Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
maṇḍalabrāhmaṇopaniṣat | 1 |
pūrṇamadaḥ- iti śāntiḥ | 2 |
prathamaṃ brāhmaṇam | 3 |
ātmatattvajijñāsā | 4 |
yājñavalkyo ha vai mahāmunirādityalokaṃ jagāma | tamādityaṃ natvā bho bhagavannādityātmatattvamanubrūhīti || 1 || | 5 |
vivaraṇam | 6 |
bāhyāntastārakākāraṃ vyomapañcakavigraham | rājayogaikasaṃsiddhaṃ rāmacandramupāsmahe || | 7 |
atha khalu śuklayajurvedapravibhakteyaṃ maṇḍalabrāhmaṇopaniṣat sūkṣmāṣṭāṅgayogaprakaṭanapūrvaka lakṣyatrayavyomapañcakatārakadvayādiprakāśakarājayogasarvasvaṃ prakāśayantī vijṛmbhate | asyāḥ svalpagranthato vivaraṇamārabhyate | yājñavalkyādityapraśnaprativacanarūpeyamākhyāyikā vidyāstutyarthā | ākhyāyikāmavatārayati- yājñavalkya iti || 1 || | 8 |
sūkṣmāṣṭāṅgayogapratijñā | 9 |
sa hovāca nārāyaṇaḥ | jñānasahitayamādyaṣṭāṅgayoga ucyate || 2 || | 10 |
p. 274) yājñavalkyena evaṃ pṛṣṭaḥ tatpraśnamaṅgīkṛtya sa hovāca | ādityamaṇḍalāntarvartī sarvalokaparāyaṇarūpo'sau yājñavalkyapraśnottaramāhetyarthaḥ | kiṃ tadityākāṅkṣāyāṃ tatpṛṣṭātmatattvopāyatayā yamādyaṣṭāṅgayogamādāvāha- jñāneti | brahmaiva sarvam, brahmātiriktaṃ na kiṃcidasti iti jñānam upeyaṃ tatsahitaḥ tadgarbhita ityarthaḥ || 2 || | 11 |
caturvidhayamaḥ | 12 |
śītoṣṇāhāranidrāvijayaḥ sarvadā śāntirniścalatvaṃ viṣayendriyanigrahaścaite yamāḥ || 3 || | 13 |
aṣṭāṅgeṣu caturdhābhinnayamalakṣaṇamāha- śīteti | dehādāvātmātmīyābhimānatyāgataḥ śītādivinivṛttiḥ bhavati | svāprāptaṃ vastu netīti jñānāt sarvadā śāntiḥ bhavati | svābhilaṣitalakṣye manaso niścalatvam | indriyendriyārtheṣu vastucintanam indriyendriyārthanigraho bhavati | caśabdaḥ samuccayārthaḥ | ete catuṣprakārā yamā ityarthaḥ || 3 || | 14 |
navavidhaniyamaḥ | 15 |
gurubhaktiḥ satyamārgānuraktiḥ sukhāgatavastvanubhavaśca tadvastvanubhavena tuṣṭirniḥsaṅgatā ekāntavāso manonivṛttiḥ phalānabhilāṣo vairāgyabhāvaśca niyamāḥ || 4 || | 16 |
navadhā bhinnaniyama ucyate- gurviti | nityaṃ amāyayā svājñānamocakagurubhajanaṃ gurubhaktiḥ, gurubhaktiṃ sadā kuryāt śreyase iti śruteḥ | satyaṃ brahma tatprāpakamārgaḥ tadbodhaḥ tatrānuraktiḥ āsaktiḥ | niratiśayasukharūpatayā śrutyācāryaprasādādāgatabrahmavastvanubhavaśca | tadvastvanubhavenaiva tuṣṭiḥ na bāhyaviṣayānubhavataḥ | tuṣṭāvapi niḥsaṅgatā | sadā ādimadhyāntabhedena ekāntatraye vāsaḥ- vijane prayatnapūrvakaṃ manoniyamanam ādyaikāntaṃ, vijane | 17 |
