Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
|| śrīgaṇeśāyanamaḥ|| śrīguruparāṃbādevatābhyāṃnamaḥ|| vaṃde śrīgurunāthapādayugalaṃdevaṃgaṇānāṃvibhuṃvidyādātṛviśā radāṃśaśimukhīṃśrīśāradāṃbāṃtathā| śrīvidyākramapūjanaṃ laghutaraṃkurvepramāṇaṃsatāṃbālānāṃvyavasāyināṃvividu ṣāṃsadbhaktiyuktātmanāṃ|| atrādauvidyoddhāraḥ| taṃtrarāje| hṛtprāṇelāhaṃsadāhavanhisvairlaliteritā|| trividhāhaṃ sabhedenaśṛṇutāścayathākramaṃ|| haṃsādyayādyāmadhyāsthā | 1 |
pṛ0 1a) dādimadhyasthahaṃsayā|| tṛtīyāprakṛtiḥsaivaturyātairaṃtya māyayā| sāśuturyābhavenmuktyaitisronyāḥsyuścasaṃpa de|| ititripurasuṃdaryāvidyāsamyaksamīritāḥ|| hṛtsa kāraḥ| prāṇaḥkakāraḥ| ilālakāraḥ| itivarṇatrayaṃhaṃsoha kāraḥ| dāhorephastenayuktaḥ| vanhiḥīkārastadyuktaḥ| svaṃa nusvārastenamāyābījaṃ| etenaśaktikūṭajātaṃ| haṃsādya yādyāhaṃsohakārādyoyasyāḥsāśaktikūṭasyādauha kāraṃdatvāvāgbhavaṃjātaṃ| ādimadhyasthahaṃsayātraśakti | 2 |
pṛ0 1ba) kūṭasyādauhakārayojanenahasamadhyetrakakāralakārayo rmadhyehakārasaṃyojanātkāmarājakūṭaṃbhavati| evaṃtā rtīyavāgbhavakāmarājakūṭātmāsaṃhārasṛṣṭisthitinoddhā raḥkṛtaḥ| nanuādautārtīyamuddhṛtaṃpaścādvāgbhavakāmarā jāvuddhṛtaumaṃtrakrameṇakimitinoddhṛtāucyate| sṛṣṭyā dyaṃtakramobrahmacāriṇāṃ| saṃhārāṃtakramoyatīnāṃ| sthi tyaṃtakramogṛhiṇāṃtiṣṭhati| atrasṛṣṭisaṃhārayormadhye sthiteḥsthitatvāt| sarveṣāṃjapādhikārārthaṃsthityaṃta | 3 |
pṛ0 2a) pūrvoddhṛtaḥmuktihetutvāt| turyānairatyaṃmāyayātaiḥsarvavarṇai raṃtyatamāyayā| turyātrayodaśākṣararūpiṇībhavatītyarthaḥ| ta thācoktamasmābhiḥsauṃdaryalaharyāṃ|| śivaḥśaktiḥkāmaḥkṣi tiratharaviḥśītakiraṇaḥsmarohaṃsaḥśakrastadanucaramā māraharayaḥ|| amīhṛllekhābhistisṛbhiravasāneṣughaṭi tābhajaṃtyetevarṇājananitavanāmāvayavatāṃ| itihādividyo ddhāraḥ| athakādividyoddhāraḥśriatharvaṇarahasye| kāmo | 4 |
pṛ0 2ba) yoniḥkamalāvajrapāṇirguhāhasāmātariśvāśramiṃdraḥ| pu narguhāsakalāmāyayācapurūcyeṣāviśvamātādividyā| tathācāsmābhiḥsaudaryalaharyāmuktaṃ|| smaraṃyoniṃlakṣmīṃ tritayamidamādyetavamanornidhāyaikenityeniravadhimahā bhogarasikāḥ|| japaṃtitvāṃciṃtāmaṇiguṇanibaddhākṣavala yāḥśivāgnaujuhvaṃtaḥsurabhighṛtadhārāhutiśatairiti|| athakramaḥ| tatraśrīmānsādhakeṃdrorātriśeṣesamutthāyāvaśya kīṃkriyāṃkṛtvārātrivāsaḥparityajyavāsoṃtaraṃ| paridhāyasu | 5 |
