Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrīrastu śrīgaṇapataye namaḥ | 2 |
nāṭyaśāstram | 3 |
ekonaviṃśo'dhyāyaḥ | 4 |
(sandhinirūpaṇam) | 5 |
itivṛttaṃ tu nāṭyasya śarīraṃ parikīrtitam | pañcabhiḥ sandhibhistasya vibhāgaḥ saṃprakalpitaḥ || 1 || | 6 |
abhinavabhāratī-ekonaviṃśo'dhyāyaḥ | 7 |
dehe sasandhyaṅgagaṇe samaste yatsthāpanaṃ sparśanavṛttikāri | tadindriyaṃ yasya vapurnamāmi tamāntarasparśamayaṃ maheśam || | 8 |
punarasya śarīravidhāne tyādinā (18-127) śarīramitivṛttātmakaṃ vidhānaṃ ca tasya vidhānarūpaprakārātmakaṃ sandhayaśca mukhādayo vidhayaśca sandhyaṅgasvabhāvā lakṣaṇīyatvena pratijñātāḥ tatra śarīramādau lakṣayitavyamiti darśayati itivṛttaṃ tviti | tuśabdo vyatireke - kāvyamātrasyānabhineyasya tāvad vṛttamātraṃ śarīraṃ naṭanīyasya tvabhineyarūpasya iti evaṃprakāratayā yadupaskṛtaṃ vṛttaṃ ata evetivṛttaśabdavācyaṃ tadvastu śarīraṃ rasāḥ punarātmā | 9 |
p. 2) | 10 |
itivṛttaṃ dvidhā caiva budhastu parikalpayet | ādhikārikamekaṃ syāt prāsaṅgikamathāparam || 2 || | 11 |
śarīrāvirbhāvakāḥ ata evārthanirmāpakatvāt arthatādātmyāt artharūpatādhyāsāt arthaikajñānaniveśitatvāt arthoparañjakatvāt arthanimittatvādvā itivṛttarthaikayogakṣematvaṃ vāgātmanāṃ śabdānāmiti | tadāśayena - | 12 |
vāci yatrastu kartavyo nāṭyasyaiṣā tanuḥ smṛtā | (nā. śā. 14-2) iti pūrvamuktam iha vṛttaṃ śarīramiti darśitamityavirodhaḥ | sa tu kathaṃ prakāravaicitrya ityāśaṃkyāha pañcabhiḥ sandhibhiriti | etaduktaṃ bhavati- prakāravaicitryakalpanāmayā eva sandhayaḥ | tatra pāramparatayā pañcasaṃkhyeti tena hīnasandhitve'pi na kaścidatra virodhaḥ | | 13 |
anye tu sarvatra pañcaiva sandhayaḥ apūrṇāṅgatvāttu kasyacitsandherhīnasandhitvamucyata ityāhuḥ | etacca svasthāne vitaniṣyāmaḥ | | 14 |
evamitivṛttaśabde iti bhāgasya yo'rthaḥ so'prasiddha iti kṛtvā dvitīyārdhena pañcabhirityādinā vyākhyātaḥ na tu sandhinirūpaṇametaduddeśakramastasyānekavidhatvāt | | 15 |
evaṃ śarīramabhidhāya tasya vidhānaśabdenoddiṣṭaṃ prakāravaicitryaṃ darśayati itivṛttaṃ dvidhā caiveti | itivṛttaṃ sthitaṃ sat budho vivecakaḥ kavirdvidhaiva parikalpayet | cakārāt prakaraṇādāvitivṛttaṃ ca kalpayet | tacca dvidhā | ekamaparamityanenedamāha - na nisargataḥ kiñcidādhikārikam anyadvā | kavidhiyā yadetadādhikārikaṃ kṛtaṃ tadāparasya prāsaṅgikatāstīti dvidhāśabdena sūcitaṃ tadevedaṃ darśitam | adhikaraṇavicāle ca (pā. 5-3-43) iti | 16 |
p. 3) | 17 |
yatkāryaṃ hi phalaprāptyā sāmarthyātparikalpyate | tadādhikārikaṃ jñeyamanyatprāsaṅgikaṃ viduḥ || 3 || | 18 |
kāraṇātphalayogasya vṛttaṃ syādādhikarikam | | 19 |
dhāpratyayaḥ | ekaṃ rāśiṃ dvidhā kurviti yathā tenaikamevetivṛttaṃ dviśākhamiti yāvat | | 20 |
