Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) śrīguhyakālyai namaḥ || hastapādoprakṣālyācamyaḥ || devikoṣṭaṃ praviśya || pradakṣiṇīkṛtya || devīṃ paṃcamudrayānamya || tatopaviśya || jalapātramādāya || phreṁḥ astāya phaṭ || jalaṃ prokṣa || phreṁ ṣhrīṁ 2 śogaṇa || phreṁ rhrīṁ 2 dahanaṃ || phreṁ vhrīṁ 2 plāvanaṃ trikoṇa likhya tanmadhye vphreṁ likhya || vphreṁ yogeśvarī vidmahe śrīguhyakāli dhīmahi | 2 |
p. 1b) tanno siddhiḥ pracodayāt || iti sicya || vphreṁ iti tridhābhimantya || dhenu liṃga yonimudrāmpradrarśya || vphreṁ ātmatatvādhipatī śrīguhyakāli ātmatatvaṃ śodhayāmi vphreṁ namaḥ svāhā vphreṁ vidyātatvādhipati śrīguhyakāli vidyātatvaṃ śodhayāmi vphreṁ namaḥ svāhā || vphreṁ śivatatvādhipati śrīguhyakāli śivatatvai śodhayāmi | 3 |
p. 2a) vphraiṁ namaḥ svāhā || vphreṁ sarvvatatvādhipati śrīguhyakāli sarvvatatvaṃ śodhayāmi vphreṁ nama svāhā || ityācamya || vphreṁ ācamanaṃ metrādi sparśanaṃ || phra astāya phaṭ || iti hastapādoprakṣālyāt || vphreṁ mityapi || hastapādamadhye trikoṇalikhya hastau vphreṁ likhya pādo vhrīṁ likhya || vprheṁ vhrīṁ pūjya || pheḥ astāa phaṭ || phreḥ apasarpantu | 4 |
p. 2b) ye bhūtā sebhūtā bhūvisaṃsthitā ye bhūtā vighnakarttāraḥ ste gacchantu śivājñayā ityakṣatāmprakṣipya daśadikṣu phaḥ astāya haḍiti tālatrayaṃ vidhāya || phraḥ astāya haḍityāsanaṃ prokṣa || āsana madhye trikoṇa tanmadhye vphreṁ likhya || āsana mantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ kurmmo devatā || āsanapūjāyām viniyogaḥ || | 5 |
p. 3a) phreṁ pṛthitvayā dhṛtā loke devī tvaṃ viṣṇunā dhṛtā tvaṃ ca dhāraya mānnityaṃ pavitraṃ kuru cāsanaṃ || | 6 |
phreṁ hrīṁ śrīṁ klīṁ kphreṁ sarvvaśakti kamalāsana śrīpādukāmpūjayāmi nama tarpayāmi phreṁ nama svāhā || āsanapūjya || dhenu liṃga yonimudrāmpradasya || tatopaviśyāt || saṃkalpaṃ kuryyāt || hphreṁ mama samasta pāpa kṣayārthaṃ śrīguhyakālī | 7 |
p. 3b) prītyarthaṃ dharmmārthakāmamokṣārtha ṣoḍaśopacāra pūjāmahaṃ kariṣye || prasida 2 māṃ rakṣa 2 asmachatru bhakṣa 2 hūṁ phaṭ namaḥ svāhā || vphreṁ caṇḍamuṇḍanivāsinyaiḥ amṛtaguhyakālyai amṛtaśrīguhyabhairavāya eṣo yamarghrā vphreṁ namaḥ svāhā || aṃrghyaṃ vidhāyātaḥ sumukhaścetyādinā gaṇeśamvadya || śivādi śrīgurubhyonnamaḥ || | 8 |
