Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃ namaḥ śivāya nikhilatattvātmane | 1 |
atha | 2 |
parāprāveśikā | 3 |
śrīmanmahāmāheśvarācāryavaryakṣemarājaviracitā | | 4 |
viśvātmikāṃ taduttirṇāṃ hṛdayaṃ parameśituḥ | parādiśaktirūpeṇa sphurantīṃ saṃvidaṃ numaḥ || | 5 |
iha khalu parameśvaraḥ prakāśātmā, prakāśaśca [nanu parameśvaraḥ prakāśasvabhāvatve'pi kiṃ śāntabrahmavādināmiva kevalabodhasvabhāvaḥ syādityāśaṅkyāha prakāśaśceti |] vimarśasvabhāvaḥ, vimarśo [vimarśo hi parimitāparimitatvābhyāṃ dvidhā, tatra parimitatve śūnyādipramātrucitena tena saṃvitprakāśasya paricchinnatvaṃ mā bhūdityāśayenāha vimarśo nāmeti, sa ca vimarśo viśvākāreṇa sṛṣṭau, tatprakāśena sthitau, svātmasātkārātmanā saṃharaṇena saṃhāre ca pūrṇāhantācamatkārātmaka iti yāvat |] nāma viśvākāreṇa viśvaprakāśena viśvasaṃharaṇena ca (p. 2) akṛtrimāham iti visphuraṇam | yadi [yaditi | vimarśavikalaḥ sūryādiprakāśo yathā parāpekṣatvāt jaḍapakṣapātī asvātantryamāśritavān tathaiva nirvimarśatayā saṃvitprakāśe'pi prasaktirāpatediti bhāvaḥ |] nirvimarśaḥ syāt anīśvaro jaḍaśca prasajyeta | eṣa eva ca vimarśaḥ - cit, caitanyaṃ, svarasoditāparāvāk, svātantryaṃ, paramātmano mukhyamaiśvaryaṃ, kartṛtvaṃ, sphurattā, sāro, hṛdayaṃ, spandaḥ ityādiśabdairāgameṣūddhoṣyate [iha śaivaśāsananaye saṃvitprakāśasya vimarśaprādhānyameva tattadāgameṣu samuddhuṣṭaṃ, sa eva bhinnabhinnābhirāgamabhāṣābhirāmnāyate, yathā - caitanyamiti vimarśa eva mukhyamātmano rūpamityabhipretya dharmavācinā śabdena nirdeśaḥ kṛtaḥ | tathā svarasoditāparāvāk iti - vakti viśvamabhilapati pratyavamarśeneti vāk, saiva parāmarśāntarāṇāmādhārabhūtatvāt pūrṇatvācca parā, ata eva aniruddhaprasaratvāt ahamiti paripūrṇacidvapuṣā sadoditatvāt svarasoditeti | tathā svātantryamiti, svātantryaṃ ca saṃyojanaviyojanādirūpaṃ svasmāt bahiṣkṛtamidantāpadaṃ svātmani saṃyojayati, saṃyojyāpi viyojayati, śūnyādibhūmikāyāṃ ca nyagbhāvayati, - ityādilakṣaṇatvena jaḍādvailakṣaṇyādhāyīti | tathā aiśvaryamiti viśvasargādāvananyāpekṣitvaṃ na tu asya māyāgarbhādhikāriṇo brahmāderiva parecchāvaśavartitvena niyatiniyantraṇāvattvam iti | tathā kartṛtvamiti, etadeva kartṛtvaṃ yat alaukikena kāryakāraṇabhāvena svāntaḥprakāśaikyena sthitasya śivādeḥ pṛthivyantasya viśvasya idantayā samunmīlanaṃ yoginirmāṇavat iti | tathā sphuratteti sphuraṇasaṃbandhaḥ, taddhaṭādernāsti, tathātve hi sarveṣāṃ sadaiva ghaṭādikaṃ prasphuret na kasyacidveti sarvasarvajñatā