Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
pṛ0 1a) oṃśrīgaṇeśāyanamaḥ|| āraktābhaṃtrinetraṃpṛthutarajaṭharaṃvedahastāndadhānaṃvibhrāṇaṃmaulideśehimakaraśakalaṃdānadhārā sakuṃbhaṃvrahmeṃdrādyaiḥsamastairamaraparivṛddhaiḥsevitaṃśubhradaṃtaṃbhogīṃdrādyaṃṣasastaisakalaśubhakaraṃtaṃbhajekuṃjarāsyaṃ 1 udita divākaradehāṃpuraharavāmāṃgakṛtagehāṃ paripūritabhaktehāṃdevanutāṃśailajāṃvaṃde 2 pīyūṣāṃśukalāmanojñamukuṭāṃśaivālatu lyālakāṃbhālaśrīvijitāṣṭamīśaśadharāṃnīlāravīṃdekṣaṇāṃ jāpaṃbāṇaguṇāṃkuśānmṛdutaraiḥsaṃvibhratīṃvāhubhiḥ pra tyaṃgaṃsumanoramāmasūṇabhāṃvaṃdegirīṃdrātmajāṃ 3 kāliṃdīkalakūlakelikalanānaṃdākulaiḥsaṃtataṃsaṃvītaṃśiśuvṛṃdakai rmunivarairggītaṃguṇaikālayaṃ līlānāhitaviśvaviśvabhayadāśeśāstrapānīkakaṃsaṃsāraikamahādrumasyaruciraṃkaṃdaṃmukuṃ daṃbhaje 4 muralīvaraṃjitaviśvajanasvanubhāvijinokṣamanavyadyanaḥ caladṛkcapalānicayenavṛtastanutāṃmamaśarmamu kuṃdahitaḥ 5 phukṣaṃtivārijagaṇābiharaṃtikokāḥ kāmaṃcaraṃtivihagāḥsakalāmudikṣu śiṣyāpaṭhaṃticabhavaṃtiśu bhānilokeyasyodayetamahamāśuraciṃnamāmi 6 yaḥpaṃgusārathirathorathamekacakramāruhyatatraviniyojyacasaptasaptī n lokatrayepyataticitracaritrakārībhānuḥ sabhānubhirahosaptayātudehaṃ 7 yoyogināmapimanaścapalīcarakāpuṣpe ṣubhirvyathayatismayavīyasopi taṃmaṃkṣunetraśikhināśamayāṃcakāramāraṃharaṃtamahamāśunamāmibhaktyā 8 calaccara | 1 |
pṛ0 1ba) ṇatāḍitakṣititalaṃsuparṣāgochalajalabhṛtāṃvaraṃbhramitabhīmanetratrayaṃ jaṭāpaṭalabheditoparicarāṃvudaṃdhūrjaṭestano tupaṭutāṃḍavaṃmamanavaṃnavaṃmaṃgalaṃ 9 āsīdāgamaśāstrakīravasṛteḥmatpaṃjaraḥsajjanavyūhānaṃdakaraḥ kalānidhikalā bhālapriyākiṃkaraḥ nānāśāstravicāracārukavitāsaṃdohavijñākhilaprājñastomapariṣṭutobudhavaraḥśrīśrīnivāsakṛ tī 10 āsīdaśeṣanarapālaviśālabhālajālapramārjitamanoramapatya yojaḥ sarvāgamāṃvunidhimaṃthanamaṃdarādriḥśrī śrīnivāsatanayaskajagannivāsaḥ 11 tannaṃdanāḥsukṛtinaḥkaruṇārdracitāḥśailendrajācaraṇapaṃkajacaṃcarīkāḥjyeṣṭaḥ śiromaṇiritiprathitaḥkaniṣṭastasmājjanārdanitihyanucakrapāṇiḥ 12 janārdanābhidhasteṣuyathāmatikutūhalā t tāṃtrikātmajavodhāyakurutemaṃtracaṃdrikāṃ 13 maṃtrāṇiyānihaśivārcanacaṃdrikāyāṃśrīśrīnivāsakṛtināprakaṭī kṛtāni sarvāṇitānimuniciṃtanayuk ṣaḍaṃgayuktānyavistaratayehavadāmisādhu 14 ādaugaṇapatermaṃtrāḥ śivāyā stadanaṃtaraṃtataḥkṛṣṇasyasūryasyaśaṃbhoścoktāyathākramaṃ 15 athakrameṇagaṇeśādīnsmṛtvāteṣāṃmaṃtrāḥ maṃtrabhedāśca| likhyaṃte athagaṇeśamaṃtrāḥ tatrādāvekākṣarogaṇeśamaṃtraḥ gitigaṇeśamaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasioṃga ṇakāyṛṣayenamaḥ mukhenivṛchaṃdasenasenamaḥ hṛdayeoṃvighneśvarāyadevatāyai guhyebrahmavījāyapadayormāyāśakta | 2 |
pṛ0 2a) ye punaḥguhyeparamātmavījāya pādayorvuddhiśaktyai punarguhyeudānāyavījāyapādayoḥkuṃḍalinīśaktyai punarguhyegakā rāyavījāya tatraivaviṃduśaktyai nābhaunādakīlakāyanamaḥ itivinyasyamamasarvābhīṣṭasiddhartheviniyogaḥ itikṛtāṃja liruktvāmūlenakaraśuddhikṛtvā aṃguṣṭayoḥ oṃgaṇaṃjayāyasvāhā hṛdayāyanamaḥ tarjjanyoḥ ekadaṃṣṭāyahuṃphaṭśira sesvāhā madhyamayoḥ acalakarṇinenamaḥ śikhāyaivaṣaṭ anāmikāyoḥ gajavaktrāyanamonamaḥ kavacāyahuṃ ka niṣṭakayoḥ mahodarāyacaṃḍāyahuṃphaṭ astrāyaphaṭ itimaṃtrānaṃguṣṭādikaniṣṭāṃtaṃkarayorvinyasya netravarjaṃhṛdādipaṃ cāṃgeṣvapinyaset athavā gāṃgīṃgūmitiṣaṭdīrghabhājāvījenaivakaraṣaḍaṃganyāsaṃkuryāt athadhyānaṃ rantoraktāṃgarā bhāṃśukakusumayutastaṃdilaścaṃdramaulirnetrairyuktastribhirvāmanakaracaraṇovījapūrātanāsaḥ hastāgrākḷptapāśāṃkuśa radavaradonāgavaktrohibhūṣodevaḥpadmāsanocobhavatunatusurobhūtayevighnarājaḥ 1 vāmādyūrddhayorādyetadādyadhasthayo ranye ityāyudhadhyānaṃ vidhāyayathāśaktijapaḥkṛtvājapānaṃtaraṃpunaḥṣaḍaṃgaṃvidhāya guhyātiguhyagoptātvaṃgṛhāṇāsma tkṛtaṃjapaṃ siddhirbhavatumedevatvatprasādātvayisthitetijapaṃkarasthodakenasamarpyapraṇamet ityekākṣaragaṇeśaṣaḍaṃ gadhyānavidhiḥ asyaivamaṃtrasyānyeṣaḍabhedāḥ gaṃḥgaḥgauṃ ga glau goḥ eteṣuglau gammo itivījadvayasya gaṇa | 3 |
pṛ0 2ba) komuniruktaḥsyānivṛchaṃdaścadevatā vālogaṇatiḥsarvasurāsuranamaskṛtaḥ svenaṣaḍdīrghayuktenaṣaḍaṃgānipraka lpaye atrādyeglāṃglīmityādi dvitīyegāṃgīmityādikaraṣaḍaṃganyāsojñeyaḥ dhyānapūjājapādyaṃsyādasyapūrvavade vatu evaṃsaṃbhūyāyamevaikākṣaromaṃtraḥ saptavidhaḥ athavirigaṇeśamaṃtraḥ ṣaḍviṃśatyakṣarātmakaḥ hrīviriviriga ṇapativaravaradasarvalokaṃmevaśamānayasvāhā itimaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasigaṇakāyṛṣayenamaḥ mukhegāyatrīchaṃdasenamaḥ hṛdirivighneśvarāyadevatāyai itivinyasyeṣṭasiddhayeviniyogitikṛtāṃjaliruktvā hrīṃ virivirihṛdayāyanamaḥ hrīṃgaṇapatiśirasesvāhā hrīṃvaravaradaśikhāyaivaṣaṭ hrīṃsarvalokaṃmekavacāyahuṃ hrīṃva śamānayanetrāyavauṣaṭ hriṃsvāhāstrāyaphaḍitiṣaḍaṃgamaṃtrānaṃguṣṭādikaratalāṃtaṃvinyasyahṛdayādiṣvapivinyaset athadhyānaṃ siṃdūrābhamibhānanaṃtrinayanaṃhasteṣupāśāṃkuśauvibhrāṇaṃmadhumatkapālamaniśaṃsārddheṃdumaulīṃbhaje pu ṣpāśliṣṭatanuṃdhvajāgrakarayāpadmollasadvastayātadyonyāditapāṇimānavasamatpātrokṣasatpuṣkarāṃ vāmoddhakaramārabhya dakṣādhvaḥkaraparyaṃtaṃpāśaditrayaṃvāmādhaḥkaraṃdevyāvarāṃge vāmāṃkaniviṣṭāyādevyādakṣiṇakareṇapriyāśleṣaḥ vā mādhaḥkareṇadhvajāgraṃspṛśaṃtyāvāmadakṣiṇayoḥpadmamityāyudhadhyānaṃ puṣkaraṃśuṃḍādaṃḍaḥ evaṃdhyātvāyathāśaktijapaṃ | 4 |
