Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ṭitle page | 2 |
|| śrīḥ || | 3 |
prāṇatoṣiṇī | 4 |
śrīrāmatoṣaṇa bhaṭṭācāryeṇa | 5 |
tantraśāstrāt saṃkalayya viracitā | 6 |
Vi, e upādhidhāriṇā paṇḍitakulapatinā | 7 |
śrījīvānandavidyāsāgarabhaṭṭāacaryyeṇa prakāśitā | | 8 |
Kalikātānagare | 9 |
Kalikātāyantre mudritā | 10 |
1898 āḍ | 11 |
5) bhaktikāṇḍa | 12 |
praṇamyeṣṭapadāmbhojaṃ caturvargaphalapradam | | 13 |
pañcamaṃ bhaktikāṇḍañca tanoti rāmatoṣaṇaḥ | | 14 |
nirghaṇṭo bhaktikāṇḍasya pañcamasyādhunocyate | | 15 |
prātaḥkṛtyaṃ gaṇeśaya snānādi tadanantaram | | 16 |
tarpaṇasya viśeṣastu phalaṃ tasya tataḥ param | | 17 |
śrīgaṇeśabhūtaśuddhimātṛkānyāsanaṃ vinā | | 18 |
karttavyakarmanindā ca ṣaḍaṅganyāsa eva ca | | 19 |
mātṛkānyāsakṛtyasya prakārastadanantaram | | 20 |
nyāsāntaraṃ tato dhyānaṃ yantrasya karaṇaṃ tataḥ | | 21 |
pīṭhapūjādikañcāvāhanaṃ pūjākramastataḥ | | 22 |
gandhāṣṭakaṃ gaṇeśasya puṣpañca tadanantaram | | 23 |
dhūpadīpādibhedaścāvaraṇārccā tataḥ param | | 24 |
puraścaryā gaṇeśasya kāmyakarma tataḥ param | | 25 |
mahālakṣmyādikānāñca sādhanaṃ tadanantaram | | 26 |
gaṇeśamantro yantrañca dhāraṇārhamataḥ param | | 27 |
ākarṣaṇādikarmāṇi tato dhyānāntaraṃ tataḥ | | 28 |
karmabhede varṇabhedo bījatrayaṃ gaṇeśituḥ | | 29 |
dhyānāntaraṃ tato mudrā puraścaryāntaraṃ tataḥ | | 30 |
Showing 1 to 30 of 2,711 entries