pṛ0 3a) khāsanagataḥśirasiguruṃdhyātvātatpādukāvaṃdanaṃkuryāt dhyā naṃyathā|| brahmāṃbujekarṇikamadhyasaṃsthesiṃhāsanesaṃsthitadi vyamūrttiṃ|| dhyāyedguruṃcaṃdraśilāprakāśaṃcitpustakābhīti varaṃdadhānaṃ|| 1|| śvetāṃbaraṃśvetavilepapuṣpaṃmuktāvibhūṣaṃmudi taṃdvinetraṃ|| vāmāṃkapīṭhasthitaraktaśaktiṃmaṃdasmitaṃsāṃdrakṛ pānidhānaṃ|| 2|| sahasradalapaṃkajesakalaśītaraśmiprabhaṃva rābhayakarāṃbujaṃvimalagaṃdhapuṣpāṃbaraṃ|| prasannavadanekṣaṇaṃsa kaladevatārūpiṇaṃsmarechirasihaṃsagaṃtadabhidhānapūrvaṃguruṃ|| 3|| | 6 |
pṛ0 3ba) itidhyātvāpādukāvaṃdanaṃkuryāt| yathāoṃhrīṃśrīṃaiṃhrīṃśrīṃ hskhphreṃhsauḥhasakṣamalavarayūṃsahakṣamalavarayīṃamukāṃbā sahitāmukānaṃdanāthahsauḥhskhphreṃśrīṃhrīṃaiṃśrīṃhrīṃoṃśrīgu rupādukāṃpūjayāmi| itisaṃghaṭṭamudrayānatvāmānasopacā raiḥpūjayedyathā| laṃpṛthivyātmakaṃgaṃdhaṃśrīgurumūrttayekalpayā minamityaṃguṣṭhenakaniṣṭhikāṃspṛśet| haṃākāśātmakaṃpuṣpaṃ śrī0ititarjanyāṃguṣṭhaṃspṛśet| yaṃvāyvātmakaṃdhūpaṃśrī0ityaṃguṣṭhe natarjanīṃspṛśet| raṃtejātmakaṃdīpaṃśrī0ityaṃguṣṭhenamadhyamāṃ | 7 |
pṛ0 4a) spṛśet| vamamṛtātmakaṃnaivedyaṃśrī0ityaṃguṣṭhenaanāmikāṃspṛśet| uṃsomātmakaṃtāṃbūlaṃśrī0itisarvāṃgulibhiraṃguṣṭhaṃspṛśet|ityu pacāraiḥpūjayitvātaccaraṇāraviṃdamakaraṃdadhārayātmadehamabhiṣiktaṃ matvāpaṃcamudrābhirnatvā| staṃbhanaṃcaturasraṃcamatsyaṃgomukhamevaca|| yonimudretivikhyātāḥpaṃcamudrāḥprakīrttitāḥ|| stuvītapaṃcabhiḥ ślokairyaṃnityaṃsarvasiddhaye|| prātaḥprabodhasamayejapātsudivasaṃ bhavet|| namostuguravetasmāiṣṭadevasvarūpiṇe|| yasyavāgamṛ taṃhaṃtiviṣaṃsaṃsārasaṃjñikaṃ|| namastenāthabhagavanśivāyaguru | 8 |
pṛ0 4ba) rūpiṇe|| vidyāvatārasaṃsidhyaisvīkṛtānekavigraha|| 2|| navāyanavarūpāyaparamārthaikarūpiṇe|| sarvajñānatamobhe dabhānavecidghanāyate|| 3|| svataṃtrāyadayākḷptavigrahā yaśivātmane|| parataṃtrāyabhaktānāṃbhavyānāṃbhavyarūpiṇe|| 4|| vivekināṃvivekāyavimarśāyavimarśināṃ|| prakāśināṃ prakāśāyajñānināṃjñānarūpiṇe|| 5|| purastātpārśvayoḥ pṛṣṭhenamaskuryāmuparyadhaḥ|| sadāmaccitarūpeṇavidhehibhava dāsanaṃ|| 6|| tatomūlādibrahmaraṃdhrāṃtaṃbisataṃtutanīya | 9 |
