Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ namaḥ śrīsarvāya || vrahmādipaṃcaharīndrasamīnapauṣṇamūrottarārkkahayabheghuvisauravāre | pakṣe sire sthirakulīranṛyukumārīmīnodayeṣu yuvateḥ kacavandhamāhuḥ || romṛn ā puṣpa śuhye svāre mūḍa 3 ha aśvi | vāra ā aṃ vṛvu || somaśumadhyama || sapyāya || catvāro mṛgamūlādyā hastābhādrapadādvayaṃ | jīvārka bhaumavārāśca śastāḥ puṃsavane vidhau || mṛ ā puṣpamūpūrvā ugrāśrahavipūrva ubhe || vāra ā aṃvṛ || puṃsavane sīmanta || khulāpvacyālālyā khasvene dina || pauṣṇāśvīndu karatrayāditi guruvrahmānurādhātrayaṃ daityāritrayamūttaratrayamaharmadānavāretaraṃ || lagnaṃ mīnavṛṣajña manda bhavanaṃ sārddhaṃ ca māsadvayaṃ kappurānvitapuga bhakṣaṇavidhau prāhuḥ praśastaṃ śiśoḥ || pūrvatrayayamādrāgni viśākhā tu jagadvaye | %%%%%%%%%%%%%%%%%% p. 1b) mandānayordine pugā'śanaṃ rogabhayāvahaḥ || re adhimṛhaciṣṭā puṣparo anurādhādye mūśradhalet 3 || vāra āsovu vṛśu || aṃśamate ca || phalaprāśana || kapūra goyasesānaketina || hastādi saptakaharitrayadhātṛyugmapauṣṇā dvayāditi yugāttara pitṛbheṣu || sārkeśubhegrahanineśaśi vṛddhi vakṣe|| annaprāśaśubhakaraṃ prathamaṃ śiśūnāṃ | hacisvā vilunuhyemūśradhaṇaroṣṭane aśvipuṣpau 3 ma || vara āvuvṛśu || annaprāśana || aditiyugarepauṣṇa yugmottara jvalana traye śravaṇa yugalemuleśuddhe tathā kara paṃcake | guruvudhasudhāraśmivrandhaisthi janmabhavārjitaiḥ sutithi kalernnandāṃ hitvā navānnaphalāśanaṃ || puṣpareaśvit 3 kṛromṛśradhamūhaci svāvittūnū || p. 2a) vāratrāso vuvṛ || navānnabhakṣaṇa || hastatrayaṃ mṛgaśiraḥ śravaṇātrayañca pauṣṇāśviśakragurubhānipunarvasuśca | kṣaure tu karmaṇihitānyu dayekṣaṇe ca yuktānicotrupatināyadi śastatārāḥ || hantimānaṃ guraukṣauraṃ śukreśukrarapaudhanaṃ | āyuraṃ gārakehantisarvaṃ hanti śanaiścare || havisvāmṛśudhaśare aśvikye vyapu || vārasovubhiḍha || vṛhaspativāralakṣaurayā tasāmānya hāni || śukravāraṇaśukrakṣaya || ādityavāraṇa dhanahāni || aṃgāravāraṇa āyukṣaya || śanaiścaravāraṇa samastaṃnāsa || cuḍākarma || vastrageyagvā cakhāya ādina || kamalajasaptaka hastatrayaṃ mitrottarādhanāśca purveṣu | pauṣṇamūlekāryā vidyārambhaḥ sitevakṣe || p. 2b) vidyārambhe guruśreṣṭā madhyamauguru bhāskarau | maraṇaṃśani bhaumāsyāmavidyā vudhasomayoḥ || romṛ āpuṣpa aślemahacisvā aruṇa 3 dhapu 3 rem || vāravṛhaspati uttama || āśumadhyama || aṃśamaraṇa phala || vūso vidyāmasayiva || vidyārāmbha || ākhala ādinasene dina || hariharaguruśaśi ca sujarapuṣā ātāśviśakracitrāsu || dinakaraguru sitavāresauñjavandhaḥ śubhobhi hitaḥ || śuhaṣyamṛdhaśaresvā aścihyeci || vāra āvṛśu || vratavandhaḥ || kastāviya || maghāmṛgaśirā hastā svātimūlānu rādhakāḥ || revati rohiṇicaiva uttarānāṃ trayastathā || etāni ca vivāhāni sthirāli sthāpanāni ca || sthāpayet sarvavījānāṃ gṛhāraṃbhādi kārayet || bhṛgvaṅgiro vudhadineṣu tu suprastā naicchantibhūmi sutasuryaśanaiścarāṇāṃ || p. 3a) kecit sthirantu kathayanti śaniścarasya sāpatnipīditamatiṃ śivirāṅśuvāre || mamṛhasvāmū anurerou 3 || vāravudhavṛśubhiṃ || ācaṃśamadhyama || aṃmateva || vivāhāna || nīhārāṅgudharottarāditi gurubrahmā nurādhāśvinī śukrāhaskaravāyu vāruṇaharitvāṣṭreṣuśastetithau | kuṃbhājāligateravau pratiśubhe prāpnodayebhāgavejīvārā sthujitāṃ dinenava vadhūḥ saghapraveśaḥ subheḥ || mṛdha u 3 puṣyare | anu aśvikyehasvāśa śuci || vāra aṃvṛśu || navavadhu yātrā lilādu vonedina || pauṣṇaprajāpatye puṣpatriṣucoreṣu śākreṣu | saumya sādhāraṇayorjvalaṇasya parigrahaṃ kuryāt || nidhanaehimagaumriyateṅganākṣiti sutedrutamagni vidhāyakaḥ śanidine vasudhāmaramantriṣu pravararogayutobhavatidvijayaḥ || p. 3b) reroṣya u 3 jyeṣṭaka || agnikarma yāyadina || uttarahasta tritayaṃ candra catuṣkaṃ maghośviharidahanāḥ | ravikavikuja guruvārā bhavanti śubhadā dhanurvede || u 3 hacisvāmṛāpuṣpama aśviśraka || vāra a | a