Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
) śrīgūbhyo namaḥ || pithupādegulividhi || mṛtyuñjayana nyāsayāya | kegolatane mūlamantrana vāpāsa || devapikāya || ohoyāghaḍacāśalaṃkhathane || veda || oṃ ājighra || oṃ pañcanadya || oṃ imamme || oṃ sitāsite || oṃ upahvare || oṃ ye tīrthāni || | 2 |
triyāñjali mūlena || japalpe | 3 |
p. 1b) mūlena 3 || āvāhanādi dhenumudrā || hohoyādyalacāśacoṅa laṃkhana devasnānayācake || oṃ svastinomimītā || oṃ kanikrada || pañcāmṛtasnāna || veda || oṃ payapṛthi || dadhikrāpno || oṃ tejosi || oṃ madhuvvātā || oṃ namaḥ śa * * * || oṃ āśuśiśā || oṃ yajjāgrato || oṃ sahasraśrī | 4 |
p. 2a) * * * ohoyāgharacāśacoṅa laṃkhana devasnāna * * || (oṃ svastino mimītā || oṃ kaṇikrada || pañcāmṛtasnāna || veda || oṃ payapṛthivyāṃ || oṃ dadhikrāpno || oṃ tejosi || oṃ madhūrvvātā || oṃ namaḥ śambhavāya || oṃ āśuśiśāno || oṃ yajjāgrato || oṃ sahasraśī ||) | 5 |
p. 2b) oṃ svastina indro || oṃ viṣṇorarāta || oṃ namaḥ śambhavā || ohoyākholāna || oṃ ye tīrthāni || ohosā arghāna || oṃ avabhṛta || lūṁ yākhvalāna || oṃ varuṇasyotaṃ || śaṃkha * * || oṃ pavitreṣṭho || oṃ tasyato || oṃ śrīścate || oṃ dyo śā * * * oṃ vibhrāta || oṃ namaste || oṃ vaya ṭhaṃ 8 || oṃ sva | 6 |
p. 3a) śrī gurave 5 | devatha * * * saṃtaya || ceta || yadadyaga || * * hā * || a * * || oṃ * kṣaṃ nama || * * || oṃ jave * śa || jāno || oṃ * * * * ta || yu * || oṃ * phalanī || devayā deguliyāṅahaya || kotosasa sūryya || sūryyapūjā || tritatvenācamya || thāpūjā jalasā sūryyārghamāla | 7 |
p. 3b) nityayāmumāla || nyāsa sūryyayā lakhahāyake || arghapātrapūjā || ṣaḍaṅgaṇa || āvāhanādi || padmamudrā || ā * * pūjā || āsanatane || sūryyaske || triyāñjali || 3 || gāyatrī?? || ādityādi || ṣaḍaṅgaṇa || āvāhanādi bali || oṃ * * * * bhyā baliṃ gṛhna 2 svāhā dhūpa dīpa idaṃ naivedyaṃ | 8 |
p. 4a) * * * jāpa || hrāṁ svāhā || 10 || stotra || oṃ nama śrīsūryyā * * * bhārātī || pāpohaṃ || atra gandhādi || śrīsuryyārca * * * dhe tatsarvvaparipūrṇamastu || | 9 |
atha viṣṇupūjā || ācamya || gurunamaskāra || oṃ vāsedevamukhāmbhoja || nyāsa || viṣṇuyā || arghapātrapūjā ṣaḍaṃgana viṣṇuye || | 10 |
p. 4b) āvāhanādi śaṃkhamudrā || ātmapūjā || paṭicāsadvārataṃne || oṃ gaṇapataye 2 ḥ || oṃ gurubhyo 2 ḥ || oṃ nandine 2 ḥ || oṃ bhṛṃgi * * ḥ || oṃ dvārapālāya 2 ḥ || oṃ kṣetrapālāya 2 || āvāhanādi || āsanataṃ ne viṣṇūska | 11 |
p. 5a) śrīgu * le viṣṇuyā || gāyatrī brahmāsaṃ || keśa * * dipūjā || ṣaḍaṃganapūjā || āvāhanādi || dhūpo 2 ḥ || dīpo 2 ḥ | idaṃ naivedyaṃ namaḥ || paścimadosa balitaya trideva || oṃ hrīṁ viṣvakasena || oṃ hrīṁ hsauṁ jayāvaha || oṃ śauṁ hrīṁ aiṁ haraṇa | 12 |
