Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ namaḥ * * * *? namaḥ || | 2 |
atha navapīṭha aṣṭamātṛkā ārādhanavidhi likhyate || yajamānapuṣpabhājana yācake || adyādi || vākya || | 3 |
mānavagotra yajamānasya śrīśrījayabhūpatīndramallavarmmaṇa śrī 3 sveṣṭadevatā prītyarthaṃ durggā prāsāda pratiṣṭhā vighniharaṇa balyārccana kartuṃ * * * * *? samarpayāmi || | 4 |
śrīsamvarttāmaṇḍalānte kramapadanahitānandaśakti subhīmā sṛṣṭiṃ nyāya catuṣkaṃ akulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ | | 5 |
p. 1b) catvāro paṃcakonya punarapi caturaṃstatvato maṇḍaledaṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || | 6 |
syāmā raktā trinetrā tanabharaṇamitā marttamātaṅgagāmi bimbosthi cārunetrā pṛthutara jaghanā meṣarāratnaśobhe devāṅge vastrasobhe varavara kusume varvvare kesabhāre syāme śrīkubjikākhyā vitaratu tarasājñāna * * * *? ghaṃ || utphūllāmbuja karṇikoparigatā śrīsiddhilakṣmī parā | 7 |
p. 2a) karppūrasphaṭikendu kuṇḍadhavarāni śeṣa pāpopahā | saṃsāro navaduḥkhapaṅkajahari niskaṃpanaṃ sarvvadā śrīmatpañcamukhāmbūjā daśabhujā preta sthitā pātu vaḥ || gauraṃ tryakṣa vibhāti pañcavadanaṃ siṃhastamākarṣaṇaṃ pāśaṃ mudgala taṅkamakṣamabhayaṃ nāgeśvaraṃ taṃ dhṛtaṃ || | 8 |
pātraṃ modaka pūritaṃ abhayadaṃ savyāpi savyopadaṃ vibhracchūla manoharaṃ sujaṭharaṃ herambanāthaṃ namaḥ || | 9 |
p. 2b) brahmāṇī kamalendu saumyavadani māheśvarī līlayā kaumārī ripudarppaṇāsanakari cakrāyudhā vaiṣṇavī vārāhī ghanaghoraghargharamukhī aindrī ca vajrāyudhā cāmuṇḍā gaṇanāthabhairavagaṇā rakṣaṃtu me mātṛkā || | 10 |
pīṭhe madhyanīvāsinī bhagavatī pretāsinī sundarī raktāṅgī dhṛtaśūlasākṣakarī saṃsārasārapradā | brahmopendra sulendra kinnaragaṇaiḥ saṃpūjitā sarvvadā tām vande śatannamāmi rasā kāmārtha siddhi pradā || | 11 |
p. 3a) brahmānyādi jayādibhiḥ parivṛtā kṣetre sthitā yoginī śrīvīreśu kale suraiḥ samarasā śūlākṣa mālādhṛtā | unmatyādhṛtasākamaṅgalayudhā pīyūṣadhārāvṛtā premālāvarakādyabindusahitā vajreśvarī namostute || | 12 |
pūrvvaṃ dakṣiṇapaścimottara śivā pūrvvādi vāmāsikā kṣetreśo vaṭubhūta durggaharaṇaṃ herambanāthāya ca | śmaśāneśvaramādideva dvibhujaḥ sokādi doṣaprabhā | 13 |
p. 3b) nityānandamayī pramodita sadā balyādi pūjā vidhiḥ || | 14 |