pṛ0 5a) sīṃtejorūpāṃmūlamayīṃkuṃḍalinīṃvibhāvyatatprabhācitri taṃdehaṃvibhāvayet| devyānirmālyaṃvisṛjya| mūlavidyāyā ṛṣyādikaraṣaḍaṃganyāsāṃścakṛtvāhṛdidevīṃdhyātvākiṃ cinmūlaṃjapitvātattejasājvaladdivyaṃnijaśarīraṃvici tyadevīstotramudīrayet| yathā| prātaḥsmarāmijagatāṃ jananyāścaraṇāṃbujaṃ|| śrīmattripurasuṃdaryānamitāyāha rādibhiḥ|| 1|| prātastripurasuṃdaryānamāmicaraṇāṃbujaṃ|| harirharoviriṃciścasṛṣṭyādīnkuruteyataḥ|| 2|| prātastri | 10 |
pṛ0 5ba) purasuṃdaryānamāmipadapaṃkajaṃ|| yatpādyamaṃbuśirasibhā tigaṃgāmaheśituḥ|| 3|| prātaḥpāśāṃkuśaśaracāpahastāṃ namāmyahaṃ|| udyadādityasaṃkāśāṃśrīmattripurasuṃdarīṃ|| 4|| prātarnamāmipādābjaṃyayedaṃdhāryatejagat|| yasyāstripurasuṃ daryāyatprasādātpravarttate|| 5|| yaḥślokapaṃcakamidaṃprāta rnityaṃpaṭhennaraḥ|| tasmaidadyādātmapadaṃśrīmattripurasuṃdarī|| 6|| itistutvājagatdhātrīṃnijakṛtyaṃsamarpayet|| prātaḥprabhṛti sāyāṃtaṃsāyādiprātaraṃtataḥ|| yatkaromijagadyonetadastu | 11 |
pṛ0 6a) tavapūjanaṃ|| itisamarpyāvaśyakāryārthaṃājñāṃprārthayet|| trai lokyacaitanyamayepareśiśrīsuṃdaritvaccaraṇājñayaiva|| prā taḥsamutthāyatavapriyārthaṃsaṃsārayātrāmanuvarttayiṣye|| 1|| saṃsārayātrāmanuvarttamānaṃtvadājñayāśrītripurepareśi|| spardhātiraskārakalipramādabhayānimāṃmābhibhavaṃtumātaḥ|| 2|| jānāmidharmaṃnacamepravṛttirjānāmyadharmaṃnacamenivṛttiḥ|| tvayāmaheśānihṛdisthayāhaṃyathāniyuktosmitathākaromi|| 3|| itidevīṃprārthyagurūpadeśenajñānaṃsahajasiddhamajapājapaṃ nivedayet|| 3 mayāpūrvedyurahorātrācaritamucchvāsaniḥ | 12 |
pṛ0 6ba) śvāsātmakaṃṣaṭśatādhikamekaviṃśatisahasramajapājapaṃmūlā dhārasvādhiṣṭhānamaṇipūrānāhataviśuddhājñābrahmaraṃdhreṣusthi tebhyogaṇeśabrahmaviṣṇurudrajīvātmaparamātmagurupādukā bhyoyathābhāgaśaḥsamarpayāminamaḥ|| 3 mūlādhāracaturdalasthi tāyagaṇeśāyaṣaṭśatamajapājapaṃnivedayāminamaḥ|| 3 svā dhiṣṭhānaṣaṭdalasthitāyabrahmaṇeṣaṭsahasramajapājapaṃni0| 3 maṇipūradaśadalasthitāyaviṣṇaveṣaṭsahasrama0| 3 anāha tadvādaśadalasthitāyarudrāyaṣaṭsahasrama0| 3 viśuddhacakra | 13 |