p. 4a) asma gurubhyonnamaḥ || guṃ gurubhyonnamaḥ || ityajalinānamya || mastake || gaṁ gaṇapataya namaḥ || duṃ durggāye namaḥ || kṣe kṣatrapālāye namaḥ || saṁ sarasvatyai namaḥ || hṛdaya paṃ paramātmane gurubhyo namaḥ || gurubrahmetyādi || ajñānetyādi || oṁ ślīṁ paśu hūṁ phaṭ || daśadig rakṣāṃ mvidhāya || asya śrīmātṛkā sarasvatī mantrasya | 9 |
p. 4b) brahmā ṝṣiḥ || gāyatrī chandaḥ || mātṛkā sarasvatī devatā || halobhye vijāni || svarā śaktayaḥ || vyaktayaḥ kīlakaṃ || śrīmātṛkāsarasvatī prasādena mama śarīra śudhyarthe nyase viniyogaḥ || oṃ aṁ kaṁ khaṁ gaṁ ghaṁ ṅaṁ oṁ āṁ aṃuṣṭhābhyāṃ namaḥ || oṁ iṁ caṁ chaṁ jaṁ jhaṁ ñaṁ oṁ īṁ tarjjanibhyāṃ namaḥ || oṁ uṁ ṭaṁ thaṁ ḍaṁ ḍhaṁ ṇaṁ oṁ ūṁ madhyamābhyāṃ namaḥ || | 10 |
p. 5a) oṁ eṁ taṁ thaṁ daṁ dhaṁ naṁ oṁ eṁ anāmikābhyāṃ namaḥ || oṁ oṁ paṁ phaṁ baṁ bhaṁ maṁ oṁ oṁ kaniṣṭhikābhyāṃ namaḥ || oṁ aṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ kṣaṁ oṁ aḥ karatalakarapṛṣṭhābhyāṃ namaḥ || evaṃ hṛdayādibhyo nyaset || | 11 |
dhyāna || paṃcāśadvarṇabhedairvvihitavadanado pārśvayukkukṣi parkṣo deśāmbhaśvat kaparddā kalita śaśikalāmindukhaṇḍāvatāṃ tāṃ || | 12 |
p. 5b) akṣamrakkumbhacintālikhita valakarāntrakṣaṇā padmasaṃsthā acchākalpāmatucchaḥ stanajaghanabharāṃ bhāratītāṃ namāmi || | 13 |
nyaset || a ā 14 nābhyādi pādāṃntaṃ vyāpakaṃ || ka kha 25 pūrvvatpāpakaṃ makārāntaṃ || ya ra la vetyādikṣāntaṃ vyāpakaṃ vidhāyāt || aphreṁ namaḥ keśānte || āphreṁ namaḥ mukha vṛtte || | 14 |
p. 6a) iphreṁ namaḥ dakṣiṇanetra || īphreṁ namaḥ vāmanetre || uphreṁ namaḥ dakṣiṇakarṇe || ūphreṁ namaḥ vāmakarṇe || ṛphreṁ namaḥ dakṣanāsāpuṭe || ṝphreṁ namaḥ vāmanāsāpuṭe || ḷphreṁ namaḥ dakṣagaṇḍe || ḹphreṁ namaḥ vāmakarṇṇe || ephreṁ namaḥ udvauthare || aiphreṁ namaḥ adhodhare || ophreṁ namaḥ ūṁ dhyodhare || auphreṁ namaḥ adhodhare || | 15 |
p. 6b) aṃphraṁ namaḥ jihvāyāṃ || aphraṁ namaḥ brahmarandhre || kphraṁ namaḥ dakṣabāhumūle || khphraṁ namaḥ kurpare || gphraṁ namaḥ maṇibandhe || ghphraṁ namaḥ agulīmūle || ṅphraṁ namaḥ agulyagreṣu || cphraṁ namaḥ vāmabāhumūre || chphraṁ namaḥ vāmakūrpare || jphraṁ namaḥ vāmamaṇibaṃdhe || jhphraṁ namaḥ vāmāṃgulyaṣu || ñphraṁ namaḥ vāmāṃgulīleṣu || | 16 |