siddhirastu kriyārambhe buddhirastu dhanāgame | puṣṭirastu śarīreṣu śāntirastu gṛhe tava || sarvvavighniprasamanaṃ sarvvaśāntikaraṃ śubhaṃ | āyuputrañca kāmaṃ ca lakṣmīsantativarddhanaṃ || yathābāṇa prahārāṇāṃ kavacaṃ bhavatu vāraṇaṃ | tatvadevavidhātrāṇāṃ śānti bhavatu vāraṇaṃ || kamaṇḍalupuṣpabhājanaṃ samarppayāmi || gvayadāmajopayakaṃ | 15 |
p. 4a) * *? || thvate dhūnayāva * * *? yāṅāva vighniharaṇa baliviya || balipāṭa 1 dvanduni catamālakva || arghapātragvā || snāna laṃkhanahāya || ūkāraṃ vāyubījaṃ tadupari varuṇaṃ vajrapāṇintadurddhaṃ kālaṃ varṇāntayuktaṃ tadupari paramaṃ vahnibījasahasraṃ || indu bindu layāntaṃ śitakamalavaraṃ kṣīradhārāśravantaṃ dṛṣṭvā kuṭantu nityaṃ dahati kulamalaṃ meru tulya hi pāpaṃ || | 16 |
alisnāna || yhkṣmlvryīṁ śrīpādukāṃ || | 17 |
p. 4b) ceta || śrīkhaṇḍacandanaṃ divyaṃ gaṃdhādya sumanoharaṃ | ābhūṣitaṃ lalāṭākṣaṃ candanaṃ pratigṛhyatāṃ || candanaṃ lepitaṃ puṇyaṃ pavitraṃ pāpanāśanaṃ | āpadā harate nityaṃ lakṣmī rājya sukhapradaṃ || | 18 |
sidhara || vīreśvarī mahāvīra vīrabhasmavibhūṣitaṃ | trailokyāṃ karṣaṇī devī siṃdūrāruṇamurttamaṃ || | 19 |
akṣata || akṣataṃ akṣayo kāmaṃ dharmmakāmārthasiddhidaṃ | ipsitaṃ me varaṃ dehi paratre ca parāṃgatiḥ || | 20 |
dṛṣṭi || svarggamattyaika pātāra caturddaśapradarśakaṃ | | 21 |
p. 5a) divyacakṣuphalāptyarthaṃ dṛṣṭikaṃ pratigṛhyatāṃ || | 22 |
karṇapatākā || śuddhasindūravarṇābhā patākā karṇasaṃjñakā | gṛhāṇaparamesāna catukoṇā suśobhanāṃ || | 23 |
pañcapatākā || karṇārthayugaraṃ devi patākāka pañcavarṇakaṃ | paṃcasiddhi laptyarthaṃ gṛhāṇa dhvajamuttamaṃ || | 24 |
aduvāla || vastraṃ pavitraṃ paramaṃ sukhasaubhāgyadāyakaṃ | kāpyāsika jaganmātra vastra gṛhna namostute || | 25 |
p. 5b) yajamakā || yajñopavitaṃ paramaṃ pavitraṃ prajāpaterjasahajaṃ purastāt | āyuṣyamagraṃ patimaṃcaśūbhraṃ yajñopavītaṃ balamastu teja || | 26 |
caphumāḍhe || chatraṃ cintāmaṇiṃ divyaṃ pūrṇacandranibhaṃsitaṃ | tena darttena deveśa dehi me cintitaṃ phalaṃ || | 27 |
svāna || nānāpuṣpasugandhāni mālatikusumodayaṃ | saubhāgyasiddhidaṃ bhadre puṣpārohanamurttamaṃ || | 28 |
tritatvenācamya || oṃ hrāṁ ātmatatvāya svāhā || oṃ hrīṁ vidyā | 29 |
p. 6a) tatvāya svāhā || oṃ hrūṁ śivatatvāya svāhā || sūryyārgha || adyādi || vākya || varṇāntaṃ bījamuddhṛtya tasyopari śivaṃ nyaset | ādimadhyāvaśāne tu magnitrayavibhūṣitaṃ | varmmaṇādipitaṃ kṛtvā sāvitryā caiva murddharet | eṣa kuṭavaraḥ śreṣṭo mahāmāttaṇaḍabhairavaṃ || | 30 |
Showing 1 to 30 of 307 entries