pṛ0 7a) ṣoḍaśadalasthitāyajīvātmanekasahasrama0| 3 ājñācakra dvidalasthitāyaparamātmanekasa0| 3 brahmaraṃdhrasahasradalaka malasthitāyaigurupādukāyaiekasa0| anenākhaṃḍajapenaśrīmada khaṃḍānaṃdaśrīrājeśvarīprīyatāṃ|| tataḥpunastithyādisaṃkī rtyaśrīmadrājarājeśvarīprasādasidhyarthaṃ| 3 adyasūryodayādāra bhyāhorātreṇocchvāsaniḥsvāsātmakaṃṣaṭśatādhikamekaviṃśa tisahasrasaṃkhyākamajapājapaṃkariṣyitisaṃkalpya| athanyā saḥ| tanmaṃtreṇaprāṇāyāmaṃkṛtvā| asyaśrīajapāmaṃtrasyahaṃsṛ ṣiḥ| avyaktagāyatrīchaṃdaḥ| paramahaṃsodevatā| haṃbījaṃ| saḥśaktiḥ | 14 |
pṛ0 7ba) sohaṃkīlakaṃ| praṇavastatvaṃ| namaḥsthānaṃ| haimovarṇaḥ| udāttasvaraḥ| sarvajñatāsiddhayeviniyogaḥmokṣārthaṃvā| itiṛṣyādikaṃsma retnyaset| 3 haṃsāyṛṣayenamaḥśirasi| 3 avyaktagāyatrīchaṃda senamaḥ| mukhe| 3paramahaṃsāyadevatāyainamaḥhṛdi| 3 haṃbījāyanamaḥ mūlādhāre| 3 saḥśaktayenamaḥpādayoḥ| 3 sohaṃkīlakāyanamaḥnā bhau| 3 oṃkāratatvā0hṛdi| 3 tamaḥsthānāya0mūrdhni| 3 haimāyava rṇāya0sarvāṃge| 3 udāttasvarāya0kaṃṭhe| 3 mamasarvajñatāsiddha yevi0karasaṃpuṭeitivadeditiṛṣyādinyāsaḥ| 3 hsāṃaṃguṣṭhābhyāṃ namaḥ| 3 hsīṃtarjanībhyāṃnamaḥ|| 3 hsūṃmadhyamābhyāṃ0| 3 hsaiṃanāmikā0 | 15 |
pṛ0 8a) 3 hsauṃkaniṣṭhibhyāṃ0| 3 hsaḥkaratalakarapṛṣṭhābhyāṃ0|| 3 hsāṃhṛdayāna maḥ| 3 hsīṃśirasesvāhā| 3 hsūṃśikhāyaivaṣaṭ| 3 hsaiṃkavacāyahuṃ| 3 hsauṃnetratrayāyavauṣaṭ| 3 hsaḥastrāyaphaṭ| dhyānaṃ| dyāṃmūrdhānaṃ yasyaviprāvadaṃtikhaṃvainābhiṃcaṃdrasūryaucanetre| diśaḥśrotraṃyasya pādaukṣitiṃcadhyātavyosausarvabhūtāṃtarātmā|| haṃsiti21vā raṃjaptvāsamarpyabhūmiṃprārthayet| samudramekhaledeviparvatastana maṃḍale|| viṣṇupatninamastubhyaṃpādasparśaṃkṣamasvame|| tatogrā mādbahiḥnairṛtyāṃyāmyāṃvādiśimalamūtrotsargaṃśaucādikaṃvi dhāyaaniṣiddhadineṣuvihitadaṃtakāṣṭhena 3 klīṃkāmadevāya | 16 |
