Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śrīmāheśvaratantram | 1 |
atha prathamaṃ paṭalam | 2 |
śrīpārvatyuvāca | 3 |
devadeva mahādeva karuṇārṇava śaṅkara | hara śambho śiva mṛḍ paśunātha namo'stu te || 1-1-1 || | 4 |
namaste sarvadevānāṃ daivatāya parātmane | pinākine namastubhyaṃ gaṅgādhara namo'stu te || 1-2 || | 5 |
bhūtibhūṣitadehāya bhaktānāmabhayaṅkara | karpūraviśadābhāya trinetrāya namo'stute || 1-3 || | 6 |
namaścandrakalādhārin nīlakaṇṭha maheśvara | mahābhujaṅgamābaddhajaṭājūṭa śivaprada || 1-4 || | 7 |
akiñcanāya śuddhāya hyaṇimādyaṣṭasiddhaye | saṃsāravāridhitaraṇe plavabhūtapadāmbuja || 1-5 || | 8 |
yogīśvarāya yogāya yogināṃ pataye namaḥ | yogihṛtpadmamārtaṇḍa yogānandamayāya te || 1-6 || | 9 |
sṛṣṭyarthaṃ brahmarūpo'si pālanārthaṃ svayaṃ hariḥ | rudro'syantāya deveśa namastritayarūpiṇe || 1-7 || | 10 |
namo vedāntavedyāya nityānandamayāya te | nirañjanāya śuddhāya saccidānandacetase || 1-8 || | 11 |
nirmalāya nirāśāya nirīśāyākhilātmane | aṇoraṇīyase tubhyaṃ mahato'pi mahīyase || 1-9 || | 12 |
dikkālādyanavacchinnanityacinmātramūrttaye | namaste sarvalokaikapālakāyārttināśine || 1-10 || | 13 |
brahmā tvaṃ harirudro'si havyavāṭ hutamityuta | mantrarttvik devatā cāsi yajñastvaṃ tatphalātmakaḥ || 1-11 || | 14 |
dayāṃ kuru mahādeva prasīda parameśvara | tvayi prasanne lokānāṃ phalante kāmapādapāḥ || 1-12 || | 15 |
tvayāhaṃ dīnanāthena śarīrārddhe nirūpitā | kṛtakṛtyā'smi tenāhaṃ kimanyadavaśeṣitam || 1-13 || | 16 |
tasmātsaṃpraṣṭumicchāmi rahasyaṃ kiñciduttamam | yadyahaṃ te priyatamā brūhi nātha ! tadākhilam || 1-14 || | 17 |
tvayā proktāni tantrāṇi catuḥṣaṣṭimitāni bhoḥ | na teṣu tatvavijñānaṃ prakaṭīkṛtamīśvara || 1-15 || | 18 |
tatprakāśaya deveśa pravaktuṃ yadi manyase || 1-16 || | 19 |
śiva uvāca | 20 |
naitajjñānaṃ varārohe vaktuṃ yogyaṃ varānane | rājyaṃ deyaṃ śiro deyaṃ deyaṃ sarvasvamapyuta | na deyaṃ brahmavijñānaṃ satyaṃ satyaṃ śucismite || 1-17 || | 21 |
brahmahatyāsahasrāṇi kṛtvā yatpāpamāpnuyāt | tatpāpaṃ labhate devi paramārthaprakāśanāt || 1-18 || | 22 |
bālahatyāsahasrāṇi strīhatyāyutameva ca | gavāṃ lakṣavadhātpāpaṃ tathā viśvāsaghātataḥ || 1-19 || | 23 |
mitradrohādgurudrohātsādhudrohācca yadbhavet | tatpāpaṃ labhate devi paramārthaprakāśanāt || 1-20 || | 24 |
tasmāttu gopayedvidvān jananījāragarbhavat | bhaktāsi tvaṃ priyatamā tasmātte'haṃ vadāmi bhoḥ || 1-21 || | 25 |
jñānaṃ tattu vijānīyāt yenātmā bhāsate sphuṭaḥ | ajñānenāvṛto nityaṃ moharūpeṇa nityadā || 1-22 || | 26 |
tāvatsaṃsārabhāvaḥ syādyāvadajñānamullaset | tāvanmoho bhramastāvattāvadeva bhayaṃ bhavet || 1-23 || | 27 |
ahaṃ mametyasadbhāvo vismṛtirduḥkhadarśanam | nānādharmānurāgaśca karmaṇāṃ ca phalaiṣaṇā || 1-24 || | 28 |
bandhamokṣavibhāgaśca jaḍadehādyahaṃkṛtiḥ | tāvadīśvarabhāvaḥ syātpāṣāṇapratimādiṣu || 1-25 || | 29 |
jalādau tīrthabhāvaśca yāvadajñānamullaset | udite tu parijñāne nā'yaṃ loko na kalpanā || 1-26 || | 30 |
Showing 1 to 30 of 3,539 entries