tadviparyayo vā prasajyeta, ato mama sphuratīti madīyaṃ sphuraṇamāviṣṭa ityarthaḥ | sāramiti atucchaṃ rūpaṃ, sā parameśvarasya vimarśaśaktireveti | hṛdayamiti viśvapratiṣṭhāsthānatvāt | spanda iti acalasya citprakāśasya calattābhāsanaṃ, yat tatra anatiriktatvepi atiriktatayeva viśvāvabhāsanamityarthaḥ |] (p. 3) ata eva [vimarśaśaktimāhātmyādeva parameśvaro viśvavaicitryaprathātmanā svātmanaiva samullasatīti pratipādayan vimarśaśaktilakṣaṇamupasaṃharati ata eveti | māyāprakṛtyāderjagatsṛṣṭau kāraṇāntarasya bhedābhedavikalpairupahatatvāt na tatkartṛtvamupapadyate iti bhāvaḥ |] akṛtrimāhamiti - satattvaḥ svayaṃprakāśarūpaḥ parameśvaraḥ pārameśvaryā śaktyā śivādi - dharaṇyantajagadātmanā sphurati prakāśate ca | etadeva [yadviśvātmanā parameśvarasya prasphuraṇam idameva pāramārthikaṃ kartṛtvaṃ, tatsphuraṇātmanaiva prakāśyamānasya viśvasyājaḍabhāvo'pi syādityāha etadeveti |] asya jagataḥ kartṛtvamajaḍatvaṃ ca, jagataḥ [nanu jagadviṣayaṃ kīdṛk kāryatvaṃ bhedenābhedena vā, bhinnatve tatkartuḥ parameśvarasya svātantryaṃ nāma vighaṭeta, abhinnatve kathaṃ tat ityāśaṅkyāha jagata iti | asya jagataḥ paraprakāśaṃ vinā acetyamānatvāt svātmalābho durghaṭaḥ, tadāśrayatvāvalambanāt tat prakāśaśarīratāmetītyetadeva kāryatvaṃ, kevalaṃ māyāsvātantryeṇa bhedodbhāsanādabhinnatve'pi bhinnavyavahāra iti bhāvaḥ |] kāryatvamapi etadadhīnaprakāśatvameva, evaṃbhūtaṃ jagat (p. 4) prakāśarūpāt karturmaheśvarādabhinnameva, bhinnavedyatve'prakāśamānatvena [abhedatve viśvaṃ bhātuṃ pragalbheta, anyathā svarūpaśūnyatvāt viśvavyavahāro hānādānādirūpo vinaśyedityāśayenāha bhinnavedyatve iti |] prakāśanāyogāt na kiṃcitsyāt, anena [nanu yadi jagat parameśvarādabhinnaṃ tat prakāśaikarūpasya jagato bhāsamānatvāt parameśvare sārūpyabhedo durvāraḥ, tenāpi tasya tirodhīyamānatvaṃ bhavediti śaṅkāṃ nivārayannāha aneneti | pratyuta svātmani labdhe'pi prakāśāvaraṇāt svayameva naṣṭaṃ bhavedityarthaḥ |] ca jagatā asya bhagavataḥ prakāśātmakaṃ rūpaṃ na kadācit tirodhīyate, etatprakāśanena pratiṣṭhāṃ labdhvā prakāśamānamidaṃ jagat ātmanaḥ prāṇabhūtaṃ kathaṃ niroddhuṃ śaknuyāt, kathaṃ ca tannirudhya svayamavatiṣṭheta, ataścāsya [jñāpakādikārakāṇi pūrvasiddhe īśvare vyāparītuṃ na śaknuvantītyāśayaṃ gṛhītvā tadvidhyādikartuḥ pramāturapi tādrūpyeṇa sattvāt na tatsiddhiḥ pramāṇādhīnā, ityataḥ svaprakāśatvaṃ tasyānubhavasiddhamityāha ataścāsyeti |] vastunaḥ sādhakamidaṃ bādhakamidaṃ pramāṇamityanusaṃdhānātmakasādhakabādhakapramātṛrūpatayā cāsya sadbhāvaḥ, tatsadbhāve kiṃ pramāṇam ? - iti vastusadbhāvamanumanyatāṃ, tādṛksvabhāve kiṃ pramāṇam ? - iti praṣṭṛrūpatayā ca pūrvasiddhasya (p. 5) maheśvarasya svayaṃprakāśatvaṃ sarvasya svasaṃvedanasiddham | kiṃ ca [saṃvitprakāśa eva sarvajīvitabhūto māyīyavyavahāre pramāṇaṃ kalpayati ityataḥ pūrvasiddhatvāt tatra pramāṇaṃ kimapi nopayujyate ityāha kiṃ ceti | paraprakāśāpekṣayānyatsarvaṃ jaḍatayā svātmānamapi bhāsayitumaśaktaṃ kathaṃ paraṃ vyavasthāpayitumudyacchediti yāvat |] pramāṇamapi yamāśritya pramāṇaṃ bhavati tasya pramāṇasya tadadhīnaśarīraprāṇanīlasukhādivedyaṃ cātiśayya sadā bhāsamānasya vedakaikarūpasya sarvapramitibhājaḥ siddhau abhinavārthaprakāśasya pramāṇavarākasya kaścopayogaḥ [kaśca upayoga iti, pramāṇaṃ nāma abhinavābhāsarūpaṃ pramātari pramitilakṣaṇāṃ viśrāntiṃ vidadhat pramāṇaṃ bhavati, pramātā ca nityāvabhāsitatvādavicchinnābhāsaḥ sarvāḥ pramitīḥ svātmani antarmukharūpe bhajate, tat tasmin kathamabhinava ābhāsa upayujyatām tatpramitiśca kutrānyatra viśrāmyatu, tasmāt dehaprāṇanīlasukhādivedya eva pramāṇopayogaḥ na tu pramāṇajīvitabhūte parameśvare | taduktam | 6 |
pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate | teṣāmapi paro jīvaḥ sa eva parameśvaraḥ || | 7 |
iti |] | evaṃ ca śabdarāśimayapūrṇāhantāparāmarśasāratvāt [śabdarāśimayeti, śabdarāśiḥ - akārādi - hakārānto varṇasamūho garbhīkṛtasamastaviśvastanmayo yo'nanyamukhaprekṣitvasvātantryaviśrāntirūpaḥ ahameva prakāśātmā prakāśe ityevaṃ - rūpaḥ pūrṇāhantāparāmarśaḥ sa eva sāram atucchaṃ rūpaṃ yasya tasya bhāvastasmāddhetorityarthaḥ |] (p. 6) paramaśiva eva ṣaṭtriṃśattattvātmakaḥ prapañcaḥ | ṣaṭtriṃśattattvāni [ṣaṭtriṃśattattvāni, tasya bhāvastattvam iti bhinnānāṃ vargāṇāṃ vargīkaraṇanimittaṃ yadekamavibhaktaṃ bhāti tattattvam, yathā girivṛkṣapuraprabhṛtīnāṃ nadīsaraḥsāgarādīnāṃ ca pṛthivīrūpatvamabrūpatvaṃ ceti |] ca, - 1 śiva 2 śakti 3 sadāśiva 4 īśvara 5 śuddhavidyā 6 māyā 7 kalā 8 vidyā 9 rāga 10 kāla 11 niyati 12 puruṣa 13 prakṛti 14 buddhi 15 ahaṃkāra 16 manaḥ 17 śrotra 18 tvak 19 cakṣuḥ 20 jihvā 21 ghrāṇa 22 vāk 23 pāṇi 24 pāda 25 pāyu 26 upastha 27 śabda 28 sparśa 29 rūpa 30 rasa 31 gandha 32 ākāśa 33 vāyu 34 vahni 35 salila 36 bhūmayaḥ, ityetāni | athaiṣāṃ lakṣaṇāni | tatra śivatattvaṃ nāma icchā - jñāna - kriyātmakakevalapūrṇānandasvabhāvarūpaḥ paramaśiva [sarvapramātṛṇāmantaḥ parisphuratpūrṇāhantācamatkāramayaṃ sarvatattvottirṇaṃ sakalatattvarāśigatasṛṣṭisaṃhāraśatasahasrapratibimbanasahiṣṇu mahāprakāśavapuḥ śivatattvam |] eva | asya jagat sraṣṭumicchāṃ parigṛhītavataḥ parameśvarasya prathamaspanda evecchāśaktitattvam [tasyaiva svasvātantryamāhātmyāt bahirullilasiṣayā parānandacamatkārodrekāt ahamiti parāmarśaḥ śaktitattvam |] (p. 7) apratihatecchatvāt, sadevāṅkurāyamāṇamidaṃ jagat svātmanāhantayācchādya sthitaṃ rūpaṃ sadāśivatattvam, [yadā parameśvaraḥ śuddhacinmātrādhikaraṇa evāhamityaṃśe idamaṃśamullāsayati tadā tasya pronmīlitamānacitrakalpabhāvarāśiviṣayatvena asphuṭatvāt icchāpradhānaṃ sadāśivatattvam |] aṅkuritaṃ jagadahantayāvṛtya sthitamīśvaratattvam [sphuṭībhūte ca idamaṃśe yadāhamaṃśaṃ niṣiñcati tadā jñānaśaktipradhānamīśvaratattvam | anayoḥ proktayostattvayorahaṃvimarśasyāviśeṣe'pi idamaṃśasya dhyāmalatvādhyāmalatvābhyāṃ viśeṣaḥ |], ahantedantayoraikyapratipattiḥ śuddhavidyā [yadā punaḥ prarūḍhabhedabhāvarāśigatedamaṃśasphuraṇe cinmātragatatvenāhamaṃśaḥ samullasati bhedādvaitavādināmiva īśvarasya yaḥ samadhṛtatulāpuṭanyāyenāhamidamiti parāmarśaḥ tat kriyāśaktipradhānaṃ vidyātattvam |], svasvarūpeṣu bhāveṣu bhedaprathā māyā [māyeti, duṣkaratamavastusaṃpādanāpratīghātarūpā acidrūpe śūnyādau ca pramātṛtābhimānaṃ prarūḍhaṃ kurvatī cidekamayānapi bhāvān bhedena ābhāsayantī svarūpaṃ tirodadhatī kalādikṣityantānāṃ bhāvānāmupādānakāraṇaṃ ca māyā |], yadā tu parameśvaraḥ pārameśvaryā māyāśaktyā [māyāśaktyeti, svātantryāparaparyāyayā |] svarūpaṃ (p. 8) gṛhayitvā saṃkucitagrāhakatāmaśnute tadā puruṣasaṃjñaḥ, ayameva māyāmohitaḥ karmabandhanaḥ [karmabandhana iti, karmāṇi svātmano bandhakāni abhimanyamānaḥ |] saṃsārī [saṃsārīti, saṃsarati ityataḥ saṃsārī, deho'pi svarūpasādṛśyaṃ bālyayauvanādiṣu anuvartayan saṃsaratīva, buddhyādestu janmāntare'pi saṃsaraṇam |], parameśvarādabhinno'pi asya mohaḥ parameśvarasya na bhavet - indrajālamiva aindrajālikasya svecchayā saṃpāditabhrānteḥ, vidyābhijñāpitaiśvaryastu [vidyābhijñāpitaiśvaryastu iti, vidyayā svarūpaprakāśanaśaktyā abhijñāpadaṃ prāpitamaiśvaryaṃ yasya, ata eva ciddhanaḥ śarīrādyapi viśvamacidrūpavyāmiśraṇaśūnyaṃ saṃvedanameva abhimanyamāna ityarthaḥ |] ciddhano muktaḥ [mukta iti, punarjanmabandhavirahāt dehe sthite'pi mukta iti vyapadeśayogya iti bhāvaḥ | patite tu paramaśivasvarūpa eveti |] paramaśiva eva | asya sarvakartṛtvaṃ sarvajñatvaṃ pūrṇatvaṃ nityatvaṃ vyāpakatvaṃ ca, śaktayo'saṃkucitā api