Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ kāśmīrasaṃskṛtagranthāvaliḥ | granthāṅkaḥ 31 | 2 |
śrīmālinīvijayavārtikam | 3 |
śrīmanmahāmāheśvarācāryābhinavaguptapādaviracitam | | 4 |
śrībhāratadharmamārtaṇḍa kaśmīramahārāja śrīpratāpasiṃhavara pratiṣṭhāpite pratnavidyāprakāśa (risarca) kāryālaye tadadhyakṣa paṇḍita madhusūdanakaula śāstriṇā uddiṣṭakāryālayasthetarapaṇḍitasahāyena saṃgṛhya saṃśodhanaparyāyāṅkanavivaraṇādisaṃskaraṇottaraṃ pāścātyavidvatpariṣatsaṃmatādhunikasugamaśuddharītyupanyāsādi##- śrīnagare kaśmīra pratāpa sṭīma presa mudraṇālaye mudrāpayitvā prakāśyamupanītam | 5 |
khraistābdaḥ 1921 kāśmīra śrīnagara | 6 |
asya granthasya sarve prakāśana-mudrāpaṇādyadhikārāḥ proktamahārājavaryaiḥ svāyattīkṛtāḥ santi | 7 |
atha | 8 |
śrīmālinīvijayavārtikam | 9 |
śrīmadācāryābhinavaguptapādaviracitam | 10 |
prathamaḥ kāṇḍaḥ | 11 |
vamalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ | tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt ||1|| | 12 |
yadīyabodhakiraṇairullasadbhiḥ samantataḥ | vikāsihṛdayāmbhojā vayaṃ sa jayatādguruḥ ||2 || | 13 |
sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān | yaḥ prādānmahyamarthaughāndaurgatyadalanavratān ||3|| | 14 |
śrīmatsumatisaṃśuddhasadbhaktajanadakṣiṇaḥ | śaṃbhunāthaḥ prasanno me bhūyādvākpuṣpatoṣitaḥ ||4|| | 15 |
gurubhyo'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham | vande yatkṛtasaṃskāraḥ sthito'smi galitagrahaḥ ||5|| | 16 |
tato gurutaraḥ śrīmānbhūtirājo mahāmatiḥ | jayatādbhaktajanatāsamuddharaṇasāhasaḥ ||6|| | 17 |
śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ | jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ ||7|| | 18 |
2) | 19 |
taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ | śrimallakṣmaṇaguptasya gurorvijayate vacaḥ ||8|| | 20 |
apyasaṃkhyanavāsvādacamatkāraikadurmadā | yenānuttarasaṃbhogatṛptā me matiṣaṭpadī ||9|| | 21 |
tadekamayatāmāpya svātmanyeva tathā sthitā | tadasyāḥ pronmiṣantyeva vividhā nādasaṃpadaḥ ||10|| | 22 |
sacchiṣyakarṇamandrābhyāmarthito'haṃ punaḥ punaḥ | vākyārthaṃ kathaye śrīmanmālinyāṃ yatkvacitkvacit ||11|| | 23 |
aucityenetaratyāgādvācyavācakayormithaḥ | vartanāvarta etasminsādhu śāstraṃ ca vārtikam ||12 || | 24 |
ye'harniśaṃ prakāśante sarvasya ca na gocare | numo'bhinavaguptāṃstāñśivacandrāṃśusaṃcayān ||13|| | 25 |
jayanti jagadānandavipakṣakṣapaṇakṣamāḥ | parameśamukhodbhūtajñānacandramarīcayaḥ ||14|| | 26 |
aniyantritasadbhāvādbhāvābhedaikabhāginaḥ | yatprāgjātaṃ mahājñānaṃ tadraśmibharabhairavam ||15|| | 27 |
tatastādṛksvamāyīyaheyopādeyavarjitam | vitatībhāvanācitraraśmitāmātrabheditam ||16|| | 28 |
abhimarśasvabhāvaṃ taddhṛdayaṃ parameśituḥ | tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ ||17|| | 29 |
yadā saṃghaṭṭamāsādya samāpattiṃ parāṃ vrajet | tadāsya paramaṃ vaktraṃ visargaprasarāspadam ||18|| | 30 |
Showing 1 to 30 of 1,680 entries