pṛ0 8ba) sarvajanapriyāyanamitimaṃtreṇadaṃtānviśodhya| 3 śrīṃ| 3 oṃśrīṃhrīṃśrīṃkamalekamalālayeprasīda 2 śrīṃhrīṃśrīṃoṃmahā lakṣmyainamaḥ| 3 śrīṃhrīṃ klīṃ| 3 śrīṃsakalahrīṃ| 4 etaiścatubhi rmaṃtrairmukhaṃprakṣālayet| tataḥsnānasāmagrīṃgṛhītvānadyādau gatvātīraṃprakṣālyasāmagrīṃtatranidhāyasvaśākhoktavidhi nāsnātvātāṃtrikasnānamahaṃkariṣyitisaṃkalpyamūla vidyayāprāṇāyāmaṃvidhāyṛṣyādikaraṣaḍaṃgaṃkṛtvāja legaṃgeceti 1 kromityaṃkuśamudrayāsūryamaṃḍalāttīrthānyā vāhyavamitidhenumudrayāmṛtīkṛtyamūlenābhimaṃtryatatraśrī | 17 |
pṛ0 9a) cakraṃvibhāvyatatradevīṃsmṛtvātatpādālaktakāruṇaṃjalaṃvibhā vyādikṣāṃtaiḥśiraḥprokṣyāghamarṣaṇaṃvidhāyamūlenatrirni majjyatriḥśirastanuṃcakuṃbhamudrayāprokṣayet| kuṃbhamudrāya thā| dakṣāṃguṣṭhaṃparāṃguṣṭhekṣiptvāhastadvayenatu| sāvakāśātmi kāṃmuṣṭhiṃkuryātsākuṃbhamudrikā| vaidikajalatarpaṇāṃtedevīṃ mūlenatriḥsaṃtarpyatatastīramāgatyamūlābhimaṃtritedhaute vāsasīparidhāyācamyamūlenatilakaṃvidhāyavaidikasa dhyānaṃtaraṃtāṃtrikasadhyāmācareti|yathā| 3ka4ātmatatvaṃ śodhayāmisvāhā| 3ha5vidyātatvaṃśo0| 3sa3śivatatvaṃ | 18 |
pṛ0 9ba) śo0| 3ka14sarvatatvaṃśodhayāmisvāhetitatvairācamyamūlena śikhāṃbadhvāgurvādivaṃdanapūrvakaṃmūlenaprāṇāyāmaṃvidhā yṛṣyādikaraṣaḍaṃganyāsaṃkṛtvāsvapuratojalekromityaṃku śamudrayāsūryamaṃḍalāttīrthānyāvāhyavamitidhenumudrayāmṛ tīkṛtyamūlenāṣṭavāramabhimaṃtryayaṃtraṃvibhāvyasaṃpūjyatajjalaṃ vāmahastegṛhītvākārādikṣakārāṃtaiḥsabiṃdubhirmātṛkā kṣarairgaladbhiḥpratyakṣaraṃśiraḥsaṃprokṣyamūlenatriḥprokṣyata jjalaṃdakṣeādāya3laṃvaṃraṃyaṃhaṃmūlenacatriḥprokṣyāvaśi ṣṭaṃjalaṃvāmahasteādāyiḍayākṛṣyasvāṃtasthaṃkaluṣaṃpra | 19 |
pṛ0 10a) kṣālyatatkṛṣṇavarṇaṃpiṃgalayāvirecyadakṣahastegṛhītvāsvavā mabhāgejvaladvajraśilāyāṃ oṃślīṃpaśuhuṃphaṭitipāśupatā streṇāsphālyahastauprakṣālyācamet| tatojalapūrṇāṃjaliṃ gṛhītvotthāyagāyatryārghyaṃdadyāt| 3 prathamakūṭaṃtripurādevī vidmahedvitīyakūṭaṃkāmeśvarīdhīmahi| tṛtīyakūṭaṃtannaḥśaktiḥ pracodayāt| ititriḥ| hrāṃhrīṃhaṃsaḥitisūryāyārghyaṃdatvāmūle nasūryamaṃtreṇacatriḥsaṃtarpyasohamasmītyupasthāyācamya saṃdhyājapaṃkuryāt| yathā|gurvādivaṃdanaprāṇāyāmṛṣyādi ṣaḍaṃgaṃvidhāyagāyatrīṃjapet| ādaukālanityāāīhaṃsaḥ paścādgāyatrīevaṃkālanityāpallavayuktojapaḥkāryaḥ| tataḥsa | 20 |