pṛ0 3a) vidhāya japānaṃtaraṃpunaḥṣaḍaṃgaṃkṛtvāguhyātiguhyetipūrvoktamaṃtreṇajapaṃsamarpyapraṇamet kecitmaṃtramenamekonaviṃ śatyakṣarātmakaṃvadaṃti tanmatevaravaradeti paṃcavarṇāḥ lokamitivarṇadvayamitināsavarṇānabhavaṃti asyāpi maṃtrasyaṣaḍaṃgadhyānādikaṃpūrvamaṃtravadeva māyādipūrvoktamaṃtrasyaivamaṃtrāṃtaratvenoktatvātasyadhyāneviśeṣaḥ vījāpūra gadeśarāsanamariṃmālāṃcavāmaiḥkarairdakṣairutyaṃtapāśamārgaṇaraddānratnādyākuṃbhaṃdadhat siṃdūrāruṇavigrahastrinaya noyonyātaśuṃḍogaṇastaśiṃgāhitapāṇimaṃvujakarāṃpuṣṭiṃvahanavocarāt atravāmādhaḥkarādidatādhaḥkarādi cāyudhadhyānaṃkuṃbhasyasarvorddhakareyuktatvāt itidhyānaṃ ṣaḍaṃgādikaṃtupūrvamaṃtravat itivirigaṇapatestrayomaṃtrāḥ athalakṣmīgaṇeśaḥ śrīṃgaṃsaumyāyamahāgaṇapatayevaravaradasarvajanaṃmevaśamānayasvāhā ityekonatriṃśākṣaramaṃtre ṇaprāṇāyāmatrayaṃkṛtvā śirasiaṃtaryāmineṛṣayenamaḥ mukhenivṛḍgāyatrīchaṃdase0 hṛdayeśrīlakṣmīgaṇeyadeva tāyai itivinyasya oṃśrīṃgāṃhṛdayāya0 oṃśrīṃgīṃśirasesvāhā oṃśūṃgūṃśikhāyaivaṣaṭ oṃśraiḥgaikavacāyahuṃ oṃśraugauṃ neṃtrāyavauṣaṭ oṃśraḥmaḥastrāyaphaṭ itikaraṣaḍaṃganyāsaṃvidhāyadhyānaṃkuryāt yathā hemābhaḥpītavavastraḥka ratalakamalaiḥsaṃdadhaccakraśaṃkhaudaṃtābhītīcanāsādhṛtakanakaghaṭaḥpadmasaṃsthastrinetraḥ vāmāṃkāviṣṭalakṣmyā| | 5 |
pṛ0 3ba) vidhṛtakamalayāprāṃkṣasadakṣadoṣṇāśliṣṭaṭhasauvarṇakāṃtyāgaṇapihamahāśrīkarovaḥśriyestu dakṣiṇordhakaramāra bhyadakṣiṇādhaḥkaraparyyatamāyudhavyānāṃnāsāśuṃḍādaṃḍaḥ itidhyātvājapaṃkṛtvāsamarpyapraṇamet itilakṣmīgaṇe śamaṃtraḥ athaakṣaraśaktigaṇapaḥ hrīṃgnīṃhrīṃ itimaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasioṃbhārgavāyṛṣayenamaḥ mukheoṃvirāṭchaṃdase0 hṛdayeoṃśrīśaktigaṇapatayedevatāyainamaḥ itivinyasya0 gāṃgīmityādikaraṣaḍaṃganyāsaṃ vidhāyadhyānaṃkuryāt yathā gajeṃdravadanaṃsākṣāccalatkarṇaṃsucāmaṇaṃhemavarṇaṃcaturvāhuṃpāśāṃkuśadharaṃvibhuṃ svadaṃ taṃdakṣiṇehastevījapūraṃcavāmake puṣkaremoḍakaṃcaivadhārayaṃtamamuṃsmaret vāmorddhakaramārabhyavāmādhaḥkaraparyaṃta māyudhadhyānaṃ itidhyātvājapaṃkṛtvāsamarpayediti akṣaraśaktigaṇapaḥ athacaturakṣaraṃśaktigaṇapatimaṃtraḥ oṃhrīṃ grīṃhrīṃ itimaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasioṃśukāyṛṣayenamaḥ mukheoṃgāyatrīchaṃdasenamaḥ hṛdayeoṃ śaktigaṇapatayedevatāyainamaḥ itivinyasyagāṃgīṃ0 ityādinākaraṣaḍaṃganyāsaṃkṛtvādhyānaṃkuryāt yathā hemābhaṃ hemavastraṃvṛhadudaratanuṃcāruvāhuṃtrinetraṃdorbhiḥ pāśākṣasūtrenijaradanasṛṇīmodakaṃpuṣkareṇa vibhrāṇaṃhemabhūṣaṃ taruṇataraṇirukcāruśaktyasamekṣaṃvidośaṃviśvavaṃdyaṃtribhuvanaśaraṇaṃciṃtayecchrīgaṇeśaṃ dakṣorddhakaramārabhyavā | 6 |
pṛ0 4a) morddhakaraparyyaṃtamāyudhadhyānaṃ itidhyātvā japaṃkṛtvādevāyajapaṃsamarpyapraṇamet iticaturakṣaraḥśaktigaṇapatiḥ athadaśākṣaraḥ kṣipraprasādanamaṃtraḥ gaṃkṣipraprasādanāyanamaḥ itimaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasioṃgaṇakā yṛṣayenamaḥ mukheoṃvirāṭchaṃdasenamaḥ hṛdayeoṃkṣipraprasādanārāyagaṇapatayedevatāyainamaḥ itivinyasya gāṃgīmityādinākaraṣaḍaṃganyāsaṃvidhāyadhyānaṃkuryāt yathā pāśāṃkuśaukalpalatāviṣāṇaṃdadhat svaśuṃḍā hitavījapūraḥ raktastrinetrastaruṇeṃdumaulirhārāṃjvalohastimukhovarābhaḥ vāmorddhaṃkāramārabhyavāmādhaḥkarapa ryaṃtamāyudhadhyānaṃ itidhyātvājapaṃkṛtvāsamarpayet itidaśākṣarakṣipraprasānamaṃtraḥ atha * * heraṃvagaṇeśaḥ oṃgūṃnamaḥ itimaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasi oṃgaṇakāyṛṣayenamaḥ mukheoṃgāyatrīchaṃdasenamaḥ hṛda ye oṃśrīheraṃvāyadevatāyainamaḥ itivinyasya gāṃgīmityādinākaraṣaḍaṃganyāsaṃvidhāyadhyānaṃkuryāt yathā mu ktāvidyutpayodāmṛtaghusṛṇānibhaiḥ paṃcabhirnāgavaktrairheraṃvobhāvanīyaḥśaśadharamukuṭodṛptasiṃhādhirūḍhaḥ hastai rvibhratriśūlāṃkuśakajapavaṭīmudgarānpuṃsaḥśiraḥkapālaṃparaśuḥ modakaṃsyā *? dalasadabhayedānavaraḥmarkaughadīptiḥ adhastha vāmadakṣayorvarābhaye | 7 |
