Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
Page ṇo. 8 is missing Page ṇo. 43 is missing | 2 |
atha śrīpārānandasūtram | | 3 |
śrī || oṃ || atha paramātmanai namaḥ || | 4 |
oṃ paramānandalokasthebhyo namaḥ || oṃ īśvarebhyo namaḥ || oṃ muktebhyo namaḥ || oṃ tapase namaḥ || | 5 |
oṃ athātaḥ paramānandaṃ vyākhyāsyāmaḥ || 1 || | 6 |
ekaḥ paramātmā || 2 || īśvarāḥ sapta || 3 || kecitpaḍicchanti || 4 || kecitpañca || 5 || asaṃkhyā jīvāḥ || 6 || tatra paramātmājñā sarvato vyāptā || 7 || tata īśvarājñādarato vyāptā || 8 || tato jīvājñādarato vyāptā || 9 || | 7 |
tasmādāśiṣṭena baliṣṭhena draḍhiṣṭhena rājñā dharmapālane bhavitavyam || 10 || | 8 |
akurvandharmapālanaṃ narakaṃ saṃpadyate || 11 || | 9 |
jīvānāṃ tisro gatayaḥ || 12 || narakaḥ || 13 || svargaḥ || 14 || aiśvaro lokaḥ || 15 || pāpaṃ kurvanto narakam || 16 || puṇyaṃ kurvantaḥ svargam || 17 || | 10 |
aiśvaramupāsanaṃ kurvanta aiśvaraṃ lokam || 18 || | 11 |
nāstikānāṃ vedāprāmāṇyavādiśāstroktaniṣṭhayānuṣṭhitā dharmā vedaprāmāṇyavādīni matāni praveśayanti || 19 || | 12 |
iti pārānandasūtre prathamāhnikaṃ saṃpūrṇam || 1 || p. 2) | 13 |
oṃ āstikānāṃ vedaprāmāṇyavādīni śāstrāṇi dvividhāni || 20 || | 14 |
saṃskārapratipādakāni || 21 || matapratipādakāni || 22 || | 15 |
itikartavyatākalāpapratipādakāni saṃskāraśāstrāṇi || 23 || | 16 |
jagajjīveśvaraparamātmamuktyādipratipādakāni mataśāstrāṇi || 24 || | 17 |
atha tairyadi dvitīye janmani praveśitā || 25 || | 18 |
samānavarṇe'nulomavarṇe pratilomavarṇe vā || 26 || | 19 |
tatrāstikasaṃskārapratipādakoktaiste jīvā saskriyante || 27 || | 20 |
saṃskṛtāste matapratipādakāni sapadyante || 28 || | 21 |
kecitsaṃskṛtā eva saṃskāraśāstroktāndharmānkurvanta kurvantastiṣṭhanti || 29 || | 22 |
tasminneva janmani matāni niviśanti dvitīye vā || 30 || | 23 |
saṃskāraśāstrokta dharmaṃ mataśāstroktā bhāvanā kurvanta kurvanta pārānanda mata sapadyante || 31 || | 24 |
tasminneva janmani dvitīye vā || 32 || | 25 |
pārānande mate trayo mārgāḥ || 33 || | 26 |
dakṣiṇaḥ || 34 || vāmaḥ || 35 || uttaraḥ || 36 || | 27 |
triṣvapi mārgeṣvevaiva dīkṣā || 37 || triṣvekenaiva mārgeṇa parā mukti labhante || 38 || krameṇa kecidicchanti | tathaiva gāthāmudāharanti || 39 || dakṣiṇāduttama vāma vāmāduttaramuttamam | uttarāduttama kiṃcinnaiva brahmāṇḍamaṇḍala iti || 40 || atha tallakṣaṇāni vakṣyāmaḥ || 41 || ādyaḥ śrutismṛtipurāṇokta || 42 || dvitīyaḥ śrutyāgamābhyāmuta [bhyā yukta] || 43 || tṛtīyaḥ śrutiguruvākyābhyāmukta [bhyāṃ yukta] || 44 || paramātmavāk śrutiḥ || 45 || īśvaravāgāgamaḥ || 46 || | 28 |
p. 3) | 29 |
tadeva tantram || 47 || ṛṣivāk smṛtiḥ || 48 || vyāsavāk purāṇam || 49 || | 30 |
Showing 1 to 30 of 1,442 entries