pṛ0 10ba) marpaṇaṃkṛtvāpunarṛṣyādikaraṣaḍaṃgaṃvidhāyakālanityāpallavayukta guruvidyāṃdaśavāraṃjapitvāsamarpyapunastathaivatithinityāṃdaśavā raṃjapitvāsamarpyapunastathaivavāgbhavakūṭaṃdaśavāraṃjaptvāsamarpyapu naḥṛṣyādikaraṣaḍaṃgaṃvidhāyadhyāyet| dhyānaṃyathā| prātarmūlādhā ragatekamalevahnimaṃḍale|vāgbījarūpāṃnityāṃtāṃvidyutpāṭala bhāsurāṃ| puṣpabāṇekṣukodaṃḍapāśāṃkuśalasatkarāṃ|| 1|| svecchā gṛhītavapuṣaṃyuganityākṣarātmikāṃ| ghaṭikāvaraṇopetāṃparitaḥ prāṃjalīnatha|| 2|| jñānamudrāvarakarānvāgbhavopāstitatparān|| navanāthānsmarenmūlapaṃkajeyonimaṃḍale| 3 itidhyātvānavanā thātmakatvenamūlaṃjapet| yathā| 3mūlaṃkālanityāāī5haṃsaḥ8aṃāṃiṃ | 21 |
pṛ0 11a) īṃuṃūṃṛṃṛṃ3prakāśānaṃdanātharūpiṇīśrīmahātripurasuṃdarīśrī pādukāṃpūjayāmi| 3 mūlaṃkālanityāāīhaṃsaḥḷṃ73vimarśānaṃ darū0| 3mūlaṃkālanityāāīhaṃsaḥkaṃ4|3ānaṃdānaṃdanātharū0| 3 mū0kā0ā0caṃ43jñānānaṃdanātharū0|3mū0kā0ā0ṭaṃ43satyānaṃ danātharū0| 3mūlaṃkā0ā0taṃ0 4|3 pūrṇānaṃdanātharū0| 3 mū0kā0ā0 paṃ4|3svabhāvānaṃdanātharū0| 3mū0kā0ā0yaṃ4|3pratibhānaṃdanātha rū0| 3 mū0kā0ā0ṣaṃ 4|3 subhagānaṃdanātharū0| 3 mū0kā0ā0daddi nanāthaṃcatattannāmnāthajapaṃvidhāyasamarpya 3 mū0kā0dineā0ni tyāṃnamaḥśirasi ityādikṣāṃtaṃvakṣyamāṇabahirmātṛkāsthāne ṣuvinyasyaprāṇāyāmṛṣyādiṣaḍaṃganyāsānvidhāyakṛtaṃjapaṃdai | 22 |
pṛ0 11ba) vyainivedayet| itiprātaḥsaṃdhyāvidhiḥ| tadaṃteṣaṣṭijapaṃkuryāt| saṃ dhyātrayeṣaṣṭisaṃkhyaṃjapettaddinavidyayā|dinavarṇenetiyāvat| dina varṇenasahajapaṃkuryādityarthaḥ| tatrapallavayojanāpikarttavyā| ta ccaprāṇāyāmaṃṛṣyādiṣaḍaṃgaṃvidhāya| 3 mūlaṃdinanityāāīhaṃsaḥ itiudayaghaṭīrū0|| 3 mū0di0āīhaṃsaḥāghaṭīrū0iti| aḥ itiṣoḍaśasvarastyājyaḥkṣovā|kṣāṃtaṃpaṃcāśadvarṇānāvarttayet| punaḥamityādiḹmityaṃtaṃdaśavarṇānāvarttayetitiṣaṣṭijapaḥ| evaṃpratidinaṃbījatrayaṃmūlaṃdinanityāāīhaṃsaḥpadānuccārya udayākṣaramārabhyakṣāṃtamudayākṣaraparyaṃtamāvarttayanpunaḥudayā kṣaramārabhyadaśavarṇānāvarttayan| ecatayitiudayākṣarāṇi | 23 |
