Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrīpāncarātrarakṣā of śrī vedānta deśika | 2 |
edited by paṃḍita ṃ. ḍuraiswāmy āiyangār and paṃḍita ṭ. Venugopālacārya ṭhe adyar library and research centre, madras. 1942 | 3 |
śrīpāñcarātrarakṣā | 4 |
śrīmadvedāntadeśikapraṇītā | 5 |
śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī | vedāntācāryavaryo me saṃnidhattaṃ sadā hṛdi || | 6 |
siddhāntavyavasthāpanākhyaḥ | 7 |
prathamo'dhikāraḥ | 8 |
maṅgalācaraṇam | 9 |
cāturvyūhaṃ paraṃ brahma ṣāḍguṇyaparikarmitam | pañcarātrasya kṛtsnasya prasūtiṃ paryupāsmahe || | 10 |
ananyadevatāsthāyinyāyatemahi te vayam | pañcarātramahāmbhodhipāradṛśvani sajjane || | 11 |
ārohantvanavadyatarkapadavīsīmādṛśāṃ mādṛśāṃ pakṣe kārtayuge niveśitapadāḥ [padāṃ- ca cha padān- ka kha ga] pakṣe patadbhyaḥ parān | sarvānuśravasāradarśisaśiraḥkampadvijihvāśana- krīḍākuṇḍalimauliratnadhṛnibhiḥ sārātrikāḥ sūktayaḥ || | 12 |
pāñcarātra prāmāṇyam | 13 |
atra tāvat pratyakṣitasamastavedārthatattvasthitibhiḥ pārāśaryaprabhṛtibhiḥ mahābhāratādiṣu bhagavacchāstrasya sārvabhaumaṃ prāmāṇyaṃ pratyapādi | śārīrake ca kapilakaṇabhakṣabhikṣukṣapaṇakapaśupatisamayapratikṣepasamanantaraṃ tantrāntarasahapāṭhādisaṃbhavanmandamativyāmohaśamanāya utpattyasaṃbhavāt na ca kartuḥ karaṇam iti sūtrābhyāṃ pūrvapakṣamupakṣipya vijñānādibhāve vā tadapratiṣedhaḥ vipratiṣedhācca iti sūtradvayena jīvotpattyādyanuktitatpratiṣedhapratipādanadvāreṇa siddhantaḥ samarthitaḥ | bhagavadyāmunamunibhirbhāṣyakāraiśca | 14 |
idaṃ mahopaniṣadaṃ caturvedasamanvitam | sāṃkhyayogakṛtāntena pañcarātrānuśabditam || | 15 |
vedānteṣu yathāsāraṃ saṃgṛhya bhagavān hariḥ | bhaktānukampayā vidvān saṃcikṣepa yathāsukham || | 16 |
ityādipramāṇagaṇapratipāditaprakriyayā ativitatagahanagambhīranigamaśataśikharagataparamapuruṣārthatadupāyataditikartav yatāsaṃgraharūpasya bhagavanmukhodgatasya śāstrasya kāraṇadoṣādyabhāvena dvacidapyaprāmāṇyaṃ na śaṅkanīyamiti niraṇāyi | karmakāṇḍe'pi pramāṇalakṣaṇe saṃbhavedvadavirodhānāṃ vyāsādyaparigṛhītānāmeva smṛtīnāmaprāmāṇyamasūtryat | ye punaścaramayugamīmāṃsakāstantrāntaraiḥ samānayogakṣemaṃ sāttvataṃ śāstramabhimanyante teṣāṃ vikatthanāni āgamaprāmāṇye nirācakrire | uktaṃ ca- | 17 |
taccedetacchutipathaparibhraṣṭatantre samānaṃ sāṃkhyayogakṛtāntena pañcarātrānuśabditam || | 18 |
vedānteṣu yathāsāraṃ saṃgṛhya bhagavān hariḥ | bhaktānukampayā vidvān saṃcikṣepa yathāsukham || | 19 |
ityādipramāṇagaṇapratipātidaprakriyayā ativitatagahanagambhīranigamaśataśikharagataparamapuruṣārthatadupāyataditikartav yatāsaṃgraharūpasya bhagavanmukhodgatasya śāstrasya kāraṇadoṣādyabhāvena dvacidapyaprāmāṇyaṃ na śaṅkanīyamiti niraṇāyi | karamakāṇḍe'pi pramāṇalakṣaṇe saṃbhadvedavirodhānāṃ vyāsādyaparigṛhītānāmeva smṛtīnāmaprāmāṇyamasūtryat | ye punaścaramayugamīmāṃsakāstantrāntaraiḥ samānayogak.esmaṃ sāttvataṃ śāstramabhimanyante teṣāṃ vikatthanāni āgamaprāmāṇye nirācakrire | uktaṃ ca- | 20 |
taccedetacchutipathaparibhraṣṭatantraiḥ samānaṃ pātṛtvena prasajati tadā somapāste surāpāḥ || | 21 |
iti | śūdrārcanādiprasaṅge tvevaṃ pratibandī śrīkṛṣṇamunibhiruktā- | 22 |