aṃvṛśu || harausupte tathā pauṣecaitrepakṣesite tare || śaśisaumya śanervāre divyedhaunaiva sasyate || posarāna ca guṇilāna vāraso vuśadiṣvirodhana varājyāyaśvate satateva || dhanurvedaḥ || varāsenedina || karādipaṃcakeśvibhesapauṣṇavāsare smṛtāḥ || dhṛtiścaśaṃkhakāścanaṃ pravālaraktavāṃ sasāṃ || havisyāvi anu aśviredha || vāravuvṛśu || śaṃkhādidhāraṇa || śaṃkhacuḍayā ādinaddyāya dina || maṣṭānurādhavasu puṣpa viśākhahastācitrottarāsavavanāditivāji vauṣṇāḥ || p. 4a) saukhyaṃ dadatyabhinavāmvaradhāṇeṣu mṛtyupradaumagha śivau vyasanāni śeṣāḥ || sūrya cālyadhanaṃ vraṇaṃśaśidine kleśaḥ sadā bhūmijevastraṃ lābhakaraṃ vudhesura gurau vidyāgamaḥ sampadaḥ | nānābhoga pratipramodavanitā śaryādilābhobhṛgau madedainya gaṇāgamo vahuvidhaḥ saṃdhāryavastraṃ navaṃ || roanudhaṣya vihaciu 3 svāyu aśvineśvatebhiḍha || ma āmṛtyu phala || śekhadakvanakṣatra madhyama || vārabudhavṛśubhiḥ || aditya dhananāśa || somaghārayuva || aṃduḥ khajuyu || śanānārogadayuva || bhauktaṃ navāmvaraṃ śasmaṃ ṛkṣepi guṇa varjite | vivāherāja sanmānaṃ vrāhmanāṇāṃ ca sammatau || vivāhāverasa rajaprasāda savrāhmaṇayāke ājñākāyāva vasataheletevanakṣatrayā guṇavicāra mūmāla || p. 4b) aśvinī maitra revatyāṃ mṛgamūlāvanarvasau | puṣpehaste tathā jyeṣṭe praṣṭhānaṃ śreṣṭamucyate || aśvianu revamṛmupuṣ.pahajye || uttamayātrā || rohiṇī trīṇi pūrvāṇi svāti cāṃtrā ca vāruṇaṃ | śravaṇā ca dhaniṣṭā ca praṣṭānaṃ madhyamaṃ smṛtaṃ || ropu 3 svāvi śaśradha || madhyamayātrā || viśākhyacottarātrīṇi madhodrā bharaṇī tathā || aśleṣā kṛrtikā caiva prasthānaṃ maraṇaṃ dhruvaṃ || vi u 3 mantā bha aślekṛ || adhamayātrā || meghasiṃha dhanurāsau pūrvecandraḥ || vṛṣakanyā mararāsau dakṣiṇe caṃdraḥ || mithunatulākumbharāśau paścimecandraḥ || karkaṭavicchamīna rāśau uttare candraḥ || sanmukhe arthalābhaśca vāmemṛtyu dhanakṣayaḥ || pṛṣṭe candre bhavenmṛtyurdakṣiṇe dhanadāyakaṃ || p. 5a) candraphalaṃ || pratipannavamī pūrve dvitīyā daśa cottare || tṛtīyau yaikādaśī āgne caturdvādaśanairṛte || paṃcatrayodaśī jāpye ṣaṣṭī bhūtāya paścime || saptamī varṇavāyuvye amāvāsyāṣṭamī śīve || yoginīseya || sūryaḥ kuvere śaśivāyudhyāne āraḥ pratīvyāṃ vudhanair ṛte ca | yāmyāṃ guruḥ śukravaśāgnikoṇe śaṇiścapūrve nivasanti kālaḥ || kālaseya || pratipat suprayātānāṃ siddhireva na saṃśayaḥ || dvitīyāyāṃ sukhaṃprāptaṃ tṛtīyāyāṃ jayobhavet | vādhavaṃ dhana saṃkleśaścarthyāṃ nātra saṃśayaḥ || paṃcamyāṃ ca śriyolābhaḥ ṣaṣṭyāṃ kārya vināśanaṃ || saptamyāṃ dhanalābhaśca aṣṭamyāṃ śasughātanaṃ | navamyāṃ mṛtyusaṃyogaṃ na gantavyaṃ kadācana || daśamyāṃ bhūmilābhaḥ syādekādaśyāṃ tathaiva ca | p. 5b) dvādaśyāṃcana gantavyaṃ sarvasiddhistrayo daśī || kṛṣṇevāja divāśukle varjanīyā caturdaśī | amāvāsyāṃ pūrṇamāsyāṃ gamanaṃ pratidhayet || yātrāyāṃ tithī prakaraṇaṃ || prācyāśravaṇa jyeṣṭhāyāṃ bhadrāśvinyāṃ ca dakṣiṇe | praticyāṃrohini puṣpahastā cottarā phālguṇī || ebhiryātrā nakala vyāsaṃ vuronaghuṣa stathā || śrajye pūrvakhe gamanamateva | pū aśvidakṣiṇa khevane mate vā || roṣyapaścima khemateva || hasta utta uttaravane mateva || yātrāyāṃ nakṣatra prakaraṇaṃ || vṛścikedhanupūrveṣu yāmyāṃ yāṃmīna meṣakāḥ | praticī gokulīreṣu yuvabhyāṃ siṃhacottare || etaiprayāṇe aśubhaṃ devānāmapigarhitaṃ | yadina bhavate mṛtyuṃ kāryasiddhirna jāyate || vicchadhanuragranapurva khevane mate va || mīnameṣa dakṣiṇa khevane mate va || p. 6a) vṛṣakarkaṭa paścimakhevane mate va || kanyāsiṃha uttarakhevane mate || yātrāyāṃ lagna prakaraṇaṃ || caturdaśyā mahāmāvāsyā ṣaṣṭī caikādaśī tathā | nagaccheddakṣiṇa sthāne mṛtyuṃ tasya vinirdiśet || caturdaśī amāvāsyāṣaṣṭī ekādaśīśvatetithina dakṣinavane mate || aṣṭamīpūrṇamāsī ca dvādaśyādi dina trayaṃ | nagacche paścima sthāne vadhavavaṃdha bhayaṃ bhavet || aṣṭapūdvātra catuṣvatetithina paścima vane mate va || pratipadādi trayodaśyāṃ paṃcamyāṃ śuklakṛṣṇayoḥ || nagacche cottara sthāne dhananāśaṃ vinirdiśet || dvitīyānavamī caiva saptamī daśamī tathā | caturthyāṃ nagacchet pūrvamagnidāha bhayaṃ bhavet || dvinasada caturthyāśvate tithī na pūrvavane mateva || p. 6b) uṣāvelā || ruṣṭadyobheṣu || hadhama anu reṣyamṛścī bhavennirmalā iṣadrakta vilohitā tu dhavalā deve sadā vācchiṃtā 1 nova | śastraghaṭita cāpikaralaṃ candrañcano pekṣate hitvādo ṣasahasraṃ kaṭadinaṃ ūṣākarośasyate || uṣā vṛttāṃsyate gargnaḥ śakunaṃ ca vṛhaspatiḥ | uṣāṇāṃ manaucchāhaṃ dvijavākyaṃ janārdanaḥ || godhulivelā || lagnaṃ na śuddhaṃ tvaritaṃ ca kāryaṃ godhulikā tatra niyojitavyā 1 divāvaśāne ghaṭikāvaśeṣe godhulikānyāha vidhiprayogaḥ || yāvat kuṃkumaraktacandananibhopyasta napāto raviryāvaccotu gaṇona bhastalagato dṛśyate raśmibhiḥ || gobhiścāpi khurāgrabhāgadalitai vyāptaṃ nabhaḥ prāṃśubhiḥ sāvelā dhanadhānya vṛddhiphaladā godhulikā śasyate || p. 7a) vrahmādipaṃcaka karatraya pitṛpauṣṇa mitratrayottara haridavājibheṣu | śuddhokharāṃ śuśaśino divase śubhānāṃ grāmyasthirāṃ śabhavaneṣugṛhādi kuryāt || romṛ apuṣpahaci svāmare anuhyemu u 3 śradha aści || vāraṇā sovṛvuśu || gṛhārambha || cche nisvane ādinaccheyā mārakokarmayā dina || vātāditi dvayakarottara pauṣṇa yugmamūle tu madmajaharitrayapitṛbheṣu | sadmohavarkṣasahiteṣu tithācarikte mandāravāra virahe ca gṛhapraveśaḥ || svāpuṣpa ha u 3 re aśvimurogradhaśama || vāra āsovuvṛśu || caturthā navamī caturdaśīśvate bhaganedhaśca || gṛhapraveśa || ccheteledina || ravidhanamaghamaitre revatitiṣya yukte himakaradurvamagnidāhato ta e pa 1 harivṛṣakaraṇālistrī tṛtīyodayeṣu śubhadina śitapakṣe lagnabhāgeṣubheṣu || p. 7b) hadha anureṣyamṛśrajyeroci u 3 || vāravuvṛśu || lagnasiṃhakṛkuṃvikaṃ || pratithā dina || śastraghaṭita śastānikṛtikātha viśākhakā 1 bhaumavāreṇa saṃyuktā saṃgrāme jayadāyakā || kṛvi || vāra aṃ || śastrajyācake dina || aśvakarmāṇi sarvāṇi śastā hastāditi dvaye | pauṣṇādvayaḥ śraviṣṭhā ca mṛtavāta bhavāruṇo || ha puṣpacire adhasvāśa || vāra āvuvṛśu || salaṃyākarma || goṣukāryā śubhaṃ proktaḥ śatabhiṣāśakra revati | vasudasuviśāṣā ca puryārka ca punavasuḥ || śahyeredha aśviṣyahapu || sāyākarma || pauṣṇāditi vrahmayugāni viṣṇūḥ trayārkamitrottaravātabhāni || dhanaprayoga krayaṇeśubhā nilākṣayaṃ vikraṇediśanti || repuro mṛśudhaśaha anu u 3 svā a || p. 8a) cchuvastujña rasanaṃdyāya nakṣatra || bhyaṇītrīṇi purvāṇi ādrāśleṣāmaghā tathā 1 citrā jyeṣṭhā viśākhāgni mūlaṃ ca vikrayaḥ smṛtaḥ || cchuvastunaṃ miyehene dine || jalakarmāṇi sarvāṇi kupādyārastunāni ca | dhātṛpitṛdhaniṣṭhā ca tiṣyamitrottarārkabhāḥ || vāruṇautedaśaṃ proktā gurusoma dine śite || sitepakṣe śubhecandramṛgakarki ṛṣodaye || romadhaṣya anu u 3 haśa || vāravṛsośu || tuthi itijaladhunavapipuṣuri ādinajala karmayāya || naukāśilpi krīyārambhe saumyaviṣṇu karāśvinī | vasumitrabhasaṃyukte bhṛguje guru vāsare || mṛśraha aśvidha anu || vāraśuvṛ || nāma ādinaṃhyā āraṃbhayāya || vṛkṣādiropanaṃ prāhu rohiṇī varuṇottarāḥ | guru mūlaviśākheṣu gurujñacandra bhārgave || p. 8b) ro ṇa u 3 ṣyamūci || vāravṛvusośu || simā ādinapeyadina || vījā ādinadasreṣu vasumītrakere truṣu | mraghāmūlamṛge vrahmā puṣpapauṣṇottarātriṣu || aśvidha anuhacisvāmamūmṛ roṣya re u 3 || pusāhore dina || culikarmaviśākheṣu kṛrtikā cottarātrayaṃ 1 rohiṇī ca tathā puṣpe śaśijebhauma bhāskarau || vikṛ u 3 roṣya || vāravu aṃ ā || cūlikāhyā || bhaiṣajyabhakṣaṇe prāhustrayo hastā haritrayaḥ | aditidvayaye pauṣṇā mṛgamūlānu rādhayoḥ || ravīndu guruśukrajñadinelagne śubhegrahe | bhaiṣajyabhaktaṇe prāhurnatu mandāravāre || havisvāśradhaśapuṣpare aśvimṛmu anu || vāraṇā sovṛśuvu || vāsanadvyāya vāsaranake || gadamuktaṃ vraṇairmuktaṃ snātavyaṃ śakrarevati | yama puṣpa kare candre vyāpitā teṣu viṣṭiṣu || p. 