pṛ0 4ba) taduparimodakaradau tadupariparaśukapāle tadvapariakṣamālāmudgarau tadupariaṃkuśatriśūle itidhyātvā japaṃkṛtvāsamarpayet itiheraṃvagaṇeśamaṃtraḥ athasubrahmaṇyagaṇeśamaṃtraḥ oṃvacatbhuvenamaḥ itisaptākṣaramaṃ treṇaprāṇāyāmatrayaṃkṛtvā śirasioṃagnayeṛṣayenamaḥ mukhegāyatrīchaṃdase hṛdisubrahmaṇyāyadevatāyaina maḥ itivinyasya rāṃrīmityādinākaraṣaḍaṃganyāsaṃvidhāyadhyānaṃkuryāt yathā pāyādvoruṇavigrahaḥśaśimu khaḥsamyagdadhānobhujaiḥpadmaṃbhītiharaṃripukṣayakarīṃśaktiṃśubhaṃkukkuṭaṃ raktālepanavastradāmarucironānāvibhūṣā nvitaḥ subrahmaṇyagaṇādhipaḥśubhakarobhaktyādyavidhvaṃsakaḥ dakṣādyadhaḥkarayorādyetadādyūrddhayoranyeḥ ityāyudha dhyānaṃ itidhyātvāyathāśaktijapaṃkṛtvāsamarpayet praṇavāṃtaścedayaṃmaṃtrastadāṣṭavarṇakobhavatiḥ praṇavādau śaktibījaṃcedīyatetadānyoyamaṣṭākṣarobhavatievaṃtrividhoyaṃmaṃtraḥ|| itisubrahmaṇyagaṇeśamaṃtraḥ|| athaśrīmahā gaṇapatimaṃtraḥ oṃśrīṃhrīṃklīṃglaugaṃgaṇapatayevaravaradasarvajanamevaśamānayasvāhā ityaṣṭāviṃśatyakṣarātmeka maṃtreṇaprāṇāyāmatrayaṃ3kṛtvā śirasioṃgaṇakāyṛṣayenamaḥ mukheoṃnivṛḍgāyatrīchaṃdasenamaḥ hṛdayeoṃ śrīmahāgaṇatayedevatāyainamaḥ guhyeoṃgaṃvījāyanamaḥ pādayoḥhrīṃśaktayenamaḥ itivinyasyamamasarvābhī | 8 |
pṛ0 6a{page no. mistake found here}) ṣṭasīddhayeviniyogaḥ itikṛtāṃjaliruktvāoṃgāṃhṛdayāyanamaḥ oṃśrīṃgīṃśirasesvāhā oṃhrīṃguṃśikhāyaivaṣaṭoṃ klīṃgaiṃkavacāyahuṃ oṃglaugauṃnetrāyavauṣaṭ oṃgaṃgaḥastrāyaphaṭ itiṣaḍaṃgamaṃtrānaṃguṣṭāditatvāṃtaṃkerayorvinyasyahṛ dayādiṣaḍaṃgeṣvapivinyaset tatovrahmaraṃdhreoṃnamaḥ dakṣaśrotreśrīṃnamaḥ vāmehrīṃ dakṣanetreklīṃvāmeglauḥ dakṣanāsāyāṃgaṃ vāmanāsāyāṃgaṃmukheṇaṃdakṣavāhumūleyaḥmadhyetaṃmaṇivaṃdheyaṃ aṃgulimūlevaṃ vāmavāhumūleraṃ0 tanmadhyevaṃ0 maṇivaṃdhe raṃ0 aṃgulimūledakṣorausaṃ0 dakṣajānunīvaṃ0 dakṣagulphejaṃ0 dakṣapādāṃgulimūlenaṃ0 vāmoraumeṃ0 vāmajānunivaṃ0 vāma gulpheśaṃvāmapādaṃgulimūlemāṃ0 anāhatenaṃ0 maṇipūreyaṃ0 svādhiṣṭānesvāṃ0 mūlādhārehāṃśirasi oṃmukheśrīṃ0 hṛ dirhī0 gudeklīṃ0pādayo0glauṃ0hṛdayegaṃnamaḥ itivinyasyagaṇapataye0 ityādidvāviṃśativarṇairmūrddhādipādāṃtaṃ vyāpakaṃkṛtvā mukheśrīṃśrīśrīpatibhyāṃnamaḥ hṛdihrīṃgaurīgaurīpatibhyāṃ guhyeoṃklīṃratikāmābhyāṃpādayoḥ līṃlauṃmahīvarāhābhyāṃmukheoṃgaṃāmodasiddhibhyāṃhṛdioṃgaṃpramodasamṛddhibhyāṃ guhyeoṃgaṃsumukhakāṃtibhyāṃ0 pāda yoḥoṃgaṃdurmukhamadanāvanībhyāṃ0 hṛdigaṃvighnamadivābhyāṃ0 jānurnegaṃvighnakartṛḍāviṇībhyāṃnamaḥ itivinyasya dhyānaṃkuryāt yathā rokṣavejaladhaudvīpenavaratnamayeśubhe tataraṃgalasatoyaiddhautiśāṃtatalemale0 tatoyakaṇasaṃ | 9 |
pṛ0 6ba) yuktagaṃdhavāhaniṣevite kalpapādapasaṃśobhibhūbhāgasamalaṃkṛte nānākurumasaṃkīrṇenānāpakṣivirājite a nekaphalasaṃkīrṇesaṃvitecāpsarogaṇaiḥ udyadvālātapodyotacaṃdrajyotsnāsamākule vilasatpadmarāgaudyakuṭṭimā ruṇabhūtale kalpapādapapuṣpasthaṣaṭpadasvanamaṃjule pārijātaṃkalpataruṃtasyamadhyeviciṃtayet yugapadaṃtuṣa ṭkenasaṃvitaṃpuṣpa śobhitaṃ navaratnamayaṃtasyādhastātsiṃhāsanaṃsmaret tanmadhyelipipadmaṃcaṣaḍāraṃtasyamadhyataḥ karṇikāyāṃtrikoṇaṃcatatsaṃsthaṃcamahāgaṇaṃ nānāratnavibhūṣāḍhyamekadaṃtaṃgajānanaṃ cakrājvatriśikhānguṇekṣu jadhanūraktotpalaṃsadgadāṃ brīhyagrānvitavījapūkaradānkuṃbhaṃkarairvibhrataṃ padmodyatkarayānijapramadayāśliṣṭaṃjapā saṃbhibhaṃsārddheṃduṃprabhajemahāgaṇapatiṃnetratrayodbhāsitaṃ puṣkaroddhṛtaratnaughamayakuṃbhamukhasutān maṇimuktāpravā lādīnvarṣaṃtaṃdhārayāmuhuḥ sarvataḥsādhakaḥsyāgresvadānajalalolupāṃ ṣaṭpadālīṃkarṇatālaivārayaṃtaṃmuhurmuhuḥ amarāsurasaṃsevyaṃsinna?mukuṭājvalaṃ urūdaraṃgajamukhaṃnānābharaṇabhūṣitaṃ itidhyātvāgaṇapatiṃyajet sarvopacā rakaiḥ ūrddhayoścakrābje tadadhaḥśūlapāśautadadhodhanurutpale tadadhogadāvrīhyagretadadhovījapūraradanauśuṃḍāgreranna kuṃbhaḥ ityāyudhadhyānaṃ itidhyātvāyathāśaktijapaṃvidhāya japānaṃtaraṃkaraṣaḍaṃgaṃnyāsaṃkṛtvājapaṃdevāyasamarpyapraṇa | 10 |
pṛ0 7a) met kecittugaṇapatayeitipadasyacatuthīṃvihāyagaṇapate itisaṃbudhyaṃtaṃpadaṃvadaṃti tadāyaṃsamaviṃśatyakṣaro maṃtrobhavati atrayathopadeśaṃjapādikaṃkāryamitimahāgaṇapatimaṃtraḥ athatrailokyamohanamaṃtraḥ vakratuṃḍaika daṃṣṭrāyaklīṃhrīṃśrīṃgaṃgaṇapativaravaradasarvajanaṃmevaśamānayasvāhā ititrayastriṃśadakṣarātmakamaṃtreṇaprāṇā yāmatrayaṃkṛtvāśirasioṃgaṃgaṇakāyṛṣayenamaḥ mukhegāyatrāyachaṃdase hṛdayeoṃtrailokyamohanāyagaṇapa teyedevatāyai itiṛṣyādikaṃvinyasyamamābhīṣṭasiddhayeviniyogitikṛtāṃjalirvadet tata0 vakratuṃḍaikadaṃ ṣṭrāyaklīṃhrīṃśrīṃhṛdayāyanamaḥ gaṃgaṇapatiśirasesvāhā varavaradaśikhāyaivaṣaṭ sarvajanaṃkavacāyahuṃ meva śamānayanetrāyavauṣaṭ svāhāstrāyaphaṭ itiṣaḍaṃgamaṃtrānaṃguṣṭāditalāṃtaṃkarayorvinyasyahṛdayādiṣaḍaṃge ṣvapivi nyasyadhyānaṃkuryāt yathārokṣavejaladhāvityādityāmahāgaṇeśavat itidhyātvājapaṃkṛtvāsamarpya| śrīguruṃdevaṃpraṇamet ititrailokyamohanagaṇeśaḥ athadvādaśākṣaraḥ śaktigaṇeśaḥhrīṃgaṃhrīṃmahāgaṇapata yesvāhā itimaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasigaṇakāyṛṣayenamaḥ mukhenivṛḍgāyatrīchaṃdase hṛdaye śrīśaktigaṇeśāyadevatāyainamaḥ itivinyasyamamasarvābhīṣṭasiddhayeviniyogaḥ itikṛtāṃjaliruktāhrīṃhṛda | 11 |