saṃkocagrahaṇena kalā - vidyā - rāga - kāla - niyatirūpatayā [niyatirūpatayā bhavantīti, yathā rājñāpahṛtasarvasvasya anukampayā jīvanārthaṃ kiṃcit stokaṃ dhanaṃ dīyate tathaiva aṇutvamāpannasya bodhasya apahṛtasarvajñatvādestatsthāne kiṃcitkartṛtādiparamārthaṃ kalādikaṃ vitīryate iti bhāvaḥ |] bhavanti | atra kalānāma [kaleti, yayā sarvaṃ kartuṃmasamarthaḥ kiṃcideva ghaṭādikaṃ karotīti |] (p. 9) asya puruṣasya kiṃcitkartṛtāhetuḥ, vidyā [vidyeti, yayā kiṃcideva purovarti ghaṭādikaṃ jānāti na punardūravyavahitaṃ vastu iti |] kiṃcijjñatvakāraṇam, rāgo [rāga iti, apūrṇamanyatayā idaṃ mama upayujyate, bhūyāsaṃ, mā kadācit na bhūvam ityevaṃrūpaḥ |] viṣayeṣvabhiṣvaṅgaḥ, kālo hi bhāvānāṃ bhāsanābhāsanātmakānāṃ kramo'vacchedako [kramo'vacchedaka iti, ājñāsiṣaṃ jānāmi jñāsyāmi iti, akārṣaṃ karomi kariṣyāmi iti jñānakriyāsvarūpeṇa bhāvānapi tathā kalayan avacchinatti iti |] bhūtādiḥ, niyatiḥ [niyatiriti, mamedaṃ kartavyamiti, idaṃ svargādiphalakamaśvamedhādikameva mayā kartavyaṃ na nirayādiphalakaṃ brahmahananādi iti | atha ca niyatādeva kāraṇānniyatameva kāryamityādi bahuvidhaṃ niyatirūpam |] mamedaṃ kartavyaṃ nedaṃ kartavyam iti niyamanahetuḥ, etat pañcakam asya svarūpāvarakatvāt kañcukamiti [kañcukamiti, svarūpādvyatiriktamapi avyatiriktatayā pūrṇasaṃvitsvarūpamācchādya sthitamityarthaḥ |] ucyate, mahadādi - pṛthivyantānāṃ tattvānāṃ mūlakāraṇaṃ prakṛtiḥ, eṣā ca sattvarajastamasāṃ [sattvarajastamasāṃ sukhaduḥkhamohātmakānāṃ prakāśakriyāniyamanasvabhāvānāṃ sāmyāvasthā sāmānyaṃ rūpaṃ, yatraiṣāmaṅgāṅgibhāvo nopalabhyata ityarthaḥ |] sāmyāvasthā (p. 10) avibhaktarūpā, niścayakāriṇī [niścayakāriṇīti, idametādṛk ityevaṃrūpo niścayaḥ |] vikalpapratibimbadhāriṇī [sattvapradhānatvena svacchatayā pratibimbagrahayogyatvāt vikalpapratibimbadhāriṇīti bhāvaḥ |] buddhiḥ, ahaṃkāro nāma - mamedaṃ na mamedamityabhimānasādhanam, manaḥ saṃkalpasādhanam, etattrayamantaḥkaraṇam [antarvedyasya sukhādergrahaṇasādhanatvāt antaḥkaraṇam | aṅgāṅgibhāvena guṇānāṃ kāryaṃ, vakṣyamāṇasya bhūtendriyādeḥ kāryavargasya ca kāraṇam |] | śabdasparśa - rūpa - rasa - gandhātmakānāṃ viṣayāṇāṃ krameṇa grahaṇasādhanāni śrotra - tvak - cakṣurjihvā - ghrāṇāni pañca jñānendriyāṇi | vacanādāna - viharaṇa - visargānandātmakriyāsādhanāni paripāṭhyā vākpāṇi - pāda - pāyūpasthāni pañca karmendriyāṇi | śabda - sparśa - rūpa rasa - gandhāḥ sāmānyākārāḥ pañca tanmātrāṇi [tanmātrāṇīti, tadeva nādhikaṃ tatra anyadastīti tanmātraśabdenāvāntaraviśeṣarahitā śabdādyā ucyante |] | ākāśamavakāśapradam, vāyuḥ saṃjīvanam, agnirdāhakaḥ pācakaśca, salilamāpyāyakaṃ dravarūpaṃ ca, bhūmirdhārikā, (p. 11) | 8 |
