Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) | 2 |
oṃ namaḥ śivāya || | 3 |
skandaṃ brahmavidaṃ śāntaṃ sarvajñapadasaṃsthitam | praṇipatya hariḥ prāha jānubhyāmavanau sthitaḥ || | 4 |
śakra uvāca || | 5 |
tvatprasādāt parijñātam mohacūḍaṃ mayā prabho | tatrāsūci tvayā liṅgaṃ prāsādāśca samāsataḥ || | 6 |
samāsena yataḥ proktantasmānnaivāvadhāritam | mohacūrottaraṃ śāstrantadarthaṃ vaktumarhasi || | 7 |
iti tasya giraṃ śrutvā jagāda himajāsutaḥ | liṅgādikaṃ pravakṣyāmi śṛṇu tasmācchatakrato || | 8 |
devāsuranarā yakṣā munayo vītamatsarāḥ | liṅgārādhanataḥ siddhāgatā muktiñca sāśvatīm || | 9 |
bhuktimuktipariprāptikāraṇaṃ vacanantataḥ | śrutvāṃ tadvivijijñāsuḥ sādhako vaktumudyataḥ || | 10 |
kiṃ svarūpaṃ bhavelliṅgaṃ vidhibhedāśca liṅgakāḥ | ācāryavanayāgañca dārupāṣāṇalakṣaṇaṃ || | 11 |
liṅgalakṣaṇamapyantaṃ pratimālakṣaṇantathā | piṇḍikālakṣaṇaṃ brūhi dharitrīlakṣaṇaṃ prabho || | 12 |
parigraho yathā tasyā vāstulakṣaṇapūjane | śilānyāsaṃ pīṭhabandhaṃ prāsādānāñca lakṣaṇam || | 13 |
maṇḍapānapi me brūhi snāna dravyaṃ samāsataḥ | vedīpramāṇamunmānaṃ kuṇḍalakṣaṇa saṃyutam || | 14 |
etat sarvaṃ samācakṣva prasādādamvikātmaja | yanna pṛṣṭam mayā nātha buddhihīnāntarātmanā || | 15 |
tatsarvaṃ mama gāṅgeya prasādād vaktumarhasi | | 16 |
śrīskanda uvāca || | 17 |
akṣmamṛllohamuddāruratnadravyādi sambhavam | vidhinā hṛtpratiṣṭhaṃ syālliṅgaṃ bhuktivimuktidam || | 18 |
tat siddhyarthaṃ vrajed vidvān deśikaḥ śilpibhiḥ saha | | 19 |
p. 1b) | 20 |
bhūdharaṃ vipinañcaiva puṇyakṣetramathāpi vā || | 21 |
cīrṇavidyāvrato mantrī jñānavān susamāhitaḥ | bhasmaniṣṭho yatiḥ khyātastad vinā bhautiko varaḥ || | 22 |
sutithau vāranakṣatresu lagne karaṇānvite | astraṃ saṃsmṛtya medhāvī vanayātrāṃ samārabhet || | 23 |
śilāṃ śubhāṃ samāsādya tasyāḥ saumye yajecchivam | hutāśanaṃ tato vidvān hared bhūtabaliṃ bahiḥ || | 24 |
asinā prokṣya pāṣāṇaṃ varmaṇā veṣṭhya pūjayet | tenaiva prokṣayet tatra śilpinaṃ sukulodbhavam || | 25 |
sahāyānapi saṃprokṣya kuṭhāraṃ ṭaṅkamudgarān | pūjayedastra rājena svapenmedhyāsanastataḥ || | 26 |
bhuktimuktiprasiddhyarthaṃ pūrva va * sirā guruḥ | dhyātvā maheśvaraṃ devaṃ svapnamantrañjapan budhaḥ || | 27 |
svapnamantraṃ pravakṣyāmi sāmpratante śacīpate | vāgviśuddhaṃ mahāvījaṃ netramaṇḍalabheditam || | 28 |
sītayaṃ bhedayet paścā * * * * purandara | chedanenāhataṃ kuryād bhūtavījaṃ sureśvara || | 29 |
brahmapūrvāhataṃ vījanniścalantadanantaram | vṛkodarayutaṃ bhadraṃ vījaṃ tārādhipantataḥ || | 30 |
Showing 1 to 30 of 1,276 entries