pṛ0 7ba) yāyanamaḥ gaṃśirasesvāhā hrīṃśikhāyaivaṣaṭ mahāgaṇapatayekavacāyahuṃ svāhānetrāyavauṣaṭ samasūmaṃtreṇaa strāyaphaṭ itikaraṣaḍaṃganyāsaṃvidhāyadhyānaṃkuryāt yathāmuktācaṃdrauyadīptiṃśaśiśakaladharaṃbhālanetraṃmanojñaṃ hastāṃbhojairdadhānaṃsarasiruhasṛṇīratrapātraṃviśālaṃ khīyakrīḍasthitāyādhvajanihitalasaccararupāṇeḥpriyā yāyonauvinyastahastaṃmaṇigaṇamukuṭaṃsaṃśrayenāgavaktrāṃdakṣādhaḥkaramārabhyavāmādhaḥkaraparyaṃtaṃsarasijādidhyā naṃ0 evaṃdhyātvājapaṃyathāśaktikṛtvādevāyasamaparyet itidvādaśākṣaraḥ śaktigaṇeśaḥ athaikādaśakṣaraḥ śaktigaṇeśaḥ oṃhrīṃgaṃhrīṃvaśamānayasvāhā itimaṃtreṇaprāṇāyāmatrayaṃkritvādvādaśākṣaramaṃtroktānmunyā dīnvinyasya oṃhṛdayāyanamaḥ hrīṃgaṃhrīṃśirasesvāhā vaśaṃśikhāyaivaṣaṭ ānayakavacāyahuṃ svāhānetrāyavau ṣaṭ samastamaṃtreṇāstrāyaphaṭ itiṣaḍaṃgamaṃtrānaṃguṣṭādikaniṣṭāṃtaṃkarayorvinyasyahṛdayādiṣaḍaṃgeṣvapinyaset dhyānaṃ yathā vaṃdhūkābhaṃtrinetraṃśaśadharamukuṭaṃbhogalolegaṇeśaṃnāgāsyaṃdhārayaṃtaṃguṇasṛṇivaradānikṣudaṃḍaṃkarāgraiḥ śuṃḍāsaṃsṛṣṭayoṣāmadanagṛhamamuṃśyāmalāṃgyātayāpiśliṣṭaṃliṃgaspṛśātaṃvidhṛtakamalayābhāvayedevavaṃdyāṃ vā morddhakaramārabhyavāmādhaḥ karaparyyaṃtamāyudhadhyānaṃ itidhyātvājapaṃkṛtvāsamarpayet ityekādaśākṣara śaktiga | 12 |
pṛ0 8a) ṇeśamaṃtraḥ athaharidrāgaṇeśaḥ oṃhuṃgaṃglauṃharidrāgaṇapatayevaravaradasarvajanahṛyaṃstaṃbhayastaṃbhayasvāhā itidvāstriṃ śadakṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasimadanāṛṣayenamaḥ mukheanuṣṭapchaṃdase hṛdayeharidrāgaṇapatayede vatāyainamitivinyasyamamasarvābhīṣṭasiddhayeviniyogitikṛtāṃjaliruktvāgāṃgīmityādināglāṃglīmityādi nāvākaraṣaḍaṃganyāsaṃvidhāyadhyāyet yathā sthānepūrvasamīritemaṇimayesiṃhāsanesaṃsthitaṃpītaṃpītavibhūṣaṇāṃ varalasanmālyādisaṃśobhitaṃ vidmaṃdaṃtimukhaṃtrinetralasitaṃhastaivahaṃtaṃbhaje pāśaṃsatparaśuṃvaraṃsṛṇiyutaṃkrodhākhya mudrā'bhaye vāmorddhādikaratrayeādyatrayaṃdakṣorddhāditraye'nyattrayamityāyudhanaṃ * krodhamudrā0muṣṭeḥ evaṃsaṃciṃtyajapaṃkṛ tvāsamarpayet itiharidryagaṇapatimaṃtraḥ athavakratuṃḍagaṇeśamaṃtraḥ vakratuṃḍāyahuṃ itiṣaḍakṣaramaṃtreṇaprāṇāyāma trayaṃkṛtvā śirasibhārgavāyṛṣayenamaḥ mukheanuṣṭupchaṃdasenamaḥ hṛdayevakratuṃḍāyadevatāyainamaḥ itivinya sya vahṛdayāyanamaḥ kraśirasesvāhā tuṃśikhāyaivaṣaṭ ḍākavacāyahuṃ huṃnetrāyavauṣaṭ samastamaṃtreṇa astrāyaphaṭ itiṣaḍaṃgamaṃtrānaṃguṣṭāditalāṃtaṃkarayorvinyasya hṛdayādiṣaḍaṃgeṣvapivinyasyadhyānaṃkuryāt yathāramyodbhinnāruṇa taramaṇimnātasaṃśobhikāṃtiṃsaṃvibhrāṇaṃkarakisalayeḥpāśamapyaṃkuśāhvaṃsābhītīṣṭaṃtrinayanayutaṃraktamālyāṃśu | 13 |
pṛ0 8ba) kāṭyamaṃbhojodyatpuṭagatamamuṃsaṃsmaredvakratuṃḍaṃ vāmādyūrddhayorādye tadādyadhaḥsthayoranyeityāyudhadhyānaṃitidhyā tvāyathāśaktijapaṃvidhāyasamarpyapraṇamet atrakecihūmitidīrghaṃvadaṃti atrayathāgurūpadeśaṃjapādikaṃkāryaṃ itivakratuṃḍagaṇeśamaṃtraḥ athadvitīyaḥṣaḍakṣarovakratuṃḍamaṃtra meghāṃlkāyasvāhā mūlamaṃtreṇapraṇāyāmatra yaṃkṛtvā śirasi bhārgavṛṣayenamaḥ mukheanuṣṭupchaṃdasenamaḥ hṛdayevakratuṃḍāyadevatāyainama itivinyasya ṣaḍbhirmaṃtravarṇaiḥṣaḍaṃgānikuryāt dhyānādikaṃtupūrvoktamaṃtravadeva itidvitīyovakratuṃḍamaṃtraḥ athātharvaṇiko maṃtrodvātriṃśadakṣaraḥ rāyasyoṣasyadayitānidhidoratnadomataḥrakṣohaṇovovalagahanovakratuṃḍāyahuṃ ṛṣidhyā nādikaṃpūrvoktaṣaḍakṣaravat ityātharvaṇikomaṃtraḥ athocchiṣṭagaṇeśamaṃtraḥ hastipiśācilikhesvāhā itina vākṣarātmakamaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasikaṃkolāyṛṣayenamaḥ mukhevirāṭchaṃdasenamaḥ hṛdayeucchi ṣṭagaṇapatayedevatāyainamaḥ itivinyasya hastihṛdayāyanamaḥ piśāciśirasesvāhā likheśikhāyaivaṣaṭ svāhā kavacāyahuṃ samastenāstramākhyātaṃpaṃcāṃgavidhirīritaḥ dhyānaṃnupūrvoktavakratuṃḍaṣaḍakṣaramaṃtravat athā syaivamaṃtrasyabhedāḥ oṃkrāṃkrīṃhrāṃhrīṃhuṃcceccephaṭsvāhā ityekādaśavarṇātmakomaṃtraḥ asyatuṛṣyādikaṃpurāpro | 14 |
pṛ0 9a) ktaṃ dhyānādikaṃvakratuṃḍaṣaḍakṣaramaṃtravat ekadaṃṣṭrāyahastimukhāyalaṃvodarāya ucchiṣṭātmanekroṃbluṃhrīhrīṃcceccesvā hāḥ ityekonaviṃśadvarṇātmakomaṃtraḥ ṛṣidhyānādivakratuṃḍaṣaḍakṣaravam oṃnamobhagavateekadaṃṣṭrāyahastimukhāya laṃvodarāyucchiṣṭāyamahātmanekroṃblūṃhrīṃhuṃcceccesvāhā ayamaṣṭatriṃśadvarṇātmakomaṃtraḥ ṛṣyādikaṃpurāproktaṃṣaḍ vījairaṃgamīritaṃdhyānaṃtupūrvoktavakratuṃḍayakṣaramaṃtravadeva ṣaḍbījairitiḥkrauṃhṛdayaṃblūṃśiraḥhrīṃśikhā huṃka vacaṃccenetraṃcceastrāṃityucchiṣṭagaṇeśamaṃtrāścatvāraḥ itiśrīgausvāmijagannivāsātmajagausvāmijanārdanabhaṭṭa viracitāyāṃmaṃtracaṃdrikāyāṃprathamaḥprakāśaḥ 1 itigaṇapatimaṃtraprakaraṇaṃ athaśaktimaṃtrāḥ tatrādaumātṛkā sarasvatī akārādikṣakārāṃtekapaṃcāśadvarṇasamudāyomaṃtraḥ tenaivaprāṇāyāmatrayaṃkṛtvāśirasibrahmaṇeṛṣa yenamaḥ mukhegāyatrāyachaṃdasenamaḥ hṛdayeśrīmātṛkāsarasvatīdevatāyainamaḥ guhyehalbhyovījebhyonamaḥ pāda yoḥ svarebhyaḥśaktibhyonamaḥ nābhauvyaktayekīlakāyanamaḥ mātṛkānyāseviniyogaḥitikṛtāṃjaliruktvā aṃkaṃ 4 āṃhṛdayāyanamaḥ iṃcaṃ 4 iṃśirasesvāhā oṃṭaṃ4oṃśikhāyaivaṣaṭ0 eṃtaṃ 4 kavacāyahuṃ oṃpaṃ 4 oṃ netrāyavauṣaṭ ayaṃraṃ0 astrāyaphaḍitimaṃtrānaṃguṣṭadikaratalāṃtaṃkarayorvinyasyahṛdayādiṣaḍaṃgeṣvapinyase a | 15 |
