Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrī | 2 |
nāṭyaśāstram | 3 |
aṣṭamo'dhyāyaḥ | | 4 |
ṛṣaya ūcuḥ | 5 |
bhāvānāṃ ca rasānāṃ ca samutthānaṃ yathākramam | tvatprasādācchrutaṃ sarvamicchāmo vedituṃ punaḥ || 1 || | 6 |
nāṭye katividhaḥ kāryastajñairabhinayakramaḥ | kathaṃ vābhinayo hyeṣa katibhedaśca kīrtitaḥ || 2 || | 7 |
sarvametadyathātattvaṃ kathayasva mahāmune | yo yathābhinayo yasminyoktavyaḥ siddhimicchatā || 3 || | 8 |
teṣāṃ tadvacanaṃ śrutvā munīnāṃ bharato muniḥ | pratyuvāca punarvākyaṃ caturo'bhinayānprati || 4 || | 9 |
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ | yasmādabhinayo hyeṣa vidhivatsamudāhṛtaḥ || 5 || | 10 |
yaduktaṃ catvāro'bhinayā iti tānvartayiṣyāmaḥ atrāha - abhinaya iti kasmāt | atrocyate - abhityupasargaḥ | | 11 |
p. 2) | 12 |
ṇīñityayaṃ dhātuḥ prāpaṇārthaḥ | asyābhinītyevaṃ vyavasthitasya erajityacpratyayāntasyābhinaya iti rūpaṃ siddham | etacca dhātvarthavānenāvadhāryam | atra ślokau - || 6 || | 13 |
abhipūrvastu ṇī~dhāturābhimukhyārthanirṇaye | yasmātprayogaṃ nayati tasmādabhinayaḥ smṛtaḥ || 7 || | 14 |
vibhāvayati yasmācca nānārthānhi prayogataḥ | śākhāṅgopāṅga saṃyuktastasmādabhinayaḥ smṛtaḥ || 8 || | 15 |
caturvidhaścaiṣa bhavennāṭyasyābhinayo dvijāḥ | anekabhedabahulaṃ nāṭyamasminpratiṣṭhitam || 9 || | 16 |
āṅgiko vācikaścaiva hyāhāryaḥ sātvikastathā | jñeyastvabhinayo viprāścaturdhā parikīrtitaḥ || 10 || | 17 |
sāttvikaḥ pūrvauktastu bhāvaiśca sahito mayā | aṅgābhinayamevādau gadato me nibodhata || 11 || | 18 |
p. 3) | 19 |
trividhastvāṅgiko jñeyaḥ śārīro mukhajastathā | tathā ceṣṭākṛtaścaiva śākhāṅgopāṅgasaṃyutaḥ || 12 || | 20 |
śirohastakaṭīvakṣaḥpārśvapādasamanvitaḥ | aṅgapratyaṅgasaṃyuktaḥ ṣaḍaṅgo nāṭyasaṃgrahaḥ || 13 || | 21 |
tasya śirohastoraḥ pārśvakaṭīpādataḥ ṣaḍaṅgāni | netrabhrūnāsādhara kapolacibukānyupāṅgāni || 14 || | 22 |
asya śākhā ca nṛttaṃ ca tathaivāṅkura eva ca | vastūnyabhinayasyeha vijñeyāni prayoktṛbhiḥ || 15 || | 23 |
āṅgikastu bhavecchākhā hyaṅkuraḥ sūcanā bhavet | aṅgahāraviniṣpannaṃ nṛttaṃ tu karaṇāśrayam || 16 || | 24 |
mukhaje'bhinaye viprā nānābhāvarasāśraye | śirasaḥ prathamaṃ karma gadato me nibodhata || 17 || | 25 |
ākampitaṃ kampitaṃ ca dhutaṃ vidhutameva ca | parivāhitamādhūtamavadhūtaṃ tathāñcitam || 18 || | 26 |
nihañcitaṃ parāvṛttamutkṣiptaṃ cāpyadhogatam | lolitaṃ ceti vijñeyaṃ trayodaśavidhaṃ śiraḥ || 19 || | 27 |
p. 4) | 28 |
śanairākampanādūrdhvamadhaścākampitaṃ bhavet | drutaṃ tadeva bahuśaḥ kampitaṃ kampitaṃ śiraḥ || 20 || | 29 |
(ṛjusthitasya cordhvādhaḥkṣepādākampitaṃ bhavet | bahuśaścalitaṃ yacca tatkampitamihocyate ||) || 21 || | 30 |
Showing 1 to 30 of 3,835 entries