9a) kujamandārkavāreṣu śubhe śaśini cāhniṣu || hyarebhasya hamyāvāra aṃśa ā || candra śubhalāvake māla || royamorahūya ghāramorahū dina || nṛtyārambhe śubhaṃ śakrohastatiṣyottareṣu ca | vāsavaścānu rādhā ca vāruṇeveti tathā || jyehaṣya u 3 dha anuśare || vyāṣaṇaṭhate ādina vyākhanapi danendina || rājābhiṣekeśvinirevati ca tatotrārātiṣyahari mṛṇā ca 1 citrādhaniṣṭhāsaha rohiṇī ca vudhārka śukro guru vāsareṣu || aśvire u 3 ṣyaśramṛcidharo || vāravuśuvṛ || rājābhiṣyeka rājāsāre dina || kṛṣyanumāni rohiṇyāṃ karamṛgāśvimaghottarā | haritraye dvitīyāyāṃ revatyāṃ puṣpapavanapaṃcasu || rohamṛ aśvima u 3 śradhaśare aṣyasvāvi ajyemū || vāra āso vṛśu || śvate sahyohyāyāyadina || p. 9b) puṣpārkāditicitramitra kamalākrottarā revatisvātyaśvinya imāstathā śatabhiṣāvārārka bhaumārkaje | kuṃbhe kīṭagategṛhe mṛgapatau candre śubhevīkṣate sannāhādiṣu khaḍgakundacchurikādhāryaṃ nṛpānāṃ hitaṃ || ṣyahapuci anurohye u 3 resvā aśviśa || vārā ā aṃ śa || lagnakuṃ visiṃ || sannāha ādinakāya || rohiṇī ārdrāpuṣpe ca dhaniṣṭhātriṇī cottarā 1 śravaṇāvāruṇā caiva navaite ūrddha ānanāḥ || eteṣu rājyābhiṣekaṃ capaṭṭavandhaṃ ca kārayet | ārāmagṛhaprāsāda prākāre cchatratoraṇāḥ || yānyurddhamukhakāryāṇi tāni sarvāṇi kārayet || ro āṣyadha u 3 śraśa || śvate ūrddhamukhanakṣatra śvanakṣatra sarājyābhiṣeka vetālinaceyacchedāne patakhādāne cchatratoraṇadayake || urddhamukha || p. 10a) revatyāsvinī citrā ca svātihastā punarvasuḥ | anurādhā mṛgājyeṣṭhā ete pārśvāśvavaktragāthā eṣu eṣuaśvagajaṃ uṣṭra damanaṃ mahimaṃ paraṃ | damanaṃ kārayedvatsayātrā ca vijayāparaṃ || halucakraṃ ca yantrīṇiśakaṭavāhanaṃ paraṃ | pārśveyāni ca karmāṇitāṇi sarvāli kārayet || reaśvicisvāhapu anumṛjyethvare pārśva mukhatvanakṣatrasasakalākisigaya uthagayagaḍḍi ādi nadāne guṇātiryakamukhana karmayāyamālā uḍayāya || tiryadmukhaḥ || kartikābharaṇī śleṣāmaghāmūla viśākhayoḥ || trīṇi pūrvā tathā caiva adhovaktrāḥ prakīrtitāḥ || eṣakupa tatrāgañca vāpibhūmigrahāni ca | dyutārambhaṃ nidhiṃsthāpya nidhanot khananantathā || yānyadhomukhakāryāṇi tāni sarvāṇi kārayet | kṛbha aślemamuvipu 3 śvate adhomukhaḥ || 10b) śvatenakṣatrasaṭuthapukhuririhyayavapibhūmi hyuyajulalvāya dhanathune guḍha adhomukhakarma mālā uḍhyāya || adhomukha || ādityahastā gurupuṣpa yogāvudhā nurā dhāśanirohiṇīṣu | somena saumyaṃ bhṛgurevatiṣu bhaumeśvinī cāmṛtasiddhiyogadhā āhāvṛṣyāvu anu 1 śaro 1 somṛ 1 śure 1 aṃ aśvi 1 amṛtasiddhiyogaḥ || aśvinīsahasūryeṇa somemṛgaśirastathā | aśleṣā bhaumavāreṇa vudhehastaḥ prakīrtitaḥ || anurāḍhā gurorvāre viśvadeve ca bhārgavaḥ || vāruṇaṃ śanisaṃyukta mānandoyaṃ prakīrtitaḥ || ā aśvi 1 somṛ 1 aṃ a śle 1 vuha 1 vṛanu 1 śu utrā 1 śaśatabhi 1 ānaṃdayogaḥ || hastesūryaścandrāmā rohiṇīṣu mulebhaumaḥ somadeva vudhaśca 1 puṣpejīvo vaiṣṇavo bhārgaveścapitrāsauriḥ saptayogāśca sasta || 11a) āhāsoro 1 amuvitrā 1 vṛṣyāśuśu 1 śama 1 siddhiyogaḥ || bharaṇī bhānunācaiva somecitrotathai ca 1 kujena cottarādhaḍhādhaneṣṭhā candradehaje || gurucottara phāntraṇyāṃ śukraṃjyeṣṭaṃ vivarjayet | revatisuryapūtreṇajanma ṛkṣā prakirtitā || ābha 1 soci 1 aṃ uttarā 1 vudha 1 vṛ uttara 1 śujyeṣṭha 1 śare 1 grahajanma || tyajaravimanurādhe viśvadeve ca somaṃ śatabhiṣaji ca bhaumaścāśvibhe candra putreḥ || mṛgaśirajīvaḥ sarpadeve ca śukraṃ ravisutamapihaste mṛtyuyogāvidhānaṃ || ā a nu 1 so u trā 1 aṃśa 1 vudha a 1 vṛmṛga 1 śu aśle 1 śastā 1 mṛtyuyogaḥ || titheśvavārasya ca yatra saṃkhyayā trayodaśasyurmilite sati 1 samṛtyuyogakarka cābhidhānako vivarjanīyaḥ śubhakarma sadhruvaṃ || 11b) tithi u 1 vāre u 1 najimasogulilāyuvakarkacā yogadhāya || dvitīyādhanu mīneṣu caturthāvṛṣa kuṃbhayoḥ | meṣakarkaṭayoḥ ṣaṣṭīkaṃnyāmithuna cāṣṭamī || daśamīvṛścikesiṃha dvādaśīmṛgatulayoḥ | etāścatithayo daśyā varjaye sarvakarmasu || dhanusaṃkrātiyāmīna saṃkrāntiyā dvitīyā || vṛṣayā kumbhayā caturthā || meṣayākarkaṭayā ṣaṣṭhī || kaṃnyāyā mithunayā ṣaṣṭamī || vicchiyā siṃhayā daśamī || makalayātulāyā dvādaśī || śvatetithidadhadhāya śubhakarmayāya mate va || dvādaśī ca maghāditye viśākhaikadaśī śaśī | daśamyaṃ gārakaṃ cādrāvudhamūla tṛtīyate || śatabhīṣagurau ṣaṣṭhī dvitīyārohi bhṛguḥ || saptamī sauramāṣāḍhā jamadaṃṣṭrā prakīrtitā || 12a) dvāmaghā ādi || ekāviśāsoma || dadaśamī ādrā aṃgā || tṛtimūla vudha || ṣaṣṭhī śatavṛha || dvitīrohiśukra || saptapūrvāṣā śani || śvate yogalātadvāvajamadaṣṭrādhāyathe śubhakarmayāyamateva || ādityavāṇaṃ niśinātha yugmaṃ bhūmyātmajaṣaṭuvudhanetramīśaṃ | jīvemuniṃ śukraśrutisanekaṃ dinedinejñāsya tu madahorāṃ || kārahorā || antepauṣṇāragendrāṇāṃ gaṇḍākhyāḥ paṃcanātrikāḥ | āghaśvimagha mūlānāmaniṣṭaṃ nādikātrayaṃ || revatīyā antasaghaṭī 5 aśvinīyā ādisaghaṭī 3 || aśleṣayā antasaghaṭi 5 maghayā ādi saghaṭi 3 || jyeṣṭhayā asta saghaṭī 5 mūlayā ādi sa 3 || śva vyāghaṭī 8 gaṇḍāntadhāyaśvavelasaśubhakarmayāya mate va || sarvelābhagṛha sthitāstri 3 kharipūṣvarkaḥ kujorkī 3 triṣaṭ prāptautryāgha khamanmathā ruṣuśaśikhyāstā varja bhṛguḥ || 12b) dhīdharmāsta dhaneṣuvākyati rarisvāṣṭāmvukhasto vudhaḥ śreṣṭho janmaguhādi gocara vidhauviddhonacet syād grahaiḥ || lābhavikramakhaśatruṣu sthitaḥ śobhanonigadito divākaraḥ | khecaraiḥ sutadhājalāntyagaivyārkabhiryadi navidyate tadā || ghūne janmaripulābhakhatrigaścandramā śubhaphalapradas tadā | svātmajāntyamṛtivaṃdhudharmagairvidhyatenavivudhaiyadi grahaiḥ || vikramāyaripugaḥ śubhaḥ kujaḥ syāttadāntyesutadharmaṇaiḥ khagaiḥ | vennavidva inasunurapyasau kimtugharmaghṛṇināna vidhyate || svāmvu śatrumṛtikhāyagaḥ śubhojñastadā na khaluvidyatetakā | ātmajatrinavamāghanai dhanaprāptyagairvividhubhirnabhaścaraiḥ || khyayadharmatanayaghunasthito nānakāyaka purohitaḥ śubhaḥ | 13a) rupuraṃdhrakhajalatrigairyadā vidyate gagaṇa cānibhirnahi || āsutāṣṭamatapopyayāyagoviddha āsphujidaśohanaḥ smṛtaḥ naidhanāstatanukarma dharmaṇī lābhavairisahastu khecaraiḥ || | 2 |
vudhavā hikana candravā hikana su ve caṃ vaṃ maṃ ve śa ve vu ve vṛ ṭhe śu ve 11 th 8 2 3 12 3 12 2 th 2 12 2 8 3 ḍ 1 th 11 th 11 th u 3 11 8 2 7 10 u ṭha 12 5 9 ḍha 9 ṭha 9 9 10 3 1 5 12 11 8 ḍha 1 th u 6 10 śa nivā 10 u punye 10 8 7 3 7 9 hikana 3 9 hikana 11 12 8 th 9 11 12 5 11 3 | 3 |
13b) śatrumandasitausaśca śaśijomitrāṇi śeṣāravestīkṣṇāṃ śurhimaraśmijaśca mudṛdauśeṣāḥ samāḥ śītagoḥ | jīvenduṣṇāvārāḥ kujasyasuhṛdojñoruḥ sitārkīsamaimitre sūryasitevudhasyahimaguḥ śatruḥ samāścāpare || sureḥ saumyasitāvarīravisuto madhyoparetvanyathā 1 saumyārkāsuhṛdau samaugujaguruśatruśca śeṣāvarī || sukrajño suhṛdausamaḥ suraguruḥ saurasyacānyerayestatkāle ca daśāyavandhu sahajasvānteṣu mitraṃ sthitaṃ || svagṛha || meṣavṛścikayobhaumaḥ śukrastauli vṛṣeśvaraḥ || vudhakanyāmithunayoḥ śanirmakara kuṃbhayoḥ || dhanurmīnādhipojīvaḥ karkisiṃhendu bhāskarau || nijarāsigataḥ khetaḥ phalamarddha prayacchati || svoccepūrṇaṃ caraṇaharitaṃ svatrikoṇe svabhedūrddhanāgāṃśānāṃ trayamadhi suhṛṅgehagemitrabhedudghriḥ || 14a) aṃśoṣṭānāṃ samagṛhagatenīcageśūnyameva || meṣovṛṣomṛgakanyākakkimīnaucani kramāt 1 suryādi tuṃ gavijñeyāsatat saptamanīcagāḥ || mitranamitra adhimitra || mitraṇāśatruṇānasama || samandrāśatruṇā na śatru || śatrunaśatru adhiśatruḥ || hayavṛṣabhamṛgastrī kulīrāntajukyadiko vahniyīndradvayatithīśarān saptaviṃśāśca visānu yatānu aṃsnāvadatijavanaḥ cāntya tuṅgānusutugānu tānyaṃ vāṃsānu madanabhavanyaścāhanicansanivār | 4 |
5 | |
14b) | 6 |
su ca aṃ vu vṛ śu śa graha su caṃ aṃ vu vṛ śu śa graha caṃ su su su su vu vu mi aṃ vu caṃ śu caṃ śa śu tra 1 3 10 6 u 18 7 ucca va vṛ a 10 2 28 15 th 27 20 upa vu aṃvṛ śuśa śu śa aṃvṛ śa śa aṃ vṛ vṛ sa ma 7 8 5 12 10 6 1 nīca śu śa 0 vu caṃ vu śu su caṃ su ca a śa tru th 20 2 30 1 12 6 22 9 10 7 19 11 20 mutri aṃsa | 7 |