pṛ0 9ba) thadhyānaṃ caṃdrārddhāṃcitaśekharāṃtrinayanāṃpaṃcāśadarṇaikramādvyāsāṃgīṃśaradiṃdukuṃdarucirāṃvakṣojabhārānatāṃ dānaṃ cākṣavatīṃsudhārasalasatkuṃbhaṃśubhaṃpustakaṃ vibhrāṇāṃkarapaṃkajairbhagavatīṃpadmāsanasthāṃsmaret dakṣādhaḥkarādivā mādhaḥkarāṃtamāyudhadhyānaṃ0 dānaṃ0 varaṃ itidhyātvāyathāśaktijapaṃkṛtvājapānaṃtaraṃkaṭaṣaḍaṃganyāsaṃkṛtvājapaṃsa marpyapraṇamet itimātṛkāsarasvatī athavāgvādinīmaṃtraḥ vadavadavāgvādinesvāhā itidaśākṣaramaṃtreṇaprā ṇāyamatrayaṃkṛtvā śirasivagaṇyāya?ṛṣayenamaḥ mukhevirāṭchaṃdase0 hṛdiśrīsarasvatīdevatāyai0 guhyehalbhyo bījebhyonamaḥ pādayoḥkharebhyaḥśaktibhyonamaḥ nābhauvyaktayekīlakāyanamitivinyasya0 mamasarvābhīṣṭasiddhyarthe viniyogitikṛtāṃjaliruktvā aṃkaṃ 4 āṃhṛdayāyanamaḥ ityādiprāgvanamātṛkoktaṃṣaḍaṃgaṃkṛtvā yadvā hrāṃvadṛgvedahṛdayāyanamaḥ hrīṃvadayajurvedaśirasesvāhā hūṃvāksāmavedaśisyāyaivaṣaṭ hraiṃvāṭini atha rvavedakavacāyahuṃsvāhāṣaḍaṃganetrāyavauṣaṭhraḥ samastamaṃtramuktvāpurāṇanyāyamīmāṃsādharmaśāstretihasakalpagā thānārāśaṃsī astrāyaphaṭ itikaraṣaḍaṃgamaṃtrānaṃguṣṭāditalāṃtaṃkarayorvinyasya hṛdayādiṣvapivinyasya dhyā yet yathā kuṃdeduruksitasarojagateṃdumauliḥsallekhanīṃkarasarojayugenavidyāṃ saviṃbhratīkucabharānami | 16 |
pṛ0 10a) tāṃgayaṣṭirvāgdevatābhavatunaḥsatataṃvibhūtyai dakṣelekhanī vāmepustakaṃ itidhyātvāyathāśaktijapaṃkṛtvā japānaṃ taṃraṃkaraṣaḍaṃganyāsaṃkṛtvā japaṃdaivyaisamarpyapraṇamet itivāgvādinīmaṃtraḥ athahaṃsavāgīśvarīmaṃtraḥ hreṃhrīṃyeṃ hrīṃoṃsarasvatyainamaḥ ityekādaśākṣarokṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasiśaktiṛṣayenamaḥ mukhegāyatrī chaṃdase0 hṛdehaṃsavāgīśvaryaidevatāyainama itivinyasyaḥ mamasarvābhīṣṭasiddhayeviniyogitikṛtāṃjaliruktvā aiṃhṛdayāyanamaḥ aiṃśirasesvāhā aiṃśikhāyaivaṣaṭ aiṃkavacāyahuṃ aiṃnetrāyavauṣaṭ aiṃastrāyaphaṭ itiṣaḍaṃ gaṃnyāsaṃvidhāya brahmaraṃdhreoṃnamaḥ bhrūmadhyehrīṃ0 dakṣanetreaiṃ0 vāmanetrehrīṃ dakṣakarṇeoṃ vāmakarṇesaṃ0 dakṣanāsāyāṃ raṃvāma0 nāsāyāṃsvaṃ0 mukhetyaiḥliṃgenaṃpāyaumaḥ itivinyasyadhyānaṃkuryāt yathā dhyāyedvāgdevatāṃtāmamalaka malagāṃramyahaṃsādirūḍhāṃkarpūrakṣodakuṃdavrajaharahasitaprollasadehakāṃtiḥ pīyūṣāṃśvarddhamāṃliṃsakalaśaśi mukhīṃmaṃdahāsyāmalāsyaṃvidyāvīṇāmvudhaudyatkalaśajapacaṭīrhastapadmairvahaṃtīṃ0 vāmādyūrddhayorādyenadādyadhaḥ sthayoranye0 ityāyudhadhyānaṃ itidhyātvāyathāśaktijapaṃkṛtvājapānaṃtaraṃpunaḥ karaṣaḍaṃganyāsaṃkṛtvājapaṃde vyaisamarpyapraṇamet itihaṃsavāgīśvarīmaṃtraḥ athadvitīyahaṃsavāgīśvarī0 aiṃnamobhagavativadavadavāgdevi| | 17 |
pṛ0 10ba) svāhā itiṣoḍaṣavarṇātmakamaṃtreṇaprāṇāyāmatrayaṃkṛtvā pūrvoktahaṃsavāgīśvarīvadṛṣyādikaṃvinyasya aiṃhṛda yāyanamaḥśirasesvāhā0 bhagavatiśikhāyaivaṣaṭ vadavadakavacāyahuṃ vāgdevinetrāyavauṣaṭ svāhāstrā yaphaṭitikaraṣaḍaṃganyāsaṃvidhāyadhyāyet yathā kuṃdeṃdvābhāsusitavasanāśuklamālyānulepāvyākhyāṃvidyā mamṛtakalaśaṃvarṇamālāṃvahaṃtīḥ hastāṃbhojaiḥsitakamalagādyoticaṃdrārddhamaulirbhūtyainoskatrinayanayutāpīna vakṣojanamrā0 dakṣorddhakaramārabhyadakṣādhaḥkaraparyaṃtaṃmāyudhadhyānaṃvyākhyāvyākhyānamudrā itidhyātvāyathāśa ktijapaṃdevyaisarpyapraṇamet itidvitīyāhaṃsavāgīśvarīmaṃtraḥ athavāgvādinyāmaṃtradvayaṃ aiṃvācaspateamṛteklavaḥ suitirikādaśākṣaramaṃtreṇapraṇāyāmatrayaṃkṛtvā śirasiśaktiṛṣayenamaḥ mukhegāyatrīchaṃdase0 hṛdiśrīvāgī śvaryaidevatāyainamaḥ itiṛṣyādikaṃvinyasya aiṃhṛdayāyanamaḥ vācaspateśirasesvāhā amṛteśikhāyaivaṣaṭ pluvaḥkavacāyahuṃpluḥ astrāyaphaṭ itivinyasyamūlenakarayorvyāpakaṃkṛtvāṃguṣṭādikaniṣṭāṃtaṃpaṃcāṃguliṣuhṛdayā dyastrāṃtānihṛdayāyanamaḥ śirasesvāhā ityādijātiyuktāninetravarjaṃvinyasyahṛdayādipaṃcāṃgeṣvapinetravarjjaṃvi nyasyadhyāyet yathā padmasthāṃkamalayugā kṣapustakodyahastābjāṃśaśimuṭāṃcabhālanetrāṃ muktābhāṃkucavinatāṃ | 18 |
pṛ0 11a) munīṃdrasevyāṃvāgdevīṃbhajatavudhākavitvadātrīvāmorddhakaramārabhyavāmādhaḥkarāṃtamāyudhadhyānaṃ itidhyātvāyathāśa ktijapaṃvidhāyajapanaṃtaraṃpunaḥ karāṃganyāsaṃkṛtvājapaṃdevyaisamarpyapraṇamet itivāgvādinyāekomaṃtraḥ athadvi| tīyomaṃtraḥ cāṃrūṃsvāṃitiṛkṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvāpūrvoktavāgvādinīdaśākṣaramaṃtravadṛṣyādikaṃvinya syavāṃhṛdayāyanamaḥ ruṃśiraḥ svoṃśikhā0 vāṃkavacaṃrūṃnetraṃ0 svoṃastraṃitinamaḥ svāhetyādijātiyuktaṃhṛdayā diṣaḍaṃgeṣvapivinyasyadhyāyet0 yathāmuktāhāralasatanuḥśaktikalāsaṃśobhisacchekharāvyākhyāmakṣaguṇaṃcaranna kalaśaṃvidyāṃvahaṃtīkaraiḥ pīnotuṃgakucadvayapravinamanmadhyāsitābjasthitātrailokyapraṇatāsadābhavatunovācā ma dhī śāśriye dakṣorddhādhaḥkarayorādyevāmorddhādhaḥkarayoranyeityāyudhadhyānaṃ itidhyānajapaṃyathāśaktividhāya japānataraṃkaraṣaḍaṃganyāsaṃvidhāyajaṃdevyaisamarpyapraṇamet kecitu vāk rūsvoṃ evaṃmaṃtraṃvadaṃti anyetuvāksthāne vāgvījaṃvadaṃti tadatrayathāgurūpadeśaṃjapādikaṃkāryamitivāgvādinyādvitīyomaṃtraḥ athapārijātasarasvatī maṃtraḥ oṃhrīṃhsaiṃhrīṃoṃsasvatyainamaḥ ityekādaśākṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvā ṛṣidhyānajapādikaṃpūrvokta haṃsavāgīśvarīvatkuryāt itipārijātasarasvatī athasasakoṭīśvarīmaṃtraḥ kaḥsaḥcaṃḍikesaḥkaḥitisaptākṣa | 19 |