p. 7a) ṭphraṁ namaḥ dakṣakaṭyāṃ || ṭhphreṁ namaḥ jānuni || ḍphraṁ namaḥ gulphaṃ || ḍhphraṁ namaḥ aṃgulīṣu mūle || ṇphreṁ namaḥ aṃgulyagreṣu || tphraṁ namaḥ vāmakaṭyāṃ || thphreṁ namaḥ vāmajānuni || dphraṁ namaḥ vāmagulphe || dhphreṁ namaḥ aṃgulī mūle || nphraṁ namaḥ agulyagreṣu || pphraṁ namaḥ dakṣapārśve || phphraṁ namaḥ vāmapārśve || bphraṁ namaḥ pṛṣṭa | 17 |
p. 7b) vaṃśe || bhphraṁ namaḥ nābhau || sphreṁ namaḥ jaṭhare || yphraṁ namaḥ kaṃṭhe || rphraṁ namaḥ dakṣiṇagale || lphraṁ namaḥ kakudi || vphreṁ namaḥ vāmagale || śphreṁ namaḥ hṛdādi || dakṣinakale || ṣphreṁ namaḥ hṛdādi vāmakale || sphraṁ namaḥ hṛdi dakṣapāde || hphraṁ namaḥ hṛdādi vāmapāde || lphraṁ namaḥ hṛdādi pādāntaṃ || kṣphraṁ namaḥ hṛdādi | 18 |
p. 8a) mūrddhāntaṃ || nyaset || asya śrīmantrayaṇarasya brahmā ṛṣiḥ gāyatrīchandaḥ śrīguhyakālidevatā || 1 bījaṃ || khphraṁ śaktiḥ kphraṁ kīlakaṃ || prāṇāyāme viniyogaḥ || khphrāṁ aṃgulyādinyāsaḥ || mūla kuṭeṇa hṛdayādi nyāsaḥ || punarmmūla devī dhyāyan || kphreṁ 8 aṣṭavāramuccaran dakṣiṇanāsāpuṭena vāyuṃ recayet || | 19 |
p. 8b) punaḥ khphreṁ aṣṭavāramūccaran vāyu dakṣiṇanāsāpuṭena pūrayet || 1 nāsāpuṭe dvayaṃ vadhyā mūla kuṭaṃ ṣoḍaśadhā kumbhayat || evaṃ prāṇāyāmaṃ trayānte || vphreṁ amṛtakarālī paraṃjyotirvvijñānāmṛtaṃ varṣa 2 vphreṁ namaḥ svāhā || anena mantreṇa mūla devistha teja svakaratale nipātya || vphreṁ sudhākarāli śrīguhyakāli | 20 |
p. 9a) vphreṁ namaḥ svāhā || vyāpakaṃ kuryyāt || asya kālī śrījīvanmukti mahānyāsamantrasya vāmadeva ṛṣiḥ || bṛhatichandaḥ nirvvāṇa śrīguhyakālī mahādevatā || 1 bījaśaktiḥ dvitīyā bījaśakti || khphreṁ tṛtīyāśaktī || kphreṁ dvitīyā śaktiḥ || hskṣmlvryūṁ kīlakaṃ || nirvāṇa śrīguhyakāli prasādena jīvanmukti pūrvvakaṃ | 21 |
p. 9b) śrīguhyakālī pūjāyāṃ nyase viniyogeḥ hskhphrauṁ aguṣṭhābhyāṃ namaḥ || hskhprīṁ tarjjanībhyāṃ namaḥ || hskhphrūṁ madhyamābhyāṃ namaḥ || hskhpheṁ anāmikābhyāṃ namaḥ || hskhphrauṁ kaniṣṭhikābhyāṃ namaḥ || hskhphraṁ karatalakarapṛṣṭhābhyāṃ namaḥ || hskhphrāṁ hṛdayādinyāsaḥ || punaḥ mūlamuttī dhyāyan || | 22 |
p. 10a) jīvanmukteśvaryya nirvvāṇa śrīguhyakālyai gandhapuṣpa dhūpa dipa naivedya tāmbūlaṃ namaḥ || iti svasirasi pūjyāt || nyāsaṃ kuryāt || jphreṁ 1 śrīmadvijñānandamahācakrajyotirmmukhamaṇḍalanirvāṇa śrīguhyakāli 1 namaḥ svāhā || iti ṣoḍaśāttopari || 1 sphraṁ siddhitantramahācakra siṃhamukhamaṇḍalanirvāṇa | 23 |
