Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
note from scribe of transcript: ---------------------------------------------------------------- saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśivācāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ | mūlena naṭeśaśivakṛtaṭikayā ca yuktasya tālapatragranthasyāsya 1" X 1" mitirbhavati | pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi | ganthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ | granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate | tathaiva pramādā api pracurā vidyante | grantho'yaṃ krameṇa pūrṇatāṃ yāti | | 2 |
-------------------------------------------------------------- | 3 |
|| mṛgendrāgamapaddhatiṣṭīkā ca || | 4 |
|| śrī || | 5 |
* * * * * * * * * * * * ruṇānidhim | praṇipatyābhidhāsye'haṃ mṛgendrāgamapaddhatim || | 6 |
kriyādibhedabhedena tantrabhedaḥ smṛto yataḥ | tasmāttantravadevoktaṃ kartavya * * * * * || | 7 |
* * * * * * * * darthasāmarthyato'pi vā | vastuśaktyāthavā proktaṃ tadgrāhyaṃ saṃhitāntarāt || | 8 |
prātarutthāya saṃcintya śivaṃ hṛtpadmavāsinam | gatvā * * * * * * * * * * * * sṛjet || | 9 |
na nadībhasmagartāmbuśaṣpagomayavartmasu | kruṣṭaikavṛkṣaśṛṅgāṭaśmaśānodyānakīrtiṣu || | 10 |
maunī dakṣiṇakarṇastha * * * * * * * * | * * * * * * trau tu dakṣiṇāsyo'vakuṇṭhitaḥ || | 11 |
tṛṇādicchannabhūrekacitto nāsāgralocanaḥ | govipraliṅgacandrārkanāryādīnāmasaṃmu * || | 12 |
* * * * * * * * * * kāyāṃ ca nācaret | mṛjyādgudaṃ tṛṇairloṣṭairna kāṣṭhopalagomayaiḥ || | 13 |
liṅgaṃ vāmena saṃgṛhya mṛt hṛtvānyena pāṇinā | * * * * * * * * * * tsadhārayā jalaiḥ || | 14 |
p. 2) | 15 |
liṅge saikāgude pañcadaśavāmakare dvayoḥ | yojyāḥ saptasphijorekā vāmayoḥ karayostathā || | 16 |
gandhalepāpanodena * * * * * * * * | ācamya śucirāsīno dantadhāvanamācaret || | 17 |
kṣīravṛkṣodbhavaṃ satvaśyugavarvāvraṇaṃ śuci | dvādaśāṣṭāṅgulaṃ bhogamokṣayordantadhāvanam || | 18 |
piśācadhava * * * * * * * * * * * * | nāṅgulī ca kuśāśvatthau na ca yājñīyavṛkṣajam || | 19 |
vāruṇaṃ taijasaṃ bhaumamānilaṃ divyamānase | gauravaṃ māntramityaṣṭau snānānyeteṣu vāruṇam || | 20 |
astreṇa mṛda * * * * * * * * * * * | * dyetānyasya vāmena ghoreṇaivābhimantrayet || | 21 |
saṃhitāmantritāṃ brahmaveṣṭitāṃ vibhajettridhā | ekenāṃśena kurvīta bāhvoḥ śaucaṃ punaḥ punaḥ || | 22 |
gṛhī * * * * * * * * * * * * * * | kuryādūrdhvamācamya prāgudagvadano bhajet || | 23 |
brāhmīṃ sa vicintyāstraṃ vidhistānamathācaret | śeṣamaṃśaṃ tridhā kṛtvā vāmahastagataṃ japet || | 24 |
p.3) | 25 |
vighnānādyena hṛtvāmbu kuryādanyena cāmṛtam | dehamālipya cānyena saṃhitāsu jalāntare || | 26 |
nimajya tārakamukhaṃ tārakaṃ * * * * * | * * * * * * * * sugandhāmalakādinā || | 27 |
snātvottīrya śikhāṃ badhvā vasanaṃ parivartya ca | ācamya vidhinācāmet tīrthaṃ saṃhṛtya toyataḥ || | 28 |
ātmavidyā śivai * * * * * * * * * * | * jya ca hṛdavaktramadharaṃ cendriyāṇi ca || | 29 |
bāhunābhiṃ ca hṛdayaṃ śirastu vidhinā spṛśet | āgneyaṃ paramaṃ sthānaṃ kuryācchuddhena bhasmanā || | 30 |
Showing 1 to 30 of 1,753 entries