tatprakāradvayaṃ krameṇa darśayati yatkāryaṃ hīti | pradhānatvena sampādye phale yo jñānecchāprayatnakriyālakṣaṇa ārambhaḥ tatkāryamiti vakṣyate - yadādhikārikaṃ vastu (19-26) iti tathābhūto ya ārambho mukhyaphalaprāptyā parikalpyate sa ādhikārikamitivṛttam | hi yasmāt tathaiva jñeyam | niruktenādhikāraḥ sarvatrānuyāyitvaṃ hṛdayānuyāyitvaṃ prayojanamasya | prāsaṅgike'pi hi tadantarlīnameva | yathā-ādhikārike sahāptenācikhyāsādhanaiṣāphalajihīrṣāniṣpattau yathā na śaktyantaravyāpāraṇaṃ tadvatprāsaṅgike'pi sarvatra śaktyantaravyāpārābhāva eva | śaktyantare'pi pṛthagvyāpāryamāṇe tasyāpyādhikārikatvameva syāt | pratijñānirvahaṇaṃ jagatkaṇṭakarāvaṇoddharaṇaṃ śaraṇāgatavibhīṣaṇarakṣaṇamityādyapi hi pradhānaphale sītāpratyānayanalakṣaṇe vivakṣite na śaktyantaravyāpārasādhyaṃ api tu tadupayogisāmādyupāyacatuṣṭayataddvikatrikādibhedasampādananāntarīyakopa nītameva | tāpasavatsarāje rājyapratyāpatteḥ pradhānaphalatve vāsavadattāsaṅgamapadmāvatīprāptyādau kriyāntarānupayoga eva mantavyaḥ | yadi hyasya vāsadavadattāprāptyupāyatvaṃ padmāvatīpariṇayasya nocyate na vatsarājastatra pravarteta tadapravṛttau kutaḥ pradhānaphalamiti sarvaprāsaṅgikamekarūpameva | prasaktirhi prasaṅgaḥ tata āgataṃ prāsaṅgikaṃ prasajyate vā pradhānaphalaniṣpattaye iti prasaṅgastata āgatamiti | tena śaktyantarayogāyogābhyāṃ ca yatprāsaṅgikasyānekavidhatvaṃ ṭīkākṛdbhirabhyadhāyi na tadupādhyāyāḥ saṃmanyante | ata evāha kāraṇātphalayogasyeti | ayamarthaḥ - ādhikārikaṃ | 21 |
p. 4) | 22 |
tasyopakaraṇārthaṃ tu kīrtyate hyānuṣaṅgikam || 4 || | 23 |
kaveḥ prayatnānnetṝṇāṃ yuktānāṃ vidhyapāśrayāt | | 24 |
nāmāstvitivṛttaṃ (yataḥ) phalasaṃbandhaṃ karoti sa kavinā varṇanopāyārohamānītaḥ tatsamarthācaraṇena prayujyate | evamanyatsyāditivṛttamiti pūrvapakṣamāśaṃkya tatrottaramavāntareṇāha tasyopakaraṇārthaṃ tviti | hirapyarthe bhinnakramaḥ ānuṣaṅgikamapi kīrtyata iti | | 25 |
nanu phalaprāptilakṣaṇena prayojanena saprayojanatvamādhikārikasya lakṣaṇatvamuktam phalaprāptiśca prāsaṅgike'pyasti sā prāsaṅgikīti cet siddhe prāsaṅgikasyādhikārikād bhede bhavedetat tat eva tatsiddhau cakrakānyonyāśrayadoṣaḥ tasmātphalaprāptireva viśiṣya vaktavyetyabhiprāyeṇāha kaveḥ prayatnānnetṝṇāṃ yuktānāmiti | samutkarṣaṃ prādhānyamavalambya phalaprāptiḥ kalpyate pradhānaphalaprāptiprayojanamādhikārikamityarthaḥ | | 26 |
nanu phalaprāpteḥ kathaṃ prādhānyam ādhikārikanirvartyatvāditi cet sa eva doṣa ityāśaṅkyāha kaveḥ prayatnāditi | kaviryatphalamutkarṣeṇa vivakṣati tatpradhānaphalam | nanu puruṣecchā yadyaniyantritā tadā punarapi sa eva praśna ityāha | netṝṇāṃ yuktānāṃ vidhyapāśrayād dhīrodāttādibhedānāṃ nāyakānāṃ madhye yo yatra nāyako yukta ucitaḥ tasya yo vidhiḥ sampādyaṃ vastu tadapāśrayaprayatnāddhetoḥ kaviphalaṃ pradhānamiti | yasmiṃśca vidhau vo nāyako yuktaḥ ucitastasya mayaitatkartavyamityabhisandhānābhāve'pi tatsannidhau phalaṃ nāyakatvaṃ vinā kartavyam yathā tāpasavatsarāje vatsarājasya rājyapratyāpattiḥ kartavyatāyāmamātyābhisaṃhitāyām ata eva hyasyāsau netā phalasya cākraṣṭā amātyasampāditābhisandhiprayupāyaparamaparārjitasyāpi | | 27 |
p. 5) | 28 |
kalpyate hi phalaprāptiḥ samutkarṣātphalasya ca || 5 || | 29 |
(laukikī sukhaduḥkhākhyā yathāvasthā rasodbhavā | daśadhā manmathāvasthā vyavasthā trividhā matā ||) 6 || | 30 |
Showing 1 to 30 of 2,615 entries