mitra mitra śatru mitra mitra mitra mitra śatru śatru śatru śatru śatru | 8 |
vi kṛ aṃ kulī mṛ strī jukya | 9 |
caṃvuvṛ śu vuvṛ śu caṃvṛ śu vuśu vṛ yātrā śubhaṃ sucaṃvu vṛśu vuvṛ śu caṃvu vṛ śuvu vu vṛ vṛśu | 10 |
su aṃśa rā sucaṃ aṃ śa rā su aṃvu śarā suca aṃ śarā yātrā aśubhaṃ aṃ śarā suca aṃ śarā 8 su aṃśu śarā sucaṃ aṃ su śarā canyaṃ śarā | 11 |
15a) khārjarī cakraṃ | 12 |
pū ā ṣya mṛ a ro ma kṛ pu e u a h re vi u svā pu vi śa a dha jyai śra mu a u pu | 13 |
ekāśī cakraṃ | 14 |
a kṛ ro mṛ ā pu ṣya a ā bha u aṃ va ka ha u ū ma aṃ ra ḍha 2 3 u ū ma ṣu re ca 1 a nu a th 8 u u ḍa 12 ni pu bha 6 pa ha 11 a ja aṃ 7 ra ri ṭhā e 10 9 ca ye ta svā dha ṛ kha ja bha ca na ṛ vi ī śra a u pu mu jye a i | 15 |
1 oṃ namaḥ śrīsuryāya || dinaṃ nāthoraviḥ suryodineśaśca divākaraḥ || mārtaṇḍaḥ savitā bhānutīkṣlāṃścarka prabhākarāḥ || sahasrāśuḥ kharāṃ śuścaheriścaruri ruṣṇayaḥ | bhāskaro haskarādityau taraṇiśca divādhipaḥ || dvādaśātmāharidaśva vudhnabhāvvaidvivaścataḥ || miharāruṇasaptāścavitarka puṣaṇastathā | vihākaraścitra bhānurvicchonā vibhāvasuḥ | bhānuhaṃsa sahasrāśurghumaṇirdyukaras tathā || | 16 |
15b) bhāsvadvivasvacchuraścatviṣāṃ pati raharyatiḥ || suryasya nāmāni || śubhrāṃśuścandramāḥ somaniśeśohi madīdhitiḥ | śītāṃśuḥ śiśirāṃṇaśva śaśāṃkaḥ śaśarāṃ cchanaḥ || mṛgāṃkaḥ śītaraśmiśca induḥ kumudavāṃ dhavaḥ || dvijarājaḥ śaśadharorātrīśorajanī patiḥ || jaivātrikoniśānātho oṣadhīśoni śāpatiḥ || ajvohimāṃ śubheśaśca niśītheśeniśā kariḥ || candrasyanāmāni || mahīsuto lohitāṃgaḥ krurākṣaḥ krūradṛk kujaḥ | āraḥkṣitisutovakro bhūmijobhūmi nandanaḥ || aṅgārokhyamitanayo bhaumārakta suśāvakaḥ || aṃgārasya || hemnāvudhaśca candrasuto vivuṃdhovodha nastathā || tārāputrorāja putraḥ kumārojña stathaiva ca || vidhasya || vṛhaspatiḥ somamitraḥ sudhādṛṣṭirvidāvaraḥ | | 17 |
16a) vācaspatiścavāgīśonīti jñānīti varddhanaḥ || ijyojīvo'ṅgirāḥ śūriḥ pītavāsāḥ pitāmahaḥ || suraśreṣṭhaḥ surādhyakṣohemāṃgaḥ kuṃkumacchaviḥ | vākyatirdevapujyopi devejyāstridaśārcitaḥ || suramantrī surācāryo vedavettāguruḥ kaviḥ || vṛhaspateḥ || bhṛgujobhṛguputraśca bhṛgusunurbhṛguḥ kaviḥ || daityamantrī daityapūjyo daityādhyakṣo 'surejya ca || uśanābhārgavaḥ kāvyaḥ śukrodaitya purohitaḥ || āsphujitkāvya kartā ca matrajñomantra vittamaḥ || śukrasya || śaurirmandaḥ suryaputra cchāyāputraḥ śanaiścaraḥ | asitāmvarapātāṃgi kālāḥ paṃścasistathā || śanaiścarasya || 7 || tamogurasurorāhuḥ surāriḥ siṃhakāsutaḥ || daityaḥ pāta mupaplavaścandrasurya vimardakaḥ || | 18 |
16b) rāhoḥ || 8 || dhumravarṇuṃ śikhī ketirvranha putrovidhiyate || ketoḥ || iti navagrahāṇāṃ namāni || aśvayuk turaśovājī ghoṭakaśca tu raṃgamaḥ || aśvovāhaḥ tu raṃgaścahayoda so'śvinī tathā || aśvinyāḥ || yamontakaḥ pretapatiḥ kṛtānto bharaṇī tathā || yāmyaścapalarādīśomāt sadadhipatistathā || bharaṇyāḥ || hutasanaḥ śikhāvāṃśca vahurādahnonalaḥ | vṛhadbhānuḥ kṛśānuśca pāvakohavyavāhanaḥ || dahanokta tatu kuvanhirvītihotrodhanañjayaḥ | vaiśvānarovarhi śūṣmāśociṣkeśa uṣarvudhaḥ || rohitāśco vāyu sakhājāta vedāsta nūnapāt kṛṣṇavatmājvilanognirā śuśukṣā ca kṛrtikā || kṛrtikāyāḥ || p. 17a) dhātāvidhātā lokeśo rohiṇī kamalāsanaḥ | viśvākṣaviśvakartā ca padmayoniḥ prajāpatiḥ || caturmukhaścaturvaktro vrahmākamala saṃbhavaḥ | parameṣṭhī śuraśreṣṭho viriṃciśca pitāmahaḥ || vrahmā vedhā vidhiḥ sraṣṭhā svayaṃbhūśca tu rānanaḥ | hiraṇyagarbho'vjayonirātmabhūrdeva nāyakaḥ || rohiṇyāṃ || mṛgaśīrṣaṃ mṛgaśirāmṛgāṃko rohiṇī dhavaḥ | aṣadhīśo niśānātho niśākaraniśāpatiḥ || akrojaivātrikaḥ soma induḥ kumūdavāndhavaḥ | śītaraśmiḥ sudhāraśmi himaraśmiḥ kalā nidhiḥ || vidhuḥ sudhāṃśuḥ śubhrāṃ śurhimīśuścakṣapākaraḥ | śiśirāṃśuḥ śaśadharorātrī rajanipatiḥ || saumyaścandrodvijarājaḥ śaśicahimadīdhitiḥ || mṛgaśirasya || ārdrāraudronīlakaṇṭha śrīkaṇṭhogirijāpatiḥ || | 19 |