yathā [yatheti, yathā vaṭabīje tatsamucitenaiva vapuṣā aṅkurapatraphalāni tiṣṭhanti evaṃ nānāvidhatanukaraṇādivaicitryaśāli viśvamidaṃ hṛdayabījāntaḥsthitaṃ | mayūrāṇḍarase sarvaśikhyavayavānupraviṣṭavarhopavarhādipūrṇarekhādivaicitrya- śilpakalpanākauśalavat avadhānadhanaiḥ sūkṣmekṣikayāvadhāryam |] nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ | tathā hṛdayabījasthaṃ viśvametaccarācaram || | 9 |
ityāmnāyanītyā parābhaṭṭārikārūpe hṛdayabīje'ntarbhūtametajjagat | kathaṃ ? - yathā ghaṭaśarāvādīnāṃ mṛdvikārāṇāṃ pāramārthikaṃ rūpaṃ mṛdeva, yathā vā jalādidravajātīnāṃ vicāryamāṇaṃ vyavasthitaṃ rūpaṃ jalādisāmānyameva bhavati, tathā pṛthivyādimāyāntānāṃ tattvānāṃ satattvaṃ mīmāṃsyamānaṃ sadityeva bhavet, asyāpi padasya nirūpyamāṇaṃ dhātvarthavyañjakaṃ pratyayāṃśaṃ visṛjya prakṛtimātrarūpaḥ sakāra evāvaśiṣyate, tadantargatamekatriṃśattatvam, tataḥ paraṃ śuddhavidyeśvara - sadāśivatattvāni jñāna - kriyāsārāṇi śaktiviśeṣatvāt aukāre'bhyupagamarūpe'nuttaraśaktimaye'ntarbhūtāni | ataḥ paramūrdhvādhaḥ sṛṣṭirūpo visarjanīyaḥ, evaṃ - bhūtasya hṛdayabījasya mahāmantrātmako viśvamayo [viśvamayo viśvottīrṇa iti, sarvākāratvaṃ nirākāratvaṃ cātra krameṇa hetuḥ |] viśvottīrṇaḥ paramaśiva evodayaviśrāntisthānatvānnijasvabhāvaḥ | īdṛśaṃ hṛdayabījaṃ tattvato yo veda samāviśati ca sa paramārthato dīkṣitaḥ [dīkṣita iti, tilājyāhutivarjitametatparijñānameva tattvato dīkṣā iti bhāvaḥ |] prāṇān dhārayan laukikavadvartamāno jīvanmukta eva bhavati, dehapāte paramaśivabhaṭṭāraka eva bhavati || | 10 |
iti śrīmanmahāmāheśvarācāryavaryakṣemarājaviracitā parāprāveśikā samāptā || | 11 |
sadvidyānāṃ saṃśraye granthavidvad- vyūhe hrāsaṃ kālavṛttyopayāte | tattatsaddharmoddidhīrṣaikatāna- satprakṣaujaḥśālinā karmavṛttyai || 1 || | 12 |
śrīmatkaśmīrādhirājena mukhyai- rdharmodyuktairmantribhiḥ svairvivecya | pratyaṣṭhāpi jñānavijñānagarbha- granthoddhṛtyai mukhyakāryālayo yaḥ || 2 || | 13 |
tatrājīvaṃ nirviśadbhirmukunda- rāmādhyakṣatvāśritaiḥ sadbhireṣaḥ | pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām || 3 || | 14 |
(tilakam) | 15 |
śrīsvātmaśivārpaṇaṃ śivadaṃ ca bobhavītu adhyetṛśrotṛvimraṣṭṛṇām || | 16 |
17 | |
########### END OF FILE ####### | 18 |
Showing 1 to 18 of 18 entries