Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
nādabindūpaniṣat | 2 |
vāṅme manasi- iti śāntiḥ | 3 |
vairājapraṇavasvarūpam | 4 |
akāro dakṣiṇaḥ pakṣa ukārastūttaraḥ smṛtaḥ | makāraṃ pucchamityāhurardhamātrā tu mastakam || 1 || | 5 |
pādādikaṃ guṇāstasya śarīraṃ tattvamucyate | dharmo'sya dakṣiṇaścakṣuradharmo yo'paraḥ smṛtaḥ || 2 || | 6 |
bhūrlokaḥ pādayostasya bhuvarlokastu jānuni | suvarlokaḥ kaṭīdeśe nābhideśe maharjagat || 3 || | 7 |
janolokastu hṛddeśe kaṇṭhe lokastapastataḥ | bhruvorlalāṭamadhye tu satyaloko vyavasthitaḥ || 4 || | 8 |
vivaraṇam | 9 |
vairājātmopāsanayā saṃjātajñānavahninā | dagdhvā karmatrayaṃ yogī yatpadaṃ yāti tadbhaje || | 10 |
iha khalu ṛgvedapravibhakteyaṃ nādabindūpaniṣat virāṭpraṇavaprakaṭanapūrvakaṃ tadgatasaviśeṣabrahmavidāṃ svāttajñānānurodhena saviśeṣabrahmāptimabhidhāya nirviśeṣabrahmayāthātmyaprakaṭanapūrvakaṃ | 11 |
p. 215) tajjñānānnādopāyasādhanasaṃpannānāṃ karmatrayabhaṅgaprabhā[bha]vavikalebarakaivalyaṃ prakaṭayantī vijṛmbhate svayamavāntararūpeṇa | asyāḥ svalpagranthato vivaraṇamārabhyate | ṛtistu- akāra ityādinā | antarvirāṭpraṇavāvekīkṛtya dvādaśamātrātmako mahāvairājapraṇava ucyate | tadbhāvāpattaye mahāvirājaḥ suparṇatayoktiḥ | suparṇabhāvamāpannamahāvirājaḥ sthūlaprapañcābhidhāyako'yamakāro dakṣiṇaḥ pakṣaḥ | tasyottarapakṣastu sūkṣmaprapañcābhidhāyaka ukāraḥ smṛtaḥ | tasya pucchaṃ bījaprapañcābhidhāyakaṃ makāramiti brahmavida āhuḥ | ardhamātrā tu tanmastakabhāvaṃ gatetyāmananti || 1 || tasya pādādikaṃ sattvādiguṇā bhavanti | tasya viśiṣṭāvayavasaṃpannaṃ śarīraṃ tu vārāhopaniṣaduktaṣaṇṇavatitattvajātamucyate | asya dakṣiṇottaracakṣuṣī dharmādharmau bhavataḥ | dakṣiṇaścakṣuriti liṅgavyatyayaḥ || 2 || tasya pādajānukaṭinābhihṛdayakaṇṭhabhrūmadhyeṣu bhūrādisaptalokāḥ pratiṣṭhitā ityarthaḥ | pādayoriti daptamīdvivacanam || 3-4 || | 12 |
vairājavidyāphalam | 13 |
sahasrārṇamatī vātra mantra eṣa pradarśitaḥ | evametāṃ samārūḍho saṃhayogavicakṣaṇaḥ || 5 || | 14 |
na bhidyate karmacāraiḥ pāpakoṭiśatairapi | | 15 |
evaṃviśeṣaṇaviśiṣṭo vairājapraṇava ukta ityāha- sahasreti | sahasrārṇami[rṇamatī]ti liṅgavyatyayaḥ | praṇavādya[dyā]vayavākārasya sahasrāvayavatvaṃ śrūyate, akāraḥ sahasrāvayavānvitaḥ iti | atra asmin mahāverājapraṇavātmani sahasrārṇākhyāvayavaviśiṣṭākārānvito'yameṣa oṃkāro mantraḥ abhidhānatayā sthita iti śrutibhiḥ pradarśita ityarthaḥ | vāśabdaḥ avadhāraṇe | itthaṃ vakṣyamāṇadvādaśamātrātmakapraṇavārthamahāvirāḍasmi ityanusaṃdhānaṃ haṃsayogaḥ, tadvataḥ pāpādyabhedatāmāha- evamiti | svatattvajñānena svātiriktakalanāṃ hantīti | 16 |