haviṣkṛto yathā śūdre yathā vā bahuyājinaḥ | nirvāhaḥ kriyate tadvacchāstrasyāsyāpi nānyatha || | 23 |
iti | ayamarthaḥ [ṅ: asyārthaḥ]- yathā haviṣkṛdādhāveti śūdrasya bahuyājino'gārācchūdravarjam ityādivākyeṣu karmaviśeṣādhikāramupacāraviśeṣaṃ vā samālambya nirvāhaḥ tadvadihāpīti | bhaṭṭārakaiśca tantrāntarebhya idaṃ sārvatrikeṇa prāmāṇyena vyabhajyat- | 24 |
tasmāt sāṃkhyaṃ sayogaṃ sapaśupatimataṃ kutracit pañcarātraṃ sarvatraiva pramāṇaṃ tadidamavagataṃ pañcamādeva vedāt || | 25 |
catvārḥ siddhantāḥ | 26 |
iti | tadetat mahato vedavṛkṣasya mūlabhūto mahānayam ityadyuktānantaśākhāśrayaṛgādiskandhabhiduranigamatarumūlabhāgopabṛṃ haṇarūpaṃ svamūlanigamabhāgabhedāt [gh: bhāgabhedavadṛgādi] ṛgādideva cardhāvatiṣṭhate- āgamasiddhantaḥ mantrasiddhantaḥ tantrasiddhantaḥ tantrāntarasiddhanta iti | | 27 |
siddhantānām asāṃkaryasthāpanam | 28 |
catvāraścaite siddhantā ṛgādivadeva śākhābhedairavāntaratantrairbhidyante | tatra yathā ṛgādayo vedabhedāḥ tattacchākhābhedāśca pūrvapūrvaparigrahānusāreṇa vyavatiṣṭhante putrādibhiśca parigṛhyante tathā [gh: tathātra] siddhantabhedāstadavāntarabhedāśca prathamaparigrahānsāreṇa vyavatiṣṭhante | yathā ca [kh: cakāraḥ pustake nāsti] vācanikātirikte vedāntaraśākhāntarasūtrāntarasaṃkare doṣaḥ tatheha siddhantasaṃkare tantrasaṃkare pratyekatantrāntaḥ [kh: pratiniyata] pātiniyatavaikalipkadharmādisaṃkare ca | asaṃkīrṇā ceyaṃ vyavasthā [pramāṇāntarasahakṛta ka kha ga ca jha] pramāṇasahakṛtapāraṃparyaparyālocanayā vyavasthāpyā | idaṃ ca garbhādhānādidāhāntasaṃskārāntarasevanāt [saṃskārāsevanāt cha ja] bhāgavatānāmabrāhmaṇyaṃ pūrvapakṣiṇā prasañjitaṃ pariharadbhirabhagavadyāmunamunibhirarthataḥ samarthitam- yadete [ya ete ka kha ga ca cha ja jh] va.śaparaṃparayā vājasaneyaśākhāmadhīyānāḥ kātyāyanādigṛhyoktamārgeṇa garbhādhānādisaṃskārān kurvate | ye punaḥ sāvitryanuvacanaprabhṛtitrayīdharmatyāgena [dharmātyagena nyāyapariśuddhau pāṭhaḥ] ekāyanaśrutivihitāneva catvāriṃśatsaṃskārān kurvate [anutiṣṭhanti ka kha ga ca] te'pi svaśākhāgṛhyoktamarthaṃ yathāvadanutiṣṭhamānā na śākhāntarīyakarmānanuṣṭhānāt brāhmaṇyāt pracyavante anyeṣāmapi paraśākhāvihitakarmānanuṣṭhānanimittābrāhmaṇyaprasaṅgāt | sarvatra [sarve hi ja] hi jāticaraṇagotrādhikārādivyavasthitā eva samācārā upalabhyante | yadyapi sarvaśākhāpratyayamekaṃ karma, tathāpi parasparavilakaṣaṇādhikārisaṃbaddha dharmā na dvacit samuccīyante | vilakṣaṇāśca trayīvihitasvargaputrādiviṣayopabhogasādhanaindrāgneyādikarmādhikāribhyo dvijebhyaḥ trayyantaikāyanaśrutivihitavijñānābhigamanopādānejyāprabhṛtibhagavatprāpty ekopāyakarmādhikāriṇo mumukṣavo brāhmṇā iti nobhayeṣāmapyanyonyaśākhāvihitakarmānanu.ṭhānamabrāhmaṇyamāpādayati | yathā caikāyanaśākhāyā apauruṣeyatvaṃ tathā kāśmīrāgamaprāmāṇya eva prapañcitamiti neha prastūyate | prakṛtānāṃ tu bhāgavatānāṃ sāvitryanuvacanāditrayīdharmasaṃbandhasya sphuṭataramupalabdhiḥ na tattyaganimittavrātyatvādisaṃdehaṃ sahate iti | | 29 |
atra vijñānaśabdena saṃvitsiddhyādiṣu svayameva sthāpitaṃ viśiṣṭaṃ jñānaṃ vivikṣitam | āha hi- | 30 |
Showing 1 to 30 of 1,371 entries