p. 5b) karaṇe || japastotra || oṃ namo bhagavate vāsudevāya || namostvanantāya || pāpohaṃ || atra gaṃndhādi || vaiṣṇavārccana vidhe || tato netrapūjā || ācamya || nyāsa mūlana || arghapā * * * || ṣaḍaṃgana || ātmapūjā || āsa | 13 |
p. 6a) * * tryañjali taṃne || gāyatrī || oṃ juṁ saḥ amṛtī * * * sadyojātādipūjā || ṣaḍaṃga || āvāhanādi || * po 2 dīpo 2 idaṃ naivedyaṃ 2 || bali || dathupātasa trideva || oṃ juṁ rudramātṛgaṇa || oṃ juṁ indra agni || jāpa || sohmāsaṃḍathehayāya || || mūla mṛtyuñjayapūjā || ācamya nyāsa || arghapātrapūjā || praṇavāsanāya 2 ḥ || | 14 |
p. 6b) praṇavamūrttaye 2 ḥ || praṇavāya 2 ḥ || dhātrī kṣīrārṇava padma candrabimbañca bhāsura | paścātkālakalāyotthapīyūṣeṇañca siṃcayet || ṣaḍaṃga || āvāhanādi || dhenu mudrā || bhūtaśuddhiḥ || oṃ juṁ hloṁ nivṛttikalā || ādhā * * * juṁ ddhoṁ pratiṣṭhākalā || liṃge || oṃ juṁ hrāṁ vidyā | 15 |
p. 7a) śrīgurunābhau || oṃ juṁ hyaṁ śāntikalā || hṛdi || oṃ juṁ * * ntyātītakalā || lalāṭe || oṃ juṁ saḥ amṛ * śamahābhairavāya 2 ḥ || ātmapūjā || āsana || oṃ juṁ dharmmāya 2 ḥ || oṃ juṁ jñānāya 2 ḥ || oṃ juṁ vairāgyāya 2 ḥ || oṃ juṁ aiśvaryyāya 2 ḥ || oṃ juṁ adharmmāya 2 ḥ || | 16 |
p. 7b) oṃ juṁ ajñānāya 2 ḥ || oṃ juṁ avairāgyāya 2 ḥ || oṃ juṁ anaiśvaryyāya 2 ḥ || oṃ juṁ adhaśchandāya 2 ḥ || oṃ juṁ ūrddhachandāya 2 ḥ || oṃ juṁ ādhāraśaktayetyādi || dhyā * oṃ juṁ śuddhasphaṭikasaṃkāśaṃ kundu himasaṃnibhaṃ | * * * ktā ca hāreṣu śītacandanabhūṣitaṃ || soma * * * * dhyasthaṃ ekavaktraṃ trinocanaṃ | | 17 |
p. 8) pūrṇacandrani * * * karaśaṃtamatopamaṃ || dakṣahasteṣu kalaśaṃ vāme ca candramaṇḍale | vāmorū ca gatā devī ekavaktraṃ trilocanaṃ || śvetavarṇaṃ mahādīptaṃ varadābhayasāninī | śaṃkhāṃbujadharā devīṃ sarvvakāmapradāyanī || | 18 |
p. 9a) mahāmṛtyuñjayaṃ devamamṛteśvarabhairavaṃ || evaṃ ca dhyāyamānohaṃ sarvvapāpakṣayāya ca || oṃ juṁ saḥ mṛtyuñjayāya dhyānapuṣpaṃ 2 ḥ || tryañjali || gāyatrī || oṃ * * amṛtīśāya || sadyojātādipūjā || brahmā * * pūjā || asitāṃgādipūjā || āvāhanādi || | 19 |
p. 9b) * * * * dīpo 2 ḥ idaṃ naivedyaṃ 2 ḥ || dathupātasabali * * * rudramātṛgaṇa || oṃ juṁ indra agni || pūrvvapā * * ducinimājuyāmantrana || trideva || hakāra sakāra sakāra hakāra || bali || aiṁ hsphrīṁ kubjikā || svapātasaṃ tvākamahābalina dhunake || dhūpa dīpa naivedya pratiṣṭhā || jāpa stuti || | 20 |
p. 10a) oṃ naḥ śivāya || oṃkārabindu || śuddhaḥ śāntaḥ || namostute || pāpohaṃ || atra gandhādi || thanā vedārccana || oṃ ā kṛṣṇe || oṃ viṣṇorarāṭa || oṃ śrī�scate? oṃ pāvakānaḥ || oṃ namaḥ * * vāya || oṃ i mande vā || oṃ śrīścate || vedārccana * * * * tsarvaṃ paripūrṇamastu || nosiyā vedāṅā * * * * mṛtyuṃjaya sadāśiva | sarvvapāpavināśāya sarvvaśānti namo namaḥ || | 21 |