p. 275) sajane vāpi prayatnapūrvakamanoniyamanaṃ madhyaikāntaṃ, vijane sajane vā pradeśe aprayatnena manoniyamanam antaikāntaṃ, yasya yena yadā ekāntaṃ sādhitaṃ sa tatraiva vasedityarthaḥ | svātirekeṇa mano nāstīti dṛḍhābhisaṃdhiḥ manonivṛttiḥ | svānuṣṭhitakarmaphalānabhilāṣaḥ | svātiriktaviṣayasāmānye vāntāśanamūtrapurīṣavadicchārāhityaṃ sarvatra vairāgyabhāvaśca | sarvatra samuccayārthaṃ caśabdadvayam | ete niyamā navavidhāḥ || 4 || | 18 |
āsanādiṣaḍaṅgavivaraṇam | 19 |
sukhāsanavṛttiściravāsaścaivamāsananiyamo bhavati || 5 || pūrakakumbhakarecakaiḥ ṣoḍaśacatuṣṣaṣṭidvātriṃśatsaṃkhyayā yathākramaṃ prāṇāyāmaḥ || 6 || viṣayebhya indriyārthebhyo manonirodhanaṃ pratyāhāraḥ || 7 || viṣayavyāvartanapūrvakaṃ caitanye cetaḥsthāpanaṃ dhāraṇaṃ bhavati || 8 || sarvaśarīreṣu caitanyaikatānatā dhyānam || 9 || dhyānavismṛtiḥ samādhiḥ || 10 || | 20 |
āsananiyama ucyate- sukheti | yatra sukhenākhaṇḍākārātmikā vṛttirudeti sā sukhāsanavṛttiḥ | nirāyāsena yatra ciraṃ vasati sa cirāsanavāsaḥ || 5 || prāṇāyāmalakṣaṇamāha- pūraketi | ṣoḍaśamātrākālaparimitaṃ pūraka, kumbhaka taccaturguṇitaṃ, recakaṃ tadardhamityarthaḥ || 6 || pratyāhāralakṣaṇamāha- viṣayebhya iti || 7 || dhāraṇādhyānasamādhilakṣaṇamāha- viṣayeti | sarvatra viṣayeti || 8 || anekaghaṭaśarāvādiṣu bhidyamāneṣvapi yathā tadavacchinnavyomna ekatvaṃ tathetyarthaḥ || 9 || samādhiḥ nirvikalpakasamādhiḥ tripuṭīgrāsatvāt || 10 || | 21 |
sūkṣmayogāṣṭāṅgajñānaphalam | 22 |
evaṃ sūkṣmāṅgāni | ya evaṃ veda sa muktibhāg bhavati || 11 || | 23 |
p. 276) evaṃ aṣṭāṅgayogajñānaphalamāha- evamiti | sūkṣma- aṣṭa- aṅgāni | svāttajñānānurodhena sa muktibhāg bhavati || 11 || | 24 |
iti prathamaḥ khaṇḍaḥ | 25 |
26 | |
dehapañcadoṣanirasanam | 27 |
dehasya pañca doṣā bhavanti kāmakrodhaniśvāsabhayanidrāḥ || 1 || | 28 |
tannirāsastu niḥsaṅkalpakṣamālaghvāhārāprasādatātattvasevanam || 2 || | 29 |
pañcadoṣavaddehāvacchinnasya muktibhāktvaṃ kathamityāśaṅkya tannirasanopāyasattvāt tatsiddhiḥ syādityāha- dehasyeti | ke te ityatra- kāmeti || 1 || krameṇa tannirāsastu- niḥsaṅkalpataḥ kāmādinivṛttiḥ, kṣamātaḥ krodhanivṛttiḥ, laghvāhāropalakṣitaprāṇāyāmataḥ śvāsasthiratvaṃ, sarvatra dvaitadhītyāgato bhayanivṛttiḥ, paramārthatattvasevanataḥ svājñānanidrānivṛttiḥ | evaṃ pañcadoṣaśāntito muktibhāktvaṃ syādityarthaḥ || 2 || | 30 |
Showing 1 to 30 of 224 entries