p. 216) haṃsaḥ | sa evāsmītyanusaṃdhānaṃ haṃsayogaḥ | tadvicakṣaṇaḥ tadabhijño yogī || 5 || evamuktalakṣaṇāṃ mahāvairājavidyāṃ samārūḍho yadā tadanusaṃdhānaparo bhavati tadā svakṛtakarmacāraiḥ karmaprabhavaiḥ pāpakoṭiśatairapi na kadāpi bhidyate- iti vakṣyamāṇavidyāphalaṃ darśayati || | 17 |
praṇavasya pradhānamātrācatuṣṭayasvarūpam | 18 |
āgneyī prathamā mātrā vāyavyeṣā tathā parā || 6 || | 19 |
bhānumaṇḍalasaṃkāśā bhavenmātrā tathottarā | paramā cārdhamātrā yā vāruṇīṃ tāṃ vidurbudhāḥ || 7 || | 20 |
kālatraye'pi yatremā mātrā nūnaṃ pratiṣṭhitāḥ | eṣa oṃkāra ākhyāto dhāraṇābhirnibodhata || 8 || | 21 |
pradhānamātrācatuṣṭayasvarūpamāha- āgneyīti | agniḥ vaiśvānaraḥ tatsaṃbandhinī āgneyī vairājyakārābhidhānā prathamā mātrā bhavati | tathā vāyuśabdena sūtrātmocyate, vāyurvai gautama tatsūtram iti śruteḥ | tatsaṃbandhinī vāyavī eṣā parā ukārarūpiṇī dvitīyā mātrā bhavati || 6 || bhānumaṇḍalavat samyak kāśata iti bījātmā bhānumaṇḍalasaṃkāśaḥ tadabhidhānamakārātmikā bhānumaṇḍalasaṃkāśā parā tṛtīyamātrā bhavet | yā ca punaḥ mātrātrayāpekṣayā ardhamātrā paramā sarvotkṛṣṭā bhavati budhāḥ tāmetāṃ svavikalpitabhedajātaṃ svena rūpeṇa vārayati vyāpnotīti varuṇaḥ turyaḥ tadrūpiṇīṃ vāruṇīṃ caturthamātrātmikāṃ viduḥ || 7 || yatra praṇave bhūtādikālatraye'pi imāḥ mātrāḥ pratiṣṭhitāḥ eṣaḥ oṃkāraḥ evaṃ śrutibhirākhyāto bhavati | he svājñalokāḥ yūyaṃ vakṣyamāṇaghaṭikāpañcakakālātmakaghoṣiṇyādimātrā dhāraṇābhiḥ nibodhata jānathetyarthaḥ (?) || 8 || | 22 |
p. 217) praṇavasya vyaṣṭisamaṣṭyātmakadvādaśamātrābhedavivaraṇam | 23 |
ghoṣiṇī prathamā mātrā vidyunmātrā tathā parā | pataṅginī tṛtīyā syāccaturthī vāyuveginī || 9 || | 24 |
pañcamī nāmadheyā tu ṣaṣṭhī caindryabhidhīyate | saptamī vaiṣṇavī nāma aṣṭamī śāṃkarīti ca || 10 || | 25 |
navamī mahatī nāma dhṛtistu daśamī matā | ekādaśī bhavennārī brāhmī tu dvādaśī parā || 11 || | 26 |
vyaṣṭisamaṣṭyātmakadvādaśamātrābhedaṃ vivṛṇoti- ghoṣiṇīti || 9 || antaḥpraṇavamātrā akārādyāḥ pañcabrahmavācakā jñeyāḥ || 10 || samaṣṭyakārādyā[a]ṇḍavirāḍādivācakā bhavanti || 11 || | 27 |
upāsakānāṃ tattanmātrākālotkramaṇaphalam | 28 |
prathamāyāṃ tu mātrāyāṃ yadi prāṇairviyujyate | bharate varṣarājāsau sārvabhaumaḥ prajāyate || 12 || | 29 |
dvitīyāyāṃ samutkrānto bhavedyakṣo mahātmavān | vidyādharastṛtīyāyāṃ gāndharvastu caturthikā || 13 || | 30 |
Showing 1 to 30 of 98 entries