Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) | 2 |
oṃ tatsatsvaprakāśānandavapuṣe śivāya namaḥ | | 3 |
atha śrīparātriṃśikāgranthaḥ | | 4 |
śrīmadabhinavaguptācāryakṛtatattvavivekākhyavyākhyopetaḥ | | 5 |
vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ | tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt [abhinavasṛṣṭau - śuddhādhvarūpāyāṃ mahaḥ - pāripūrṇyalakṣaṇaṃ tejo yasyāṃ sā vimalakalāśrayā - paravimarśasārā jananī śaktiḥ tathā pañcamukheti - pañcaśaktipūritābhilāṣaḥ ākāṅkṣaṇīyavirahāt bharitatanuḥ - pūrṇasvabhāvo janakaḥ śivaḥ tadubhayeti - tatsāmarasyātmanaḥ saṃghaṭṭāt sphuritabhāvaḥ ullasitasattāko yo bahirullilasipāsvabhāvo visargaḥ sa prakṛtiḥ yatra tādṛśam anuttarāmṛtakulaṃ svātantryarūpaṃ mama hṛdayaṃ saṃsphuratāt iti - | 6 |
sarvatrātra hyahaṃ - śabdo bodhamātraikagocaraḥ | | 7 |
iti mīmāṃsāvākyena mameti bodhasya hṛdayaṃ sattādāyi svātantryalakṣaṇaṃ jagadānandādiśabdavācyaṃ pāramārthikaṃ vastu saṃsphuratāt - samyak vikasatāt svātantryarahito hi bodho'bodha eva tena yat bodhasya abodhalakṣaṇaṃ srvātantryarāhityaṃ tat apāsya bodhatayā sphuratāt ityarthaḥ | atha ca abhinavaguptasya vimalābhidhānā jananī narasiṃhagupto janaka iti prasiddhiḥ | asya padmasya vyākhyāvistarastu tantrālokaviveke'sti tata eva draṣṭavyam |] || 1 || | 8 |
p. 2) | 9 |
yasyāmantarviśvametadvibhāti bāhyābhāsaṃ bhāsamānaṃ visṛṣṭau | kṣobhe kṣīṇe'nuttarāyāṃ sthitau tāṃ vande devīṃ svātmasaṃvittimekām [yasyāmantariti pratibimbalakṣaṇopetatvāt atiriktatve'pi anatiriktatayā ityarthaḥ | bāhyābhāsamiti idantābhāsaṃ viśvaṃ vibhāti | kṣobha iti idantābhāsalakṣaṇe kṣīṇe sati svātmasaṃvittiṃ-svasminneva ātmanaiva saṃvittiḥ prakāśo yasyāḥ tām - iti anuttarāsvarūpakathanam | vande samāviśāmi |] || 2 || | 10 |
naraśaktiśivātmakaṃ trikaṃ hṛdaye yā vinidhāya bhāsayet [antaḥsthitameva bahiḥ prakaṭayedityarthaḥ |] | praṇamāmi parāmanuttarāṃ nijabhāsāṃ [svīyaśaktīnām |] pratibhācamatkṛtim || 3 || | 11 |
jayatyanarghamahimā vipāśitapaśuvrajaḥ | śrīmānādyaguruḥ śaṃbhuḥ śrīkaṇṭhaḥ parameśvaraḥ || 4 || | 12 |
p. 3) | 13 |
nijaśiṣyavibodhāya [anyaśāstranairapekṣyaṃ vibodho yathā syāttadartham |] prabuddhasmaraṇāya [anyaśāstreṇa ye prabuddhāsteṣāṃ smaraṇāya |] ca | mayābhinavaguptena śramo'yaṃ [bhramaḥ - śāstralakṣaṇaḥ |] kriyate manāk || 5 || | 14 |
śrīdevī uvāca | 15 |
anuttaraṃ kathaṃ deva sadyaḥ kaulikasiddhidam | yena vijñātamātreṇa khecarīsamatāṃ vrajet || 1 || | 16 |
parameśvaraḥ pañcavidhakṛtyamayaḥ satatam [satataṃ - sṛṣṭayādinirbhāse'pi |] anugrahamayyā parārūpayā śaktyā ākrānto vastuto'nugrahaikātmaiva nahi śaktiḥ śivāt bhedamāmarśayet | sā ca śaktiḥ lokānugrahavimarśamayī prathamataḥ parāmarśamayyā paśyantyā āsūtrayiṣyamāṇānantaśaktiśatāvibhinnā [bahiranudbhinnā ityarthaḥ |] | 17 |
p. 4) | 18 |
