Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃ namaścidātmaparamārthavapuṣe || | 1 |
atha | 2 |
paramārthasāraḥ śrīmanmahāmāheśvarācāryavaryaśrīmadabhinavaguptācāryaviracitaḥ | | 3 |
śrīmadyogarājācāryakṛtavivṛtyupetaḥ | | 4 |
ciddhano'pi jaganmūrtyā śyāno yaḥ sa jayatyajaḥ | svātmapracchādanakrīḍāvidagdhaḥ parameśvaraḥ || 1 || | 5 |
yo'yaṃ vyadhāyi guruṇā yuktyā paramārthasārasaṃkṣepaḥ | vivṛtiṃ karomi laghvīm asmin vidvajjanārthito yagaḥ1 || 2 || | 6 |
iha śivādvayaśāsane dehādipramātṛtāprādhānya- | 7 |
__________________FOOṭṇOṭEṣ___________________ | 8 |
[1 yogaḥ yogarājābhidha ācāryaḥ |] | 9 |
--------------- page 2 ----------------- svasaṃkalpasamutthaśaṅkātaṅkālasyasaṃśayādirūpavighnaughaprasara- pradhvaṃsapūrvikāṃ śāstraniṣpattiṃ manyamānaḥ, parimitapramātṛtādhaspadīkāreṇa cidānandaikaghana - svātmadevatāsamāveśaśālinīṃ samastaśāstrārthasaṃkṣepagarbhāṃ prathamataḥ tāvat parameśvarapravaṇatāṃ parāmṛśati | 10 |
paraṃ parasthaṃ gahanād anādim ekaṃ niviṣṭaṃ bahudhā guhāsu | sarvālayaṃ sarvacarācarasthaṃ tvāmeva śaṃbhuṃ śaraṇaṃ prapadye || 1 || | 11 |
tvāṃ sarvapramātṛsphurattāsāraṃ svātmadevatārūpameva śaṃbhuṃ anuttaraśreyaḥsvabhāvaṃ sattātmakaṃ, śaraṇaṃ trātāraṃ tvatsamāveśasamāpattaye saṃśraye | eva - kāraḥ, śambhuṃ svātmadevatākārameva prapadye, na punaḥ māyāntaścāriṇaṃ kaṃcit bhinnaṃ devam - iti anyayogaṃ vyavacchinatti | anyacca kiṃbhūtaṃ paraṃ pūrṇaṃ cidānandecchā | 12 |
--------------- page 3 ----------------- - jñāna - kriyāśaktinirbharam anuttarasvarūpam, tathā parasthaṃ gahanāt iti, gahanāt māyābhidhānāt tattvāt parasmin pūrṇa eva śivādividyātattvaparyante śuddhādhvani svarūpe tiṣṭhantaṃ, na punaḥ tattadavasthāvaicitryeṇāpi sphurataḥ, tataḥ parasmāt pūrṇāt svarūpāt tasya pracyāvo bhavati | yaduktam | 13 |
jāgradādivibhede'pi tadabhinne prasarpati | nivartate nijānnaiva svarūpādupalabdhṛtaḥ || (spa. 1 | 3) | 14 |
iti spandaśāstre | anādiṃ purāṇaṃ sarvapratītīnām anubhavitṛtayā pramātṛtvena ādisiddhatvāt, ekam iti asāhāyaṃ, cidaikyena sphuraṇāt bhedasya anupapatteḥ | tathā niviṣṭam ityādi | evaṃ jātīyakamapi svasvātantryeṇa bahudhā nānāprakāraiḥ bhedaiḥ guhāsu rudra2 - kṣetrajñarūpāsu hṛdguhāsu antarāviṣṭaṃ, caitanyarūpo'pi svayaṃ jaḍājaḍātmatāmābhāsya naṭavat nānāpramātṛtayā | 15 |
__________________FOOṭṇOṭEṣ___________________ | 16 |
[2 rudrā bhuvanapatayaḥ kṣetrajñāḥ paśupramātāra iti |] | 17 |
--------------- page 4 ----------------- sthitaḥ - iti yāvat | ata eva sarvālayam iti, sarvasya rudra - kṣetrajñādipramātṛ - prameyarūpasya jagataḥ ālayaṃ viśrāntisthānaṃ | sarvamidaṃ kila pūrṇapramātari sthitaṃ sat, grāhyagrāhakayugalakāpekṣayā unmagnamiva bhedena prakāśamānaṃ nānārūpaiḥ vyapadiśyate, anyathā etasya prakāśāt bhinnasya sattaiva na syāt, kutaḥ idaṃ viśvam - iti sarvanāmapratyavamarśaḥ | na etāvatā bhagavataḥ samuttīrṇaṃ svarūpam - ityāha sarvacarācarastham iti | sarvamidaṃ yat jaḍājaḍasvabhāvaṃ viśvaṃ, tadrūpatayā tiṣṭhantaṃ, | 18 |
kartāsi sarvasya yataḥ svayaṃ vai vibho tataḥ sarvamidaṃ tvameva | | 19 |