p. 17b) īśvara īśa īśāno mahādevo maheśvaraḥ || caṇḍīśastryaṃvako bhargvaḥ śaṃkāraścandra śekharaḥ | virūpākṣaḥ śivaḥ śūlipinākī pramathādhipaḥ || haraḥ smaraharaḥ śaṃturbhūteśaḥ pārvatīpatiḥ | paśupatirvāmadevoglaupatistri purāntakaḥ || kṛśānuretāḥ sarvajñodhūrjatirnīla lohitaḥ || ādrāyā || aditirdevamātā ca devāmvātha punarvasuḥ || punarvasoḥ || vācaspatistiṣya puṣpau devamantrī kaviḥ smṛtaḥ surapujyeḥ surādhyakṣaḥ surācāryā vṛhaspatiḥ || śikhaṇḍijaḥ suraśreṣṭho gīṣyatirdviṣaśo guruḥ || aṃgirāḥ śurivāgīśo vākyatistri daśārcitaḥ somamitraḥ sudhādṛṣṭi hemāṅgaḥ kuṃkumacchaviḥ || puṣpasya || aśleṣā tujagonāgaḥ phaṇīsaryauvileśayaḥ | | 20 |
p. 18a) cakṣuḥ śravāviṣadharodantaśū kotujaṃgamaḥ || kuṇḍalī guṇapātsarpaścakrī vyālasarīśṛpau | āśīviṣadharobhogī jihmagaḥ pavanāśanaḥ | kākodarī dīrghavṛṣṭho vighāgniḥ pannagoragau || aśleṣāyāḥ || pitṛdevo maghānityaṃ || maghāyāḥ || yoniḥ śeṣaḥ sukhapradaḥ || bhagākhyomedasaṃ sthānaḥ pūrvaphālguṇī caivahi 1 garbhanirgamana dvārogarbhayanthā smṛto vudhaiḥ || pūrvaphālguṇyāḥ || jñātvaivamanyada pujyemaryamottara phālguṇī || uttaraphalguṇyāḥ || hastārkaḥ satavitā sūryādi nanātho divākaraḥ | bhāskaro 'haskaraścaiva dineśaśca dineśvaraḥ || niśāntako niśāriścatapanaḥ savitāraviḥ | virocanaścitra bhānurmārtaṇḍomihiras tathā || | 21 |
p. 18b) uṣṇaraśmiḥ tīkṣṇāraśmistviṣāṃ patiraharpatiḥ | sahasrāṃśuḥ kharāṃśuśca ghumaṇiśca dinādhipaḥ || bhāsvadvivasvatsaptāścaḥ pūṣādityaḥ prabhākaraḥ | mātariścoharidaśco dvādaśātmāvikartaraḥ || vibhāvasugraha patiḥ surasaṃsāruṇāstathā || hastasya || tvaṣṭhācitrā || citrāyāḥ || sarvagatirāsurācānilastathā pavanaḥ pāvamānaścavātaḥ pavanadaivataṃ || vātākhyaḥ sparśanovāyurmātariścā sadāgatiḥ | gaṃdhacāhogaṃdhavāho marunmāruta samīraṇau || nabhasvasthā sanasvātirjagaprāṇa prabhaṃjanāḥ || svātyāḥ || rāvoviśākhā śakrāgni rindrāgniścatathaiva caḥ || viśākhāyā || anurādhā smṛtomaitrā viśākhasyānujaḥ smṛtaḥ || anurādhāyā || jyeṣṭhā surādhipovajrī puruhutaḥ purandaraḥ || | 22 |
p. 19a) surāsīraḥ sahasrākṣo vāsavaḥ pākaśāsanaḥ || surādhipo vṛttahā ca varārātriḥ sacīpatiḥ | vṛddha śravāpitrojāśca maghāvān meghavāhanaḥ || vāstopyatiḥ surapatirgātrabhiccadivaspatiḥ | jaṃbhavedīharihayo marutvānu suvisucisūdanaḥ || indraḥ śakraḥ śatamanyurjjiṣṇarlekharṣabhas tathā | ākhaṇḍalo duśyavanaḥ svārānnamūci sudanaḥ || jyāṣṭhāyā || āsaraḥ karvulomūlā nairṛtoyā tu rāśaryāḥ || rātriṃcarorātricarorākṣase niṣaṣānmajaḥ || yātu dhānaḥ puṇyajano kravyādaḥ krośapas tathā || mūlasya || salilaṃ jīvanaṃ pāthaḥ pūrvāṣāḍha jalāhvayaḥ || pūrvāṣāḍhayāḥ || viśvākṛścottarāṣāḍhā viścadevaḥ sa kathyate || uttarāṣāḍhayā || | 23 |
p. 19b) dāmodaraḥ padmanābhaḥ keśavo garuḍa dhvajaḥ | varāhaḥ puṇḍarīkākṣo nṛsiṃhādaitya sudanaḥ || govindojyacyutaḥ kṛṣṇaścānantojya parājitaḥ || adhokṣajojagadvijaḥ sargasthityanta kārakaḥ || anādinidhanoviṣṇustriloka śastri vikramaḥ | nārāyaścaturvāhuḥ śaṃkhacakra gadādharaḥ || pītāmbaraḥ kaiṭabhajita vanamālā vibhūṣitaḥ | śrīvatsako jagatsotuḥ śrīpatiḥ śrīdharastathā || hariḥ śrutiścavaikuṇṭho hṛṣīkeśau janārdanaḥ | devakīnandanaḥ śauriḥ śravaṇaḥ puruṣottamaḥ || viśvaṃbharoviśva kartākaṃsārirmadhu sudanaḥ | lakṣmīpatirmadhuripure padraḥ sarvalokakṛt || dānavālirvalidhvaṃsī cakrapāṇiśca mādhavaḥ | tathaiva indravarajaḥ svabhūḥ śrīvatsalāṃcchanaḥ || śravaṇāyāḥ || | 24 |
