Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ṭitle page | 2 |
|| śrīḥ || | 3 |
prāṇatoṣiṇī | 4 |
śrīrāmatoṣaṇa bhaṭṭācāryeṇa | 5 |
tantraśāstrāt saṃkalayya viracitā | 6 |
Vi, e upādhidhāriṇā paṇḍitakulapatinā | 7 |
�srījīvānandavidyāsāgarabhaṭṭāacaryyeṇa prakā�sitā | | 8 |
Kalikātānagare | 9 |
Kalikātāyantre mudritā | 10 |
1898 āḍ | 11 |
2) dharmakāṇḍa | 12 |
acintyāpi dhyeyā svakhilahṛdaye dhvāntarucirā manodhvānta gāḍhaṃ harasi karuṇāmbhonidhirapi | | 13 |
mahākālī svairiṇyasi sakalamūrttiḥ kadahamānadṛśyā lokānāṃ tvamasi jayatādadbhutatamaḥ || | 14