iti nyāyena hi vyatiriktasya anyasya aprakāśamānasya kāryatvānupapatteḥ | | 20 |
bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ | (sp. 3 | 2) | 21 |
--------------- page 5 ----------------- iti bhagavāneva tathā tathā cakāsti - iti | evaṃ vidhaṃ tvām anuttaraṃ sarvasya svātmadevatāsvarūpaṃ parāhantācamatkārasāramapi gṛhītanānātvam, atha ca atyantākhaṇḍitasvasvātantrya - paramādvaya - prakāśasvabhāvaṃ bhagavantaṃ śaṃbhuṃ prapadye śarīrādikṛtrimāhaṃkāraguṇīkāreṇa etādṛśaṃ tvāmeva svātmānaṃ parāhantācamatkārasvarūpaṃ samāviśāmi - iti yāvat | anena grahaṇakavākyena paramopādeyāṃ svasvabhāvasamāveśamayīṃ daśām upadiśatā guruṇā vakṣyamāṇaheyopādeyatayā sakalagranthārthopakṣepaḥ kṛtaḥ || 1 || evaṃ prakaraṇatātparyam advayasvarūpaṃ stutidvāreṇa pratipādya, idānīṃ śāstrāvatāram abhidadhat saṃbandhābhidheyādikaṃ granthakṛt āryādvayena āha | 22 |
--------------- page 6 ----------------- | 23 |
garbhādhivāsapūrvaka - maraṇāntakaduḥkhacakravibhrāntaḥ | ādhāraṃ bhagavantaṃ śiṣyaḥ papraccha paramārtham || 2 || ādhārakārikābhiḥ taṃ gururabhibhāṣate sma tatsāram | kathayatyabhinavaguptaḥ śivaśāsanadṛṣṭiyogena || 6 || (yugalakam) | 24 |
kaścit bhagavatprasādāt samutpannavairāgyaḥ saṃsārāt viratamatiḥ, guroḥ śāsanīyo'smi - iti matvā, sadgurum ādhāraṃ bhagantaṃ śeṣākhyaṃ muniṃ samyak ārādhya paramārthopadeśasvarūpaṃ pṛṣṭavān | tadā tadyogyatāparipākasvarūpapariśīlanakrameṇa taṃ śiṣyaṃ vigalitāntaḥkaraṇaṃ matvā, so'pi anantanātho niḥśeṣaśāstropadeśajñaḥ paramārthasāranāmnā ādhārakārikābhiḥ ityaparābhidhānagranthena | 25 |
--------------- page 7 ----------------- | 26 |
sāṃkhyanayoktopadeśānusāreṇa prakṛtipuruṣavivekajñānāt parabrahmāvāptiḥ - ityevam etaṃ śiṣyaṃ proktavān | sa eva brahmopadeśaḥ paramādvayasvarūpasvasvātantryadṛṣṭyā pratipāditaḥ san yuktiyukto bhavati - iti matvā sarvaṃ janam anugrahītuṃ paramādvayaśaivanayayuktyā, guruḥ abhinavena alaukikena ciccamatkārasphāreṇa gupto guhyaḥ sarahasyaḥ - iti | so'yaṃ puṇyanāmākṣarāvaliḥ, tatsāraṃ tasya paramārthopadeśasya yat sāraṃ, dadhno navanītamiva upādeyaṃ, parānugrahapravṛttaḥ san pratipādayati - iti | evaṃ saṃbandhābhidheyābhidhānaprayojanādaya upapāditāḥ, na iha punaḥ śāstragauravabhayāt pratanyante | kīdṛśaḥ sa śiṣyaḥ ! - ityāha garbhādhivāsa iti | garbhādhivāsaprārambhaṃ jayate, asti, vardhate, vipariṇamate, apakṣīyate, vinaśyati - iti tattadavasthāvaicitryeṇa | 27 |
--------------- page 8 ----------------- | 28 |
ṣaḍbhāvavikā3ranemiyuktaṃ yat maraṇāntakaduḥkharūpam āvirbhāvatirobhāvāt saṃsaraṇasvabhāvatayā cakramiva cakram tasmin vibhrānto viparivṛttaḥ | anena asya prāgjātismaraṇasvabhāvo bodhāvirbhāvo dyotitaḥ, anyathā kathaṃ kāṣṭhāprāptilakṣaṇaṃ praśnakutūhalitvaṃ syāt | evaṃ ca yaḥ samutpannavairāgyaḥ parameśvarānugrahaśaktividdhahṛdayaḥ samuditasamyagjñānaḥ upadeśapātratām avāpya, parameśvarākāraṃ samucitamapi guruṃ samāsādya, paramādvayajñānam abhilaṣate, sa eva ca gurupadeśabhājanaṃ syāt - iti | etadeva ca anyatra uktam | 29 |
śaktipātavaśāddevi nīyate sadguruṃ prati | iti | | 30 |
Showing 1 to 30 of 738 entries