Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ namaḥ śrīkubjikāyai || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ śrīgurupādukāṃ pūjayāmi || atha śrīkujāyā parāyāḥ pūjāvidhillikhyate || tritatvena trirācamya || tataḥ sūryyārgha || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ rhrkṣrauṁ kulamārttaṇḍabhairavāya prakāśaśaktisahitāya arghaṃ pā pūja || japastotra || aiṁ 5 kalikaluṣa kṛtāntaścaṇḍamārttaṇḍa bhīmo rajasakulakulāri jñānasaukhyapradātā || tṛtivatarama | 2 |
p. 1b) nūnāṃ tvaṃ ca janetārghahastā kusumaphala jālārghattvā"nkulārkkannamāmi || kulamārttaṇḍabhairavāya puṣpaṃ namaḥ || | 3 |
tato gurunamaskāraṃ kuryyāt || aiṁ 5 akhaṇḍamaṇḍalākāleti || aiṁ 5 amukānandanātha paramaguru pā pūja || tataḥ puṣpāsanaṃ || aiṁ padmāsanāya pā pū 5 || aiṁ 5 patrāsanāya pā pū 5 || aiṁ 5 kūrmmāsanāya pā pū 5 || aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ || lohale || bhūtāprasāraṇaṃ || aiṁ 5 hūṁ phaṭ vajrapañjale svāhā || vajrī karaṇaṃ || | 4 |
p. 3a) aiṁ 5 caramakule kulamacare aiṁ hrīṁ hūṁ phaṭ svāhā || daśadvārarundhanaṃ || | 5 |
tato nyāsaṃ kuryyāt || aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ || | 6 |
karaśodhanaṃ || aiṁ 5 namo bhagavatī hṛtkamalāyai hrāṁ śrī aṅguṣṭhābhyāṃ pā pū 5 || aiṁ 5 hsphreṁ kubjikāyai kuladvīpāyai hrīṁ śrīṁ tarjjanībhyāṃ pā pū 5 || aiṁ 5 hrāṁ hrīṁ hrūṁ varvvaśikhe śrīṁ hūṁ madhyamābhyāṃ pā pū 5 || aiṁ 5 ghore aghore aghorāmukhī bahurūpāyai hraiṁ śrī anāmikābhyāṃ pā pū 5 || aiṁ 5 chrāṁ chrīṁ mahantārikāyai hrauṁ śrī kaniṣṭhābhyāṃ pā pū 5 || | 7 |
p. 3b) aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ karatalapṛṣṭhābhyāṃ pā pū 5 || iti karanyāsaḥ || | 8 |
aiṁ 5 namo bhagavatī śrī ūrddhavaktrāya pā pū 5 || aiṁ 5 hsphreṁ kubjikāyai pūrvvavaktrāya pā pū 5 || aiṁ 5 hrāṁ hrīṁ hrūṁ aiṁ dakṣiṇavaktrāya pā pū 5 || aiṁ 5 ghore aghore aghorāmukhī śrī uttaravaktrāya pā pū 5 || aiṁ 5 chrāṁ chrīṁ mahantārikāyai śrīpaścimavaktrāya pā pū 5 || aiṁ 5 kiṇi 2 vicce koṅkannāya śrīparāparavaktrāya pā pū 5 || iti vaktranyāsaḥ || | 9 |
aiṁ 5 namo bhagavati hṛtakamalāyai | 10 |
p 4a) hrāṁ śrī hṛdayāya namaḥ pā pū 5 || aiṁ 5 hsphreṁ kubjikāyai kuladvīpāyai hrīṁ śrīṁ śirase svāhā pā pū || aiṁ 5 hrāṁ hrīṁ hrūṁ varvvaraśikhe hrū śrīśikhāyai vauṣaṭ pā pū 5 || aiṁ 5 ghore aghore aghorāmukhī bahurūpāyai hrai śrī kavacāya hūṁ pā pū 5 || aiṁ 5 chāṁ chīṁ mahantārikāyai hrauṁ śrī netratrayāya vaṣaṭ pā pū 5 || aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ pā pū 5 || ityaṅganyāsaḥ || | 11 |