pṛ0 12a) itiṣaṣṭijapaḥ| gāyatrījapādārabhyaṣaṣṭijapāṃtaṃmūlenavahnimaṃḍa levisṛjet|itiprātaḥsadhyā|athamadhyāhnasaṃdhyā|tatrācama nādyupasthānaparyaṃtaṃprātaḥsaṃdhyāvadevaṃvidhāyagāyatrījapaṃguru| pādukāvidyājapaṃtithinityāvidyājapaṃpūrvavajjapitvākāma rājakūṭaṃtathaivajaptvāsamarpyapunaḥṛṣyādiṣaḍaṃgaṃvidhāyadhyāye t| dhyānaṃyathā| madhyāhnehṛdayāṃbhojakarṇikesūryamaṃḍale| kā marājātmikāṃdevīmalaktakusumāruṇāṃ| prasūnabāṇapuṃḍrekṣu cāpapāśāṃkuśānvitāṃ| paritaścātmamukhyābhiḥṣaṭtriṃśattatva śaktibhiḥ| raktamālyāṃbarālepabhūṣābhiḥparivāritāṃ| yuganityā kṣaramayīṃghaṭikāvaraṇāṃsmaret| puṣpabāṇekṣukodaṃḍadharāḥśoṇa | 24 |
pṛ0 12ba) vapurdharāḥ| hṛtpaṃkajecatāḥkāmarājopāstiparāyaṇāḥ|iti dhyātvā| ṣaṭtriṃśattatvayogenamūlavidyāṃjapet| yathā3mūlaṃ kālanityādinanityādyakṣaraṃāīhaṃsaḥaṃśivatatvarūpi ṇīśrīmahātripurasuṃdarīpādukāṃpūjayāmi| 3mū0kā0di0ā0 3 kaṃśaktitatvarū0| 3 mūlaṃkā0di0ā0khaṃsadāśivattatvarū0| 3 mū0kā0di0ā0gaṃīśvaratatvarū0| 3mū0kā0di0ā0ghaṃśuddhavi dyātatvarū0| 3 mū0kā0di0ā0ṅaṃmāyātatvarū0| 3 mū0kā0di0 ā0caṃkalātatvarū0| 3 mū0kā0di0ā0chaṃvidyātatvarū0| 3 mū0 kā0di0ā0jaṃrāgatatvarū0| 3 mū0kā0di0ā0jhaṃkālatatvarū0| 3 mū0kā0di0ā0ñaṃniyatitatvarū0| 3mū0kā0di0ā0ṭaṃ puruṣa | 25 |
pṛ0 13a) ta0| 3 mūlādiṭhaṃprakṛtita0| 3mūlādiḍaṃahaṃkārata0| 3 mūlādiḍhaṃ buddhita0| 3 mū0ṇaṃmanastvarū0| 3 mū0taṃśrotrata0| 3mū0thaṃtvakta0 | 3 mū0daṃcakṣustatva0| 3 mū0dhaṃjihvāta0| 3mū0naṃghrāṇata0| 3mū0paṃvā ktatva0| 3 mū0phaṃpāṇita0| 3 mū0baṃpādata0| 3mū0bhaṃpāyuta0| 3 mū0 maṃ upasthata0| 3 mū0yaṃśabdata0| 3 mū0raṃsparśata0| 3 mū0laṃrūpata0| 3 mū0vaṃrasata0| 3 mū0śaṃgaṃdhata0| 3 mū0ṣaṃgaganata0| 3 mū0saṃvāyuta0| 3mū0haṃtejastatva0| 3 mū0laṃjalatatva0| 3 mū0kṣaṃpṛthvī0| itiṣaṭtriṃ śattatvayogenamūlavidyāṃjapitvāpūrvavanmātṛkānyāsaṃṣaṣṭhijapaṃ vidhāyaprāṇāyāmaṣaḍaṃgauvinyasyajapaṃdevyainivedayet| hṛdisū ryamaṃḍalevisṛjet| itimadhyāhnasaṃdhyā| athasāyāhnasaṃdhyā| ta | 26 |
pṛ0 13ba) trācamanāditattithinityājapāṃtaṃvidhāyaśaktikūṭaṃtathaivajapi tvāsamarpyapunaḥṛṣyādiṣaḍaṃgaṃvidhāyadhyāyet| dhyānaṃyathā| sāyamā jñāsarojasthecaṃdrecaṃdrasamadyutiṃ| śaktibījātmakāṃcāpabāṇa pāśāṃkuśānvitāṃ| yuganityākṣarāṃdevīṃghaṭikāvaraṇāṃparāṃ| ciṃtayitvābhagavatīṃnityābhiḥparivāritāṃ| pustakaṃcākṣasū traṃcadadhānāḥsmeravaktrakāḥ| nityāḥṣoḍaśacājñāyāṃsāyaṃ kāletusaṃsmaret| itidhyātvānityātmakatvenamūlavidyāṃ japet| 3mūlaṃkā0di0ā0aṃaiṃsakalahrīṃnityaklinnemadadra vesauḥaṃkāmeśvarīnityārūpiṇīśrīmahātripurasuṃdarīśrī pādukāṃpūjayāmi| 3 mū0kāṃdi0ā0āṃaiṃbhagabhugebhagini | 27 |
