Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
mṛgendram | | 1 |
dīpikāsahitayā vṛttyā'laṅkṛtam | | 2 |
vidyāpādaḥ | | 3 |
dīpikā | | 4 |
yasya jñānakriyārūpā śaktirbhuvi vimuktidā | sarvajñānavidhātāraṃ taṃ vande parameśvara || 1 || śrīmanmṛgendravṛttau nārāyaṇakaṇṭhapādaracitāyām | yuktyāgamāviruddhaṃ tātparyārthaṃ prakāśayāmyadya || 2 || yortho vṛttikṛtā svayaṃ sphuṭataraṃ vyākhyāyate śāṅkare śāstre'sminna hi tatra kiñcana mayā vaktavyamālokyate | yassyādvistarabhīruṇā na gadito yaścāsphuṭaṃ sūcita - statraivāgamayuktiyuktamadhunā kiñcinmayāpyucyate || 3 || | 5 |
rāmakaṇṭhamahākaṇṭhakaṇṭhīravapadānugaḥ | na kutārkikamātaṅgagarjitebhyo bibhemyaham || 4 || | 6 |
tatra tāvadatrabhavānācāryaśśiṣṭācārānuvidhānāya śāstrasyāpyavighnaparisamāptaye ca śāstrasya karaṇopādānakartṝnavatārakāṃśca gurūn pūrvordhena praṇamati | uttarārdhena tu śāstravyākhyāṃ pratijānīte | candrārdhetyādi | | 7 |
______________________________ aṣṭāviṃśatyāgameṣvādibhūtakāmikasyopāgamamidaṃ mṛgendram | mṛgendrasaṃjñākāraṇaṃ lagne spaṣṭībhaviṣyati | | 8 |
9 | |
vṛttiḥ | | 10 |
candrārdhacūḍacaraṇābjayugaṃ praṇamya vāgīśvarīṃ gaṇapatiṃ kramaśo gurūṃśca | leśādyathāmati yathāgamayuktigūḍhaṃ śrīmanmṛgendraparamārthamahaṃ vyanajmi || 1 || | 11 |
dīpikā | | 12 |
candrārdhaṃ candrakalā prakāśakatvādāhlādakatvācca jñānaśaktireva candrakalātvenocyate, saiva cūḍā bhūṣaṇaṃ yasya | jñānacandrakalāñcita iti śruteḥ | tasya parameśvarasya | caryate gamyate jñāyate ācaryate anuṣṭhīyate kriyate cāneneti caraṇau jñānakriyāśaktī śāstrapraṇayanakaraṇabhūte | yadvakṣyati karaṇaṇ ca na śaktyanyat | iti | vikasanaśīlatvādvimalatvācca ta evābje tayoryugaṃ samaṣṭirūpam | ekatve'pi śakterupacārātjñeyakāryopādhibhedavivakṣayā yugamityuktam | praṇamya kāyavāṅganobhiḥ prahvībhūya | vāgīśvarīṃ | śāstropādānabhūtāṃ mahāmāyātmikāṃ parigrahavartinīṃ paravidyāsvarūpāṃ śaktim | yaduktaṃ śrīmatpauṣkare parā vāgīśvarī vidyā māyāvidyā'parā smṛtā | iti | yadvakṣyāṃte śakternādo bhavedi tyādi | tathā gaṇapatiṃ gaṇānāṃ vidyeśvarāṇāṃ vidyānāṃ aparamantreśvarāṇāṃ paśusaṅghānāṃ ca patiḥ paramaśivaḥ taṃ ca śāstrapraṇetāraṃ praṇamya | kartuḥ kriyāyāṃ sādhakatamatvātprathamaṃ karaṇopādānam | sakaraṇasyāpyupādānāpekṣitvāt upādānopādānaṃ paścātkarturupādānam | kramaśaḥ | yathā kramam | gurūn | anantaśrīkaṇṭha śakrabharadvājahārītān tantrāvatārakān anyāṃśca svaguruparyantān praṇamya śrīmanmṛgendraparamārthaṃ vyanajmīti sambandhaḥ | anena śāstrasya parameśvarapraṇītatvena prāmāṇyaṃ ātmanaścāvichinnasampradāyāgatatvena''satvaṃ darśayati | leśāt saṃkṣepāt | yathāmati yathābodham | na hi pārameśaṃ śāstraṃ brahmaṇāpyaśeṣataḥ parijñātuṃ śakyam | yadyevaṃ svamanīṣikayā yatkiṃcidabhidadhānosāvanāpta eva syāt | ata āha yathāgamayuktīti | āgamānumānānatikrameṇetyarthaḥ | gūḍhaṃ atigambhīram | ayaṃ ca vyākhyāpravṛttau viśeṣaṇadvāreṇa hetuḥ | gūḍhatvādevāsau vyākhyeya ityarthaḥ | śrīmanmṛgendraparamārthamiti | śrīmat sarveśvaratvātparameśvaro'pi śrīḥ sā vidyate yathā kartṛtayā yasmin śāstre śrīmaccedaṃ mṛgendraṃ ca | nanu daśāṣṭādaśabhinneṣu śivaśāstreṣu mṛgendrākhyayā kimapi na śrūyate | satyam | ata evedaṃ kāmikākhyaṃ jñānaśāstraṃ mṛgendrarūpiṇā śakreṇā''śritatvāt mṛgendramityucyate | yadvakṣyatyupasaṃhāre ityetatkāmikaṃ jñānamavāptaṃ parameśvarāt iti | tathā | jñānaṃ caitatparaṃ guhyaṃ yadvispaṣṭaṃ jagattraye | śroturmṛgendrarūpatvānmṛgendramiti sūribhi riti || tasya paramārthe arthayāthārthyaṃ | vyanajmi | prakaṭīkaromi iti | | 13 |
dīpikā | | 14 |
ye kila vyākhyātāraḥ prakṛtānupayogi yatkiṃcidbahutaraṃ pralapanti | ye ca kuśalaṃmanyamānā vyākhyeyamarthaṃ spaṣṭamityupekṣante tānubhayaprakārān dvitīyena ślokenā''kṣipati | | 15 |
vṛtīḥ | | 16 |
kecitsvabodhavibhavaprathanāya tāva - dgarjantyalaṃ na kila yatprakṛtopayogi | anye punaḥ paṭudhiyo na vivecayanti spaṣṭārthametaditi tattadupekṣamāṇāḥ || 2 || | 17 |
dīpikā | | 18 |
tṛtīyenā''tmavyākhyāyāssādhutvaṃ sūcayan - | 19 |
vṛttiḥ | | 20 |
saṃkṣepataḥ prakṛtavastvaparisphuṭaṃ ye vyācakṣate padapadārthasamanvayena | prāyaḥ kuśāgramatibhistadihādriyante vyākhyākṛto viphalavistarabhīrubhiśca || 3 || | 21 |
dīpikā | | 22 |
sādhuvyākhyālakṣaṇamāha sākṣādityādiślokatrayeṇa | | 23 |
vṛttiḥ | | 24 |
sākṣācchrīkaṇṭhanāthādiva sukṛtijanānugrahāyāvatīrṇā- cchrutvā śrīrāmakaṇṭhācchivamatakamalonmīlanaprauḍhabhāsvān | śrīvidyākaṇṭhabhaṭṭastadidamupadiśannādideśaitadenāṃ spaṣṭārthāmatra laghvīṃ viracaya vivṛtiṃ vatsa sarvopayogyām || uparyuparyeva kṛtāni kaiści - nmatāntarāṇāṃ hi nibandhanāni | nodbhinnamudraṃ tvidamadya yāva - ttasmādgururmāmidamanvaśātsaḥ || 5 || tenāhamasyāṃ vivṛtau pravṛto nollaṅghanīyā hi guroranujñā | yadṛcchayā ko'tigabhīraśabdaṃ mṛgendramākṣeptumidaṃ vyavasyet || 6 || | 25 |
dīpikā | | 26 |
śāstrasampradāyavyākhyāpravṛttau ca kāraṇamabhidhatte | adhyayanaśravaṇādāvitra śāstravyākhyāne'pi gurvājñaiva pravartanaheturityabhiprāyaḥ | yaduktamācāryairapi | gurūpasadanātprabhṛti sarvatra tairguruvākyādeva pravartitavyamiti | mṛgendramiti | mṛgendraṃ śāstraṃ siṃhaṃ ca | gabhīraśabdamiti | gabhīratvaṃ śāstrasya gabhīrārtthatayā mantratvena ceti | | 27 |
kimapītyādinā anuktaduruktasandigdhāni samādhatte | | 28 |
vṛttiḥ | | 29 |
kimapi yadiha noktaṃ yacca kiñcidduruktam kathitamapi mayā yatprasphuṭaṃ nāvabhāti | dinakṛta iva doṣāpahnavaikapravṛttā - stadapi vibudhamukhyāsspaṣṭayantaḥ kṣamantām || | 30 |
Showing 1 to 30 of 2,236 entries