tato pātrasthāpanaṃ kuryyāt || ta bhūmau caturasramaṇḍalaṃ vilikhye || hrīṁ ādhāraśaktyādibhyo | 12 |
p. 4b) namaḥ ityāsana || astramantreṇa prakṣālya || aghoreṇāgnau guggulaṃ hutvā || hrīṁ vajrodake hūṁ phaṭ || vajreṇa dhūpayet || candanādi saṃpūjya || tatra bhūmau saṃsthāpya nama iti mantreṇa vāriṇā pūrayet || tataḥ pūjanaṃ || aiṁ pā pū 5 || hrīṁ pā pū 5 || śrīṁ pā pū 5 || hsphreṁ pā pū 5 || hsauṁ pā pū 5 || aiṁ 5 hskṣmlvryūṁ ānandaśakti bhairavānanda vīrādhipataye śkṣmlvryīṁ jalapātra pā pū 5 || hrāṁ hṛdayādibhiḥ saṃpūjya || āvāhanādi candanākṣata puṣpaṃ namaḥ || dhenumudrāṃ darśayet || | 13 |
p. 5a) gāyatrī || aiṁ 5 kubjikāyai vidmahe kuladvīpāyai dhīmahī tanno kubjiḥ pracodayāt || devānmānaṃ tajjalena siñcanaṃ || iti jalapātrasthāpanaṃ vidhiḥ || | 14 |
punaḥ arghāpātrasthāpanaṃ || thavanajavasa trikoṇacākapekacoya || thepūjā || hrīṁ ādhāraśaktyādibhyo namaḥ || thvate pūjāyāṅāva arghānāṃ macino astreṇa prakṣālya || maṇḍalasate || laṃkhathanne namadhakaṃ || oṃ mantranaceta svānate || | 15 |
oṃ gaṃge ca jamune caiva goḍāvalī sarasvatī | narmmade sindhu kāveri jale'smin saṃnidhā bhava || | 16 |
p. 5b) aṃkuśamudrāna sūryyamaṇḍalasacoṅatīrtha āvāhanayāya || oṃ dhāra 10 japaraye || vajreṇa dhūpakene || iti arghāsthāpanaṃ || | 17 |
tato śaṃkhasthāpanaṃ || thavakhavasavasalaṃkhanahāyāva trikoṇa cākapekacoyathe pūjāyāya || oṃ hrīṁ śaṃkhadhāra maṇḍalāya namaḥ || astramantreṇa maciserāvamaṇḍala sasthāpanayāya || thepūjā || mantra || | 18 |
oṃ maṃ vahnimaṇḍalāya daśakalātmane śaṃkhādhārāya namaḥ || astreṇa śaṃkhaselāvamaṃcisate || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ śaṃkhasthāpayāmi || pūjā || | 19 |
p. 6a) oṃ aṃ arkkamaṇḍalāya dvādaśakalātmane śaṃkhārghapātrāya namaḥ || laṃkhathanne || blūṁ jalapūrayāmi namaḥ || aṃkuśamudrāṇatīrtha āvāhanayāya || oṃ gaṃgeti mantreṇa || pūjā || oṃ somamaṇḍalāya ṣoḍaśakalātmane śaṃkhārghāmṛtāya namaḥ || hsauṁ varuṇā devi śauṁ varuṇādevyai namaḥ || namadhakaceta svāna akṣata dūrvvāte || vajreṇa dhūpayet || hrāṁ hṛdayādibhiḥ saṃpūjya || vauṣaṭ || matsyamudrāṇayāya || vaṃ dhenumudrā || tāratraya digbandhanaṃyāya || tho laṃkhanadhamano pūjā sāmāgrīnohāya || kubji | 20 |
p. 6b) gāyatrī || iti śaṃkhasthāpanaṃ || | 21 |