pṛ0 11ba) ramaṃtreṇaprāṇāyāmatrayaṃkṛtvā0 śirasivrahmaṇeṛṣayenamaḥ mukhegāyatrīchaṃdase0 hṛdayeesakoṭīśvarīdevatā yainamitivinyasya cāṃcīmityādinākaraṣaḍaṃganyāsaṃkṛtvātripurāvadvyāyet sātvagrevakṣyate yathāśaktijapaṃ vidhāyajapānaṃtaraṃpunaḥ karaṣaḍaṃgādikaṃkṛtvājapaṃdevyaisamarpyapraṇamet itisaptakoṭīśvarīmaṃtraḥ athānyovā gvādinīmaṃtraḥ oṃvadavadavāgvādinīhrīṃklīṃklinnekledinīmahākṣobhaṃkurusauḥ mokṣaṃkuruṣvoṃ ityekonatriṃśa dakṣarātmakamaṃtreṇaprāṇāyāmatrayaṃkṛtvā pūrvoktavāgvādinīvansarvamasyāpikalpayet praṇavādivāgvādanyaṃta ekonavākṣaraṃ māsādikurvaṃtastrayodaśākṣaro'nyaḥvālāṃtimādipraṇavāṃtaḥsaptākṣaro'paraḥmaṃtratrayātmakomaṃtraḥ asyapṛthaktvaprayojanaṃtuśrīśivārcanacaṃdrikāyāmuktaṃ itivāgvādinīmaṃtraḥ evaṃsaṃbhūyacalāromaṃtrāvāgvā dinyā athavālāmaṃtraḥ aiṃklīṃsauḥ ititryakṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasiśrīdakṣiṇāmūrtayeṛṣayenamaḥ mukhepaṃktichaṃdasenamaḥ hṛdiśrīvālāyaidevatāyainamaḥ guhyeaiṃvījāya0 pādayo0 sauḥśaktaye nābhau klīṃkīla kāyanamaḥ itivinyasya mamacaturvidhapuruṣārthasiddhayeviniyogaḥ itikṛtāṃjaliruktvaiṃhṛdayāyanamaḥklīṃ śirasesvāhā0 sauḥśikhāyaivaṣaṭ aiṃkavacāyahuṃklīṃnetrāyavauṣaṭ0sauḥastrāyaphaṭitiṣaḍaṃgamaṃtrānaṃguṣṭādi | 20 |
pṛ0 12a) kaniṣṭāṃtaṃkarayorvinyasyahṛdayādiṣaḍaṃgeṣvapivinyasyadhyānaṃkuryāt yathā bhramabhramaranīlāmaḥdhammilāmalapuṣpi ṇīṃ brahmaraṃdhrasphuradbhinnamuktālekhāvirājitāṃ muktālekhālagrarannanilakāṃcitabhālikāṃviśuddhamuktāvajravya caṃdralekhākirīṭinīṃbhramadabhramaranīlābhanayanatrayaparājitāṃsūryabhāsvanmahāratnakuṃḍalālaṃkṛtāṃparāṃ śukrākāra sphuranmuktāhārabhūṣeṇabhūṣitāṃ graiveyāṃgadapatrālisphuralkāṃtivirājitāṃgaṃgātaraṃgakapūraśubhrāṃvaravibhūṣitāṃ śrīkhaṃḍavallīsaddaśabāhuvakṣīvirājitāṃ kaṃkaṇādilasadbhūṣāmaṇivaṃdhalasatprabhāṃpravālalatikyakārapāṇiyalla vaśobhitāṃ vajravaidūryamuktālīmekhalāṃvimalaprabhāṃ raktotpaladalākārapādapadmavaśobhitāṃ nakṣatramālāsaṃkā śamuktāmaṃ jīramaṃḍitāṃ vāmenapāṇinaikenapustakaṃcāpareṇatu abhayaṃcaprayachaṃtīṃsādhakāyavarānane akṣamālāṃ cavaradaṃdakṣapāṇidayenahi dadhatīṃciṃtayedevīṃvasyasaubhāgyavākpradāṃ kṣīrakuṃḍedudhavalāṃprasabhāṃsaṃsmaretpriyo dakṣavāmorddhāditatadadhotamāyudhadhyānaṃ itidhyātvāyathāśaktijapaṃkṛtvā japānaṃtarapunaḥ karaṣaḍaṃgaṃkṛtvā pūrvokta guhyātiguhyetimaṃtreṇajapaṃdevyaisamarpyagu * devatāṃcapraṇamet itivālāmaṃtraḥ athabhairavīmaṃtraḥ hli hsklīṃhsrauṃḥ ititryakṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasidakṣiṇāmūrtiṛṣayenamaḥ mukhepaṃktiḥchaṃdasenamaḥ | 21 |
pṛ0 12ba) hṛdayeśrītripurabhairavīdevatāyainamitivinyasya hsraṃhsrīmityādinākaraṣaḍaṃganyāsaṃkṛtvā tripurāvaddhyāyet atha vāhṛdayasthāruṇaṃbhojakarṇikāmadhyasaṃsthitāṃ japākusumasaṃkāśāruṇāṃvaravibhūṣaṇāṃ smitadhautamahāmohā trinetrāṃcaṃdraśekharāṃ viśvasaudaryasarvasvajanmasāgararūpiṇīṃ brahmāghnanetrarudreśaśivāravyairmuṃḍasaṃjñakaiḥ maṃḍitāṃgīṃ mahādevīṃmuktājapavaṭīdhaṇaṃ pustakālaṃkṛtakarāṃvaradābhayadhāriṇīṃ ānaṃdamadhurāṃdevīṃmadācūrṇitalocanāṃ raktāṃgarāsubhagāṃdhyāyetripurabhairavīṃ dakṣādyūrddhayorādyetadādhaḥsthayoranyeityāyudhadhyānaṃ itidhyātvāyathāśaktija paṃvidhāyajapānaṃtaraṃpunaḥkaraṣaḍaṃganyāsaṃkṛtvājapaṃdevyaisamarpyapraṇamet asyaivamaṃtrasyānyevahavobhedāḥsaṃtivā gbhavādivījaiścapṛthagdhyānādikaṃcāstitatsarvamasmatpitāmahakṛtāyāṃśivārcanacaṃdrikāyāṃiṣṭavyaṃgraṃthavāhulya bhayādasmābhistadatranālakhi0 itibhairavīmaṃtraḥ athavāṇeśvarī drīṃdrīṃklīṃblūṃsaḥ itipaṃcākṣaramaṃtreṇaprāṇāyāmatra yaṃvidhāyaśirasimadanāyṛṣanamaḥ mukhegāyatrāyachaṃdasenamaḥhṛdivāṇeśvarīdevatāyainamaḥ itivinyasya drāṃ hṛdayāyanamaḥ drīṃśirasesvāhā0 klīṃśikhāyaivaṣaṭ chūṃkavacāyahuṃsaḥnetrāyavauṣaṭ0 samastamaṃtropaṇaastrāya phaṭ itiṣaḍaṃgamaṃtrānaṃguṣṭādikaniṣṭāṃtaṃkarayorvinyasya0 hṛdayādiṣaḍaṃṣaṃgeṣvapivinyasyadhyānaṃkuryāt yathā udya | 22 |