p. 10b) śrīguhyakālī 1 namaḥ svāhā ṣoḍaśānte || 1 vphreṁ khphreṁ śrīmatkālatantramahācakra phrerumukhamahāmaṇḍalanirvāṇa śrīguhyakāli 1 namaḥ svāhā || dvādaśānte || 1 dphreṁ śrīmaddevatantra mahācakrarddevamukhamaṇḍalanirvāṇa śrīguhyakāli 1 namaḥ svāhā || brahmarandhrya || 1 śphraṁ śrīmacherabhatantra mahācakraśara *? mukhamaṇḍala | 24 |
p. 11a) nirvāṇa śrīguhyakāli 1 namaḥ svāhā || svapaścime sirasi ṣoḍaśānta pradeśe || 1 vphraṁ śrīmatvyāghreśvarī tantre mokṣalakṣmī mahācakra śārddūlamukhamaṇḍalanirvāṇa śrīguhyakālī 1 nama svāhā || śarabhādadha || 1 sphreṁ śrīmatmaptārjava mahātantra mahācakra makaramukhamaṇḍalanirvvāṇa śrīguhyakāli 1 namaḥ svāhā || vyāghrādadha || | 25 |
p. 11b) 1 kphraṁ śrīmatkālatantramahācakra kapimukhamahāmaṇḍalanirvāṇa śrīguhyakāli 1 namaḥ svāhā || ṣoḍaśāpūrvvā || 1 ṛphraṁ śrīmata ṛddhitantra mahācakra ṝkṣamukhamahāmaṇḍalanirvvāṇa śrīguhyakāli 1 namaḥ svāhā || ṣoḍaśāntā hṛtpaśchime || 1 vphreṁ śrīmatkāpālitantramahācakra varāhāmukhamahāmaṇḍalanirvvāṇa śrīguhyakāli | 26 |
p. 12a) 1 namaḥ svāhā || dakṣakapiktrādadha || 1 tphraṁ śrīmatkhecarītantramahācakratākṣamukhamahāmaṇḍalanirvvāṇa śrīguhyakāli 1 namaḥ svāhā || vāme ṝkṣavaktrādadha || 1 tphraṁ śrīmadvakratuṇḍamahāgaṇapatītantramahācakra gajamukhamahāmaṇḍalanirvvāṇa śrīguhyakāli 1 namaḥ svāhā || dakṣavārāhavaktrādadhya || hphreṁ hphreṁ śrī | 27 |
p. 12b) madvaḍavānalamahātantramahācakra hayamukhamahāmaṇḍalanirvvāṇa śrīguhyakāli 1 namaḥ svāhā || vāmatākṣavaktrādadha || 1 nphraṁ śrīmahagaliṃgamudrātantramahācakra naramukhamahāmaṇḍalanirvvāṇa śrīguhyakāli 1 nama svāhā || mohaya 2 paraprayukta khaṭkarmmāṇi bhaṃja 2 mama paśupāsabandhanaṃ mocaye 2 mama | 28 |
p. 13a) jīvanmuktin dehi 2 prasida 2 māṃ rakṣa 2 sphreṁ mahācakre maṇḍayogeśvarī 1 namaḥ svāhā || mukhe || 1 siddhikarāli nirvāṇa śrīguhyakāli 1 namaḥ svāhā || dakṣinabāhumūle || 1 mahāsiddhikarāli nirvāṇa śrīguhyakāli 1 namaḥ svāhā || kurpare || 1 karāli kāli 2 nirvvāṇa śrīguhyakāli 1 namaḥ svāhā || maṇi | 29 |
p. 13b) bandhe || 1 mahākāli karāli mahākāli 2 nirvāṇa śrīguhyakāli 1 namaḥ svāhā || aṃgulimūle || 1 karālamukhi bhadrakāli 2 nirvāṇa śrīguhyakāli 1 namaḥ svāhā || agulyagreṣu || 1 jvālākalāli cāmuṇḍā kāli 2 nirvāṇa śrīguhyakāli 1 namaḥ svāhā || vāmabāhumūle || 1 mahājvālākarāli mahāśmaśānakāli | 30 |
Showing 1 to 30 of 291 entries