atha ghaṭasthāpanaṃ || svavāme bindu trikoṇaṃ vilikhya || tatra pūjāyathā || aiṁ 5 raṁ agnimaṇḍalāya namaḥ || aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ || tatmantreṇa ghaṭaṃ prakṣālya || raktacandanena vilipya || tanmaṇḍale saṃsthāpya pūjayet || aiṁ 5 haṃ sūryyamaṇḍalāya namaḥ || iti saṃpūjya vatīśi mantramuccaran ghaṭaṃ pūjayet || pūjanaṃ || aiṁ 5 saṁ somamaṇḍalāya namaḥ || sveṣṭadevatāyā mūlamantreṇa pūjanaṃ || | 22 |
tato matsyamudrāyācchādya || aiṁ plūṁ hsauṁ haṁ | 23 |
p. 7a) saṁḥ amṛte 2 amṛtodbhave amṛtavarṣiṇī amṛtaṃ śrāvaya svāhā || anenamantreṇa daśadhā japtvā || aiṁ 5 glūṁ mlūṁ plūṁ slūṁ nlūṁ paṃcaratnāyai namaḥ || aiṁ 5 aiṁ plūṁ hsauṁ haṁ saḥ amṛte 2 amṛtodabhave amṛtavarṣṣiṇī amṛtaṃ śrāvaya 2 sauṁ sudhā śukra śrāpaṃ mocaya 2 caturaṃ niyināṃ siddhi sāmarthya daha 2 mahākhecarī mudrāṃ prakaṭaya 2 hūṁ svāhā || aiṁ 5 klāṁ klīṁ klūṁ amṛte 2 amṛtodbhave amṛtavarṣiṇī hrīṁ amṛtaṃ śrāvaya 2 hrīṁ sudhā? kṛṣṇaśrāpa vimocaya 2 kṛṣṇaśrāpa? mocakāyai hūṁ 2 svāhā || aiṁ 5 haṁ 9 ānandabhairavāya saṁ 9 ānandabhairavī vauṣaṭ || mūlamantreṇa saptadhā japtvā dhenuyonimudrāṃ darśayediti ghaṭasthāpanaṃ || | 24 |
(śuddhi mīnamudrā kulāmṛtaśodhanaṃ || thana dravyaśodhanasargā *? ||) | 25 |
p. 7b) athārghasthāpanaṃ || bindu trikoṇavṛtta caturasraṃ vilikhya || | 26 |
tatra pūjayedyathā || aiṁ 5 kāmarūpapīṭhāya namaḥ || aiṁ 5 pūrṇagiripīṭhāya namaḥ || aiṁ 5 jālandharapīṭhāya namaḥ || aiṁ 5 oḍiyānapīṭhāya namaḥ || aiṁ 5 etatpūjanaṃ || aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ || anenādhāraṃ prakṣālya tanmaṇḍalasaṃsthāpya pūjayet || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ rāṁ rīṁ rūṁ rmlvryūṁ agnimaṇḍalāya daśadharmmakalātmane pā pū 5 || aiṁ 5 dhūmrāyai pā pū 5 || aiṁ 5 raṁ sūṣmāyai pā pū 5 || aiṁ 5 laṁ jvālinyai pā pū 5 || | 27 |
p. 8a) aiṁ 5 vaṁ jvālinyai pā pū 5 || aiṁ 5 śaṁ visphuliginyai pā pū 5 || aiṁ 5 ṣaṁ suśriyai pā pū 5 || aiṁ 5 saṃ svarūpāyai pā pū 5 || aiṁ 5 haṁ kapilāyai pā pū 5 || aiṁ 5 laṁ havyavahāyai pā pū 5 || aiṁ 5 kṣaṃ kavyavahāyai pā pū 5 || ityādhāraṃ saṃpūjya pātrapakṣālyamantra || | 28 |
aiṁ 5 kiṇi 2 vicce koṅkannāya hraḥ astrāya phaṭ || sele || aiṁ 5 aghore hrāṁ thaghore hrīṁ ghoraghorantare hrūṁ phreṁ sarvvataḥ sarvva sarvve hraiṁ juṃ saḥ hrauṁ rudrarūpe hraḥ pā pū 5 || anenāgnau guggulaṃ nidhāya || | 29 |
aiṁ 5 vajrakubjinī hsphreṁ trailokyākarṣaṇī hrīṁ kāmāṅgadrāvaṇī | 30 |
Showing 1 to 30 of 820 entries