p. 10b) * * * || herambapūjā || laṃkhanahāya || oṃ deva * * * || ceta || oṃ yadadyaga || puṣpa || oṃ yāḥ phali * * || ācamya || nyāsa || arghapātrapūjā || ṣaḍaṃgeṇa || dhenu || ātmapūjā || balisane pātasaṃ || trideva || veda || oṃ gaṇānāṃtvā || oṃ jātavedase || oṃ imā rudrāya || | 22 |
p. 11a) oṃ ghṛtaṃ ghṛta || oṃ namo varuṇāya || oṃ asaṃkhyātā || āsana || tryañjali || aiṁ kroṁ gluṁ hrīṁ gluṁ kloṁ hrīṁ namaḥ 3 || hrīṁ gluṁ cañcalādevī śaktisahitāya * || bali || glāṁ glīṁ glūṁ gleṁḥ glauṁ haṁ 9 herambāya sa 9 * * * * devī || ṣaḍaṃga || āvāhanādi || gajamudrā | 23 |
p. 11b) * * * * sa || vaiṣṇavanyāsa || tryañjalicchāya lakṣmī * * * hmaṃ 3 || garuḍa || oṃ hrīṁ gaṛuḍātmane 2 ḥ || āvāhanādi || thāthuvāpāsa || sūryyanyāsa || tryañjali || viṣṇunyāsa || anantaske tryañjali || āvāhanādi || kumāraske tryañjali || oṃ kuṁ kumārāya 2 ḥ || vṛṣabhayā | 24 |
p. 12a) tryañjali || oṃ vṛṣabhāya 2 ḥ || umāmaheśvaraske tryañjali || mahāmṛtyuñjayanyāsa || mṛtyuñjayana tryañjalicchāya || paṭṭasa tryañjali mṛ * ñjayana || dvārasa tryañjali || kṣetramūlana * * * balina dhūnake || dhūpa dīpa naivedya || | 25 |
p. 12b) * * * tra || gauraṃ tryakṣa || namostvanantāya || * * śāntaḥ || yathā bāṇa || atra gandhādi || pādārccana || oṃ gaṇānāṃ tvā || oṃ dyāṃ māle || oṃ viṣṇorarāṭa || oṃ pāvakānaḥ || oṃ idaṃ viṣṇu || oṃ sahasraśīrṣā || oṃ suparṇosi || | 26 |
p. 13a) oṃ ākṛṣṇe || oṃ tanmitrasya || oṃ yatra bāṇā || oṃ āśuḥ śiśā || oṃ namaḥ śaṃ || oṃ dyāṃ māle || oṃ vayaḥ soma || oṃ atastvaṃ deva || vedārccana || * nā aṃgāravāralā kuhnuyāvidhi || baline ghā * * * devataya vedera saha || herambasa āsa | 27 |
p. 13b) * * * ñjali | bali ṣaḍaṃga || āvāhanādi || gaja * * || mahābalina dhunake || dhūpa dīpa jāpastotra || pāṭhayāya || stotra || atra gaṃgādi || vedārccana || oṃ gaṇānāṃ tvā || oṃ dyāṃ mmāle || balithoya || sūryyādina tryañjali jāpa stotra || thāpūjā julasā yajamāna na tryañjali | 28 |
p. 14a) cchāyake || dhūpa dīpa jāpa stotra || vedārccana || devatucake || yajamānayātā abhiṣeka svānaviya || devasucuke || nyāsalikāya || * lako tryalichāya || thvate pityuyānitya * * vidhiḥ || śanaiścarapāṭhavidhiḥ || | 29 |
p. 14b) * * candana yajñopavīta puṣpataya || vedana || * sa || arghapātrapūjā || ātmapūjā || balisa tridevataya || veda || oṃ gaṇānāṃ tvā 5 || āsana || ādhāraśaktaya ityādi || gṛdhrāsanāya 2 ḥ || tryañjali bali || ṣaḍaṃga || āvāhanādi || | 30 |
Showing 1 to 30 of 34 entries