p. 20a) dhaneṣṭhā ca dhanavasuḥ || dhaneṣṭhāyāḥ || jalādhipo varuṇākhyaḥ śatabhiṣāṃ vurotbhavet | pracetāvaruṇaḥ pāśīyādasāṃ parirapyatiḥ || śatabhiṣāyā || ajaikapādaḥ proṣṭhapadaḥ pūrvabhādrapadā vudhaiḥ || pūrvabhādrapadāyā || syāccottarabhādrapradā ahivradhnaśca kathyate || uttabhadrāyā || antabhaṃ revatipauṣṇāpūṣā ceti ca nāma ca || revatyāḥ || iti nakṣatranāmāni || viṃbhaḥ prītirāyuṣmāna saubhāgyaḥ śobhanastathā | atigaṇḍaḥ sukarmā ca dhṛtiḥ śūlastathaiva ca || gatovṛddhi druvaścaiva vyākhyātoharṣaṇas tathā | vajaḥ śuddhirvyatīpātovariyānu parighaḥ śivasiddhiḥ sādhyaḥ śubhaḥ śuklo vrahma aindrothavai dhṛtiḥ || saptāviṃśatirākhyātā nāmatulyaphalāttumī || | 25 |
p. 20b) iti yoganāmāni || vavaścavāla vavaścaiva kaulavastaitilaṃstathā | galaścavaṇijoviṣṭiḥ saptaitāni carāṇi ca || kṛṣṇapakṣe caturdaśyāṃśakuniḥ paścimedale | catuṣpadaścanāgaḥsyādamāvasyā daladvaye || śuklapratipādāyāśca kintughnaḥ prathamedale | sthirāṇyetāni catvārikaraṇānijaguvudhāḥ || śuklapratīpadante ca vavākhyaḥ karaṇo bhavebhiścahṛtāḥ śeṣāvavādikāḥ || iti karaṇanāmāni || rudrāhimitrapitaro vasuvāri viśvevedhāvidhiḥ śatamakhaḥ puruhutavahnī | naktañcaraścavaruṇāryamayonayaśca proktādine daśacapaṃca tathā mūhurtā || dinamuhuttanāmāni || niśāmūhurtā girisājapādā hivvudhna pūṣāściya māgnayaśca | | 26 |
p. 21a) vidhātricaṃdrāditi jīvaviṣṇūstīkṣṇadyutitvaṣṭa samīraṇāśca || iti niśāmūhurta nāmani || ajomeṣaḥ kriyogaustu vṛṣabhastāvunirvṛṣaḥ | nṛyuktitumomithunaḥ kulīrendubhakarkaṭāḥ || siṃholeyārkabhaṃ kanyā pātheyākanyakapi ca 1 tu lāhukodhaḍhastau līvaṇiku proktantulādharaḥ || kīṭālirvṛścikakaurpiḥ kodaṇḍastaukṣi kodhanuḥ | ākokeromṛgāsyaśca kamalodaśa momṛgaḥ || hadrogakuṃbhau mīnastu ṛpaḥsaṃjñā samāsataḥ | eṣāṃ prasiddhaśavdetyaḥ paryāyāntara mādiśet || iti rāśi namāni || nindamandiraharyañca gṛhaveśma niketanaṃ | nilayaṃ bhavanāgāraṃge hemapadmani kesanaṃ || iti gṛhanāmāni || | 27 |
p. 21b) mṛgādirāścidvaya bhānubhogāṣaṭvartavaḥ syuḥ śiśirovasantaḥ | śrīṣmaścaśaraccatadvadvemanta nāmākathitaśca ṣaṣṭhaḥ || iti ṣadṛtunāmāni || aśvinībharaṇī caiva kṛrtikā pādameva ca 1 etadaṃgārakaṃ kṣetraṃ meṣarāśirvidhīyate || 1 || kṛttikāyāstrayaḥ pādārohiṇī mṛgaśirārddhake 1 śukrakṣetramiti jñeyaṃ vṛṣarāśirvidhīyate || 2 || mṛgaśirārdhamādrā ca trayaḥ pādāḥ punarvasoḥ 1 vudhakṣetramiti jñeyaṃ mithunorāśirucyate || 3 || punarvasuścapādaikaṃ puṣpāśleṣa samanvitaṃ 1 candrakṣetramiti jñeyaṃ karkaṭorāśi rucyate || 4 || maghā ca pūrva phālguṇyā uttarāpādameva ca 1 sūryakṣetra miti jñeyaṃ siṃharāśirvidhīyate || 5 || uttarāyastrayaḥ pādāhasta citrārddhaṃ meva ca 1 vudhakṣetramitijñeyaṃ kanyārāśirvidhīyate || 6 || | 28 |
p. 22a) citrārddhasvāti saṃyuktaṃ viśākhasya padatrayaṃ 1 sūryakṣetra miti jñeyaṃ tulārāśirvidhīyate || 7 || viśākhāpādamekaṃ ca anurādhā ca jyeṣṭhakā 1 kujakṣetra miti jñeyaṃ viccharāśirvidhīyate || 8 || mulañca pūrvāpāḍhañca uttarāpāda meva ca 1 jīvakṣetra mitijñeyaṃ dhanurāśirvidhīyate || 9 || uttarāyayastrayapādāḥ śravaṇadhaneṣṭhārddhake 1 śaurikṣetramitijñeyaṃ makarorāśi rucyate || 10 || dhaneṣṭhārddhaṃ śatabhiṣā pūrvasya trayameva ca 1 śaurikṣetramitijñeyaṃ kumbharāśirvidhīyate || 11 || pūrvabhadrasyapādaikaṃ uttarārevatī tathā 1 jīvakṣetra miti jñeyaṃ mīnarāśirvidhīyate || 12 || indrarāśi nāmāni || alimeṣau kujeśukre tulāvṛṣau ca vodhane | | 29 |
p. 22b) yuvatimuthunaukarkīcandresūrye gajārikaḥ dhanurmīnaugurauceci kṣetramīśaṃ viduvvudhāḥ || iti grahakṣetra nāmāni || māsanāma bhaṇiṣyāmi caitre ca madhucaitrakau 1 vailākhemāvorādhojyeṣṭhe śukrasucis tathā || aṣāḍhe ca śrāvaṇikaḥ śrāvaṇeca nabhaḥ smṛtaḥ | nabhasyaḥ bhādrapade ca bhādraḥ proṣṭhapadas tathā || aśvayugāścineceṣā vāhulojjau ca kārtike | pauṣataiṣa sahasyau ca tapāmāghetha phālguṇe || syāttapatyaḥ phālguṇikaḥ śuklejyotsnānvitaḥ sitaḥ | kṛṣṇetamiśratāmiśro pakṣautau śuklakṛṣṇakau || iti māsanāmāni || vahniḥ pratipaduktā ca dvitīyā ca prajāpatiḥ | tṛtīyāgirijā caiva vighneśaśca caturthikā || paṃcamī ca tathā nāgāḥ ṣaṣṭhī ca girijāsutaḥ | | 30 |
Showing 1 to 30 of 211 entries