prathamataraṃ paramahāmantramayyām adeśakālakalitāyāṃ saṃvidi nirūḍhā tāvat paśyantyudbhaviṣyaduktipratyuktyavibhāgenaiva vartate | saiva ca sakalapramātṛsaṃvidadvayamayī satatameva [satatameveti paśyantyādyāvirbhāve'pi |] vartamānarūpā tatastu paśyantī yadyat [yadyat - iṣyamāṇādi vastujatam |] abhīpsitaṃ tattadeva samucitakāraṇaniyamaprabodhitaṃ [kāraṇam - icchādi |] bodhasūtramātreṇa vimṛśati yathā [paśyantī hi sarvasya sāmānyabhūriti katha. tatrecchādikramaṃ iti āśaṅkā tatra sphuṭapratītyai dṛṣṭāntamāha yathā iti |] anekabhāvābhāvajñānasaṃskārasaṃskṛtāyā mecakadhiyaḥ [nīladhiyaḥ |] smṛtibījaprabodhakaucityāt [sadṛśādṛṣṭacintādyekatamasya smṛtibodhakasya satvāt |] kiṃcideva smṛtirvimṛśati nahi prathamajñānakāle bhedotra [paśyantyām iṣyamāṇādinā bhedasyāprathanāt |] | 19 |
p. 5) | 20 |
asphurat yatra vācyavācakaviśeṣayoḥ abhedaḥ madhyamā punaḥ tayoreva vācyavācakayoḥ bhedamādarśya sāmānādhikaraṇyena [tādātmyena |] vimarśavyāpārā vaikharī tu tadubhayabhedasphuṭatāmayyeva - iti tāvat vyavasthāyāṃ svasaṃvitsiddhāyāṃ [tatra sphuṭabhedasya svānubhavasiddhatvāt na pramāṇagamyametaditi bhāvaḥ |] yaiva parāvāgbhūmiḥ saiva māyīyaśabdaśaktiparamārthasvabhāvāsāṃketikākṛtakapāramārthikasaṃskārasāra a vakṣyamāṇanayena mantravīryabhūtāṃśacoditā taduttaraṃ paśyantyādidaśāsvapi vastuto vyavasthitā tayā vinā paśyantyādiṣu aprakāśatāpattyā jaḍatāprasaṅgāt | tatra [tatreti prathamatarabhuvi | idam ityādi-krameṇa nirvikalpa-savikalpadeśakālānāṃ svarūpanirdeśaḥ |] ca idam evam atra idānīm - ityādibhedakalanā na kācit tata eva ca paramahāmantravīryavisṛṣṭirūpāyā [paśyantyā ityarthaḥ |] ārabhya vaikharīprasṛtabhāvabhedaprakāśaparyantaṃ yat iyaṃ [iyaṃ parā vāgbhūmiḥ |] svacamatkṛtimayī | 21 |
p. 6) | 22 |
svātmanyeva prakāśanamaye viśramya sphurati tadevaṃ sphuritamavicchannatāparamārtham aham iti | tadetat agre sphuṭībhaviṣyati | tanmadhya eva tu paśyantyāṃ yatra bhedāṃśasyāsūtraṇaṃ yatra ca madhyamāyāṃ bhedāvabhāsaḥ tatra ubhayatra jñānakriyāśaktimaye rūpe sadāśiveśvarasāre [śakti-śaktimatorabhedopacārāt jñānaśaktimān sadāśivaḥ udgiktakriyāśaktirīśvara iti |] saiva aham iti camatkṛtiḥ antaḥkṛtānantaviśvedantācamatkṛtipūrṇavṛttiḥ tat paśyantīmadhyamātmikā svātmānameva [anudbhinnodbhinnedantālakṣaṇaṃ svaṃ rūpamityarthaḥ |] vastutaḥ parasaṃvidātmakaṃ vimṛśati paraiva ca saṃvit devī ityucyate | iyatā paśyantyādisṛṣṭikrameṇa bāhyanīlādiparyantena svavimarśānadātmanā krīḍanena [svecchayā harṣānusārī spandaḥ krīḍā tātparyeṇātra sarvamayasarvottīrṇasvarūpakathanamevābhiprāyaḥ |] | 23 |
p. 7) | 24 |
sarvottīrṇatvena sarvotkarṣāvasthiteḥ bhagavato bhairavasya tathā [tathā-sarvotkarṣeṇa |] sthātumicchayā vijigīṣātmanā iyadanantajñānasmṛtisaṃśayaniścayādivyavahārakaraṇena sarvatra ca bhāsamāne nīlādau tannīlādyātmabhāsanarūpeṇa dyotanena sarvaireva tadīyaprakāśāveśaiḥ tatpravaṇaiḥ stūyamānatayā [yaduktam | 25 |
stutyākhyaṃ nāsti vastvanyadvyāpakātparameśvarāt | sarvottirṇādirūpeṇa śivo'hamiti hi stutiḥ || | 26 |
iti |] yathecchaṃ ca deśakālāvacchedena sarvātmatāgamanena [na cātra deśakālāvacchedena sarvātmatāgamanena iti viruddhaṃ śaṅkyaṃ yato yo hi vyāpakaḥ so'vaśyaṃ sarvadikṣu sarvakāleṣu vartate na tu dikkālādyanavacchedena sarvātmatā | uktaṃ hi śrīsomānandapādaiḥ | 27 |
dikkālādilakṣaṇena vyāpakatvaṃ vihanyate | avaśyaṃ vyāpako yo hi sarvadikṣu sa vartate || | 28 |
iti | | 29 |
dikkālādyanavacchinnānantacinmātramūrtaye | svānubhūtyekamānāya namaḥ śāntāya tejase || | 30 |
Showing 1 to 30 of 1,530 entries