pṛ0 14a) bhagodaribhagamālebhagāvahebhagaguhyebhagayonibhaganipāti nisarvabhagavaśaṃkaribhagarūpenityaklinnebhagasvarūpesarvāṇibha gānimehyānayavaraderetesuretebhagaklinneklinnadravekledayadrā vayaamoghebhagaviccekṣubhaḥkṣobhayasarvasatvānbhageśvari aiṃblūṃjaṃblūṃbheṃblūṃmoṃblūṃheṃblūṃheṃklinnesarvāṇibhagānimevaśamā nayastrīṃharableṃhrīṃbhagamālinīnityārū0| 3 mū0kā0di0ā0iṃ hrīṃnityaklinnemadadravesvāhānityaklinnānityārū0| 3mū0kā0 di0ā0īṃoṃkroṃśroṃkrauṃjhrauṃchrauṃjrauṃsvāhābheruṃḍānityārū0 | 3 mū0kā0di0ā0uṃoṃhrīṃvahnivāsinyainamaḥvahnivāsinī ni0| 3mū0kā0di0ā0ūṃhrīṃklinneaiṃkroṃnityamadadravehrīṃmahā | 28 |
pṛ0 14ba) vajreśvarīni0| 3 mū0kā0di0ā0ṛṃhrīṃśivādūtyainamaḥśivādūtī nityārū0| 3mū0kā0di0ā0rṛṃoṃhrīṃhuṃkhecachekṣaḥstrīṃhuṃkṣeṃhrīṃ phaṭtvaritānityārū0| 3 mū0kā0di0ā0ḷṃaiṃklīṃsauḥkulasuṃdarī ni0| 3 mū0kā0di0ā0ḹṃhasakalaraḍaiṃhasakalaraḍīṃhasakalaraḍauḥ nityāni0| 3 mū0kā0di0ā0aiṃhrīṃphreṃsruṃkroṃāṃklīṃaiṃblūṃnityama dadravehuṃphreṃhrīṃnīlapatākāni0| 3 mū0kā0di0ā0aiṃbhamarayūṃoṃ ūṃvijayānityārū0| 3mū0kā0di0ā0oṃsvauṃsarvamaṃgalānityā rū0| 3 mū0kā0di0ā0auṃoṃnamobhagavatijvālāmālinidevade vīsarvabhūtasaṃhārakārikejātavedasijvalaṃtijvala2prajvala2 hrāṃhrīṃhrūṃra6jvālāmālinihuṃphaṭsvāhā| jvālāmālinīnityā | 29 |
pṛ0 15a) rū0| 3 mū0kā0di0ā0aṃckauṃcitrāni0| 3mū0kā0di0ā0aḥmū laṃśrīmahātripurasuṃdarī|mahānityārūpiṇīśrīpā0| itiṣoḍa śanityātmakatvenamūlavidyāṃjapitvā| pūrvavanmātṛkāṃvinyasya ṣaṣṭijapaṃtathaivajaptvāprāṇāyāmaṣaḍaṃgauvidhāyajapaṃdevyainive dyājñāyāṃcaṃdramaṃḍalevisṛjet| itisāyaṃsaṃdhyā| athaardha rātrauturīyasaṃdhyā| tatrācamanaṃvināprāṇāyāmṛṣyādiṣaḍaṃ gauvidhāyasahasrāreturīyakūṭaṃmūlavidyātrayodaśākṣararūpaṃ padmarāgasamaprabhaṃdhyātvājapet| 3turīyavidyākālanityāhaṃsaḥ itiyathāśaktijaptvāturīyavidyākālanityāvidyāṃmūlavi dyāṃcajaptvāyathāśakti 3 parorajasesāvadomitigāyatrīca | 30 |
Showing 1 to 30 of 146 entries