pṛ0 13a) ddivākarābhāsāṃnānālaṃkārabhūṣitāṃ baṃdhūkakusumākāraraktavastrāṃgarāgiṇīṃ ikṣukodaṃḍapuṣpeṣuvirājitabhujadvayāṃ itidhyātvāyathāśaktijapaṃvidhāyajapānaṃtaraṃpunaḥkaraṣaḍaṃgaṃkṛtvājapaṃdevyaiḥ samarpyapraṇamet itipaṃcākāmeśvarī maṃtraḥ atharājamātaṃgīmaṃtrīḥ aiṃhrīṃśrīṃoṃnamobhagavatīśrīmātaṃgeśvarīsarvajanamanohariṃsarvamukharājisarvamukha raṃjanisarvarājavaśaṃkarisarvastrīpuruṣavaśaṃkarisarvaduṣṭamṛgavaśaṃkarisarvalokamamukaṃmevaśamānayasvāhā i tyaṣṭāśītyakṣaramamaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasioṃdakṣiṇāmūrtiṛṣayenamaḥ mukhegāyatrīchaṃdasenasena maḥ hṛdayeśrīmātaṃgeśvarīdevatāyainamitivinyasyamamasarvābhīṣṭasiddhayeviniyoga itikṛtāṃjjaliruktvaiṃ hrīṃśrīṃoṃnamobhagavatiśrīmātaṃgeśvarisarvajanamanoharihṛdayāyanamaḥ sarvamukharājisarvamukharaṃjaniśirasai svāhā sarvarājavaśāṃkarīsarvastrīpuruṣavaśaṃkariśikhāyaivaṭ sarvaduṣṭamṛgavaśaṃrisarvasatvavaśaṃkarīvacāya huṃ sarvalokamamukaṃmevaśamānayanetratrayāyavauṣaṭ svāhāstrāyaphaḍitiṣaḍaṃgamaṃtrānaṃguṣṭādikaratalāṃtaṃkarayo rvinyasyahṛdayādiṣaḍaṃgeṣvapivinyasyadhyānaṃkuryāt yathā amṛtodadhimadhyastheratnadvīpemanorame svarṇaprākā rasaṃvītemaṃḍaperatnanirmite kadaṃvabilvakadvārekaḥnyavṛkṣopaśobhitevedimadhyesuravāstīrṇeratnasiṃhāsaneśubhe | 23 |
pṛ0 13ba) aṣṭapatraṃmahāpadmaṃkesarāḍhyaṃsukarṇikaṃ tanmadhyecatrikoṇaṃsyādṛṣṭapatraṃtatovahiḥ punaḥśoḍaśapatraṃsyāta dvāhyesyācaturdalaṃ vedāstraṃsacaturdvāraṃmaṃḍalaprotamuttamaṃ tasyamadhyesukhāsīnaṃśyāmavarṇaṃśucismityāṃkadaṃvā mālābharaṇaṃpūjitāṃcasurāsuraiḥ pralaṃvā0 lakasaṃyuktāṃcaṃdrarekhāvataṃsikāṃ lalāṭetilakopetāmīṣatpraha sitānanānākiṃcilavedāṃvumadhuralalāṭaphalakaujvalāṃ valītaraṃgamadhyāṃsāṃromarājivirājitāṃ sarvābhara ṇasaṃyuktāhāravibhūṣitāṃ nānāmaṇigaṇonnaddhakaṭisūtrairalaṃkṛtāṃ valayairatnakhacitaiḥkarpūrairatnakhacitaiḥ keyūramaṇibhūṣitaiḥ nānāmaṇigaṇonnebhūṣitāṃdvibhujāṃvālāṃmadāghūrṇitalocanāṃ āpīnamaṃḍalābhogasamunna tapayodharāṃ pralaṃvakarṇābharaṇoṃkarṇotaṃsavirājitāṃ tamālanīlāṃtaruṇīṃmadhumatāṃmataṃginīṃ catuḥṣaṣṭika lārūpapārśvasthaśukasārikāṃ koṭivālārkasaṃkāśāṃjapākusumasaṃnnibhāṃ evaṃvāpītavarṇāṃvādhyāyenmātaṃgi nīṃparāṃ itidhyātvāyathāśaktijapaṃvidhāyajapānaṃtaraṃpunaḥṣaḍaṃgaṃkṛtvāguhyātiguhyetimaṃtreṇadevyaijapaṃsamarpya devīṃguruṃcapraṇamet itirājamātaṃgimaṃtraḥ athānyorājamātaṃgīmaṃtraḥ aiṃklīṃsauḥaihrīṃśrīṃoṃnamobhagavati śrīmātaṃgeśvarisarvajanamanoharisarvamukharaṃjaniklīṃhrīṃśrīṃsarvarājavaśaṃkarisarvastripuruṣavaśaṃkarisarvadu | 24 |
pṛ0 14a) ṣṭamṛgavaśaṃkarisarvasatvavaśaṃkarisarvalokavaśaṃkariamukaṃmevaśamānayasvāhā śrīṃhrīṃaiṃsauṃḥklīṃaiṃityaṣṭanava tyakṣarātmakamaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasidakṣiṇāmūrtiṛṣayenamaḥ mukhegāyatrīchaṃdasenamaḥ hṛdiśrīmā taṃgaśvaryaidevatāyainamaḥ itivinyasyamamasarvābhīṣṭasiddhayeviniyoga itikṛtāṃjaliruktvaiṃhrīṃśrīṃsarvajanama noharihṛdayāyanamaḥ sarvamukharaṃjaniśirasesvāhā oṃklīṃhrīṃśrīṃsarvarājavaśaṃkariśikhāyaivaṣaṭ 2 sarvastrī puruṣavaśaṃkarikavacāyahuṃsarvaduṣṭamṛgavaśaṃkarinetratrayāyavauṣaṭ 3 sarvasatvavaśaṃkariastrāyaphaṭitiṣa ḍaṃgaṃkarayohṛdayādiṣu0 vinyasya dhyānaṃkuryāt yadvāklāṃklīṃmitiṣaḍdīrghabhājākāmavījenaṣaḍaṃgaṃkṛtvādhyā naṃ yathā amṛtamahodadhimadhyeratnadvīpesakalpavṛkṣavane maṇimayamaṃḍapamadhyemaṇimayasiṃhāsanaṃsyorddhai mātaṃgīmadhupūrapānamuditāmādyūrṇamānekṣaṇāṃsaṃsvidyadvadanāṃkadaṃvakusumaprollāsisaddheṇikāṃ vīṇāśo bhikarāṃsuraktavasanāmāyakvaviṃvādharāṃkastūrītilakāṃśaśāṃkamukuṭāṃsachaṃkhayatraśrutiṃ āpībhontataśo bhyurojavinayanmadhyāṃśukaśyāmalāṃgraiveyāṃgadacāruhārasanāmaṃjīrasaṃśobhitāṃ bhaktauyaṃvarahāsyasaṃmitadṛśāsaṃ tarpayaṃtīṃmudādhyāyetpārśvaṃgataṃtathākhilakalārūpaṃśukaṃbhāvayet itidhyātvājapaṃvidhāyapunaḥkaraṣaḍaṃgaṃkṛ | 25 |
pṛ0 14ba) tvājapaṃdevyaisamarpyapraṇamet itidvitīyomaṃtraḥ athatṛtīyarājamātaṃgīmaṃtraḥ prāguddhṛtāṣṭāśītparesarvasatvavaśaṃ karītiyadānaṃtaraṃsaurājyalakṣmīpradeitisaptākṣarāṇisaṃyojyasarvalokamamukamityādivadedevaṃpaṃcanavatyakṣarobha vati ṛṣyādikaṃpūrvoktaṃ āṃhṛ0 īṃśiraseityādiṣaḍaṃgamaṃtrādhyānaṃtupūrvoktamaṃtravat ititṛtīya athacaturtho rājamātaṃgīmaṃtraḥ oṃhrīṃnamovrahmaśrīrājiterājapūjitejapevijayegaurīgāṃdhārībhuvanaśaṃkarīsarvastrīpuruṣa vaśaṃkarisusudududyedyaivāvāhrīṃsvāhā iticatuḥpaṃcāśadakṣaramaṃtreṇaprāṇāyāmatrayaṃvidhāya śirasiajāyṛ ṣayenamaḥ mukhenivṛḍgāyatrīchaṃdasenamaḥ hṛdiśrīrājamātaṃgīdevatāyainamaḥ itiṛṣyādikaṃvinyasyahrīṃhrīṃ ityādiṣaḍaṃgaṃvidhāyadhyānaṃpūrvoktamaṃtravatkuryāt japāṃtepunaḥṣaḍaṃgaṃkṛtvā japaṃdevyaisamarpyapraṇamet iticaturthaḥ athapaṃcamomaṃtraḥ tatrapūrvoktacatuḥpaṃcāśadakṣaramaṃtrasyatribhuvanavaśaṃkaryaṃtesarvalokavaśaṃkarītipadaṃproktāsarva strīpuruṣetyādisvāhāṃtaṃvadet ādipraṇavaṃdūrīkuryāt tenaikādhikaṣaṣṭyakṣaromaṃtraḥ maṃtreṇaprāṇāyāmatrayaṃkṛtvā śirasidakṣiṇāmūrtiṛṣayenamaḥ mukhenivṛḍgāyatrīchaṃdasenamaḥ hṛdiśrīgaurīdevatāyainamaḥ itiṛṣyādi vinyasya hrīṃnamobrahmaśrīrājiterājapūjitehṛdayāyanamaḥ japevijayegaurīgāṃdhārīśirasesvāhā tribhuvanaśaṃ | 26 |
pṛ0 15a) kariśikhāyaivaṣaṭ sarvastrīpuruṣavaśaṃkarinetrāyavauṣaṭ susududuyeyevāvāhrīṃsvāhā astrāyaphaṭ itiṣaḍaṃgaṃka rahṛdayādiṣuvinyasyadhyānaṃkuryāt yathā asakalaśaśirājanmaulievadvayāśāṃkuśarucirakarābjāṃvaṃdhujīvāru ṇāṃgī amaranikaravaṃdhātrīkṣaṇāśoṇaleyāṃśukakusumayutāsyātsaṃpadepārvatīnaḥ itidhyātvāyathāśaktijapaṃ vidhāyajapāṃtepunaḥkaraṣaḍaṃgaṃvidhāyasamarpyapraṇamet itipaṃcamīmaṃtraḥ athaṣaṣṭorājamātaṃgīmaṃtraḥ oṃrājamu| khīrājābhimukhivaśyamukhīhrīṃśrīṃklīṃdevadevimahādevidevādhidevisarvajanasyamukhaṃmamavaśaṃkurukurusvāhā i tisaptacatvāriṃśadakṣarātmakamaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasioṃdakṣiṇāmūrtiṛṣayenamaḥ mukhegāyatrīchaṃda senamaḥ hṛdayeśrīmātaṃgeśvarīdevatāyainamitiṛṣyādikaṃvinyasya oṃrājamukhīrājabhimukhihṛdayāyanamaḥ vaśya mukhihrīṃśrīṃklīṃśirasesvāhā devideviśikhāyaivaṣaṭ mahādevikavacāyahuṃ devādhidevinetrāyavauṣaṭ sarvajana syamukhaṃmamavaśaṃkurukurusvāhā astrāyaphaṭ itikarahṛdayayoḥṣaḍaṃgaṃvidhāyapūrvavadhyātvājapāṃtepunaḥṣaḍaṃgaṃvi dhāyajapaṃdevyaisamarpyapraṇamet itiṣaṣṭomaṃtraḥ athasaptamaḥ hrīṃnamohilihilivaḍanātaṃginisvāhā itipaṃcada śākṣareprāṇāyāmatrayaṃvidhāyṛṣidhyānaṣaḍaṃgādipūrvavatkuryāt itisaptamomaṃtraḥ athāṣṭamaḥ aiṃnamaḥśrīmātaṃ | 27 |
pṛ0 15ba) gi amoghesatyavādinimamakarṇeavataraavatarasatyaṃkathayakathayarāhyehiśrīmātaṃgyainamaḥ iticatuścatvāriṃ śadakṣarātmakamaṃtreṇatriḥprāṇānāyamyṛṣidhyānajapādipūrvavatkuryāt itiaṣṭamaḥ athanamaḥ aiṃhrīṃśrīṃaiṃ klīṃsauḥ klīṃhrīṃśrīṃmātaṃgeśvarisarvavaśaṃkarisvāhā ititrayoviṃśatyakṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasi dakṣiṇāmūrtiṛṣayenamaḥ mukhenivṛḍgāyatrīchaṃdasenamaḥ hṛdayeśrīmātaṃgeśvarīdevatāyainamitivinyasyaiṃhṛ dayāyanamaḥ klīṃśirasesvāhā sauśikhāyaivaṣaṭ aiṃkavacāyahuṃkliṃnetrāyavauṣaṭ sauḥ astrāyaphaṭ itikara hṛdayādauvinyasyadhyānādisarvaṃpūrvavatkuryāt itinavamaḥ athadaśamomaṃtraḥ kāmaniraṃjanisvāhā iti ṣaḍvarṇamaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasisaṃmohanāyṛṣayenamaḥ mukhenivṛchaṃdasenamaḥ hṛdisarvasaṃmohi nīdevatāyainamitiṛṣyādividhāya kāminihṛda0 raṃjaniśiraḥsvāhāśikhā0 kāminikavacāyahuṃ raṃjani netratrayāyavauṣaṭ svāhā'strāyaphaḍitikarahṛdayādauvinyasyadhyākuryātyathā śyāmāṃgīṃpallakīdorbhyāṃvāda yaṃtīṃsubhūṣaṇāṃcaṃḍāvataṃsāṃvividhaigānairmohayaṃtī jagat itidhyātvājapaṃsamāpyapunaḥṣaḍaṃgaṃkṛtvā japaṃdevyaisa marpyapraṇavamet athaikādaśomaṃtraḥ namaḥucchiṣṭacāṃḍālīmātaṃgisarvavaśaṃkarisvāhā ityekonaviṃśatyakṣaromaṃtre | 28 |
pṛ0 16a) ṇaprāṇāyāmatrayaṃkṛtvāśirasisatuṃvuravanāradāyasaśaktayenamaḥ mukhenivṛḍgāyatrīchaṃdasenamaḥ hṛdiśrīmātaṃ geśvarīdevatāyainamaḥ mamābhīṣṭasiddhayeviniyogaḥ ityuktvā namaḥ hṛda0 ucchiṣṭaśira0 caṃḍāliśikhā0 mātaṃgī kavacāyahuṃsarvavaśaṃkarinetrāyavauṣaṭsvāhā astrāyaphaḍitiṣaḍaṃgaṃvinyasya dhyānaṃ mātaṃgīnavayāvakārdracaraṇāṃ prokṣvāsikṛṣṇāṃśukāṃvīṇokṣvāsikārāṃsamubhatakucāṃmuktāpravālāvartmaṃhṛdyāṃgīṃsitaśaṃkhakuṃḍaladharāṃviṃvā dharāṃsasmitāmākīrṇālakaveṇimabjanayanāṃdhyāyechrakaśyāmalāṃ itidhyātvājapāṃteṣaḍaṃgaṃkṛtvājapaṃsamarpya praṇamet asyaivamaṃtrasyabhedānāha aiṃhrīṃśrīmityādirekaḥ klīṃhrīṃśrīmityādiranyaḥ klīmityādiraparaḥ teṣupra thamamaṃtrasyatuśirasi satuṃvuravenāradṛṣayenamaḥ itaratipadyayormadanāyṛṣayenamaḥ ṣaḍaṃgadhyānādisarva mekonaviṃśatyakṣaramaṃtravadvodhyaṃ ityekādaśomaṃtraḥ athadvādaśomaṃtraḥ aiṃklīṃsauḥnamaḥ ucchiṣṭacaṃḍālimātaṃ gisarvavaśaṃkarisvāhāsauḥklīṃaiṃitipaṃcaviṃśatyakṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasidakṣiṇāmūrtiṛṣaye namaḥ mukhenivṛḍgāyatrīchaṃdasenamaḥ hṛdiśrībhuvaneśvarīdevatāyainamaḥ itivinyasyamamābhīṣṭasiddhayeviniyo gaḥ itikṛtāṃjaliruktā aiṃnamahādayāyanamaḥklīṃucchiṣṭaśirasesvāhā sauḥcaṃḍāliśikhāyaivaṣaṭ aiṃmātaṃ | 29 |
pṛ0 16ba) gikavacāyahuṃ klīṃsarvavaśaṃkarinetrāyavauṣaṭ sausvāhāstrāyaphaṭ itiṣaḍaṃgaṃvidhāyadhyāyet yathā aṃseveṇīṃ kusumanicayāṃcūlikānīlacūḍāṃmuktābhūṣāṃpṛthakucanatāṃvallakīṃvādayaṃtīṃ mādhvīmatāṃmadhuravacanāṃśyāmalāṃ komalāṃgīṃmātaṃgīrtaṃsakalaphaladāṃsaṃtataṃbhāvayāmi itidhyātvājapāṃteṣaḍaṃgaṃkṛtvāsamarpyapraṇamet itidvāda śaḥ itiśrīgosvāmijagannivāsātmajagosvāmijanārdanabhaṭṭaviracitāyāṃmaṃtracaṃdrikāyāṃdvitīyaḥprakāśaḥ a thabhuvaneśvarīmaṃtrāḥ hrīṃityekākṣaramaṃtreṇaprāṇāyāmatrayaṃkṛtvāśirasiśaktiṛṣayenamaḥ mukhegāyatrīchaṃdasenamaḥ hṛdiśrībhuvaneśvaryaidevatāyainamaḥ guhyehaṃvījāyanamaḥ pādayoḥīṃśaktayenābhaurakīlakāyanamaḥ itivinyasya ma macaturvidhapuruṣārthasiddhartheviniyogitikṛtāṃjaliruktāhrīṃhrīmityādināṣaḍaṃgaṃvidhāya dhyāyet udyadādi tyarucirāṃśītāṃśukṛtaśekharāṃ padmāsanāṃtrinetrāṃca pāśāṃkuśavarābhayaiḥ alaṃkṛtacaturvāhuṃmaṃdasmitalasanmukhīṃ kucabhāravinamrāṃgalatāṃdevīṃhṛdismaret vāmorddhakarādivāmādhaḥkarāṃtamāyudhadhyānaṃ itidhyātvāyathāśakti japaṃvidhāyāntekaraṣaḍaṃgaṃkṛtvā japaṃdevyaisamarpyapraṇamet ityekomaṃtraḥ athadvitīyaḥ aiṃhrīṃśrīṃititryakṣaramaṃ treṇaprāṇāyāmatrayaṃkṛtvāpūrvavat ṛṣyādīnaṃvinyasyaḥ aiṃhrāṃhṛdayāyanamaḥ aiṃhrīṃśiraserāṃhuṃityādiṣaḍa | 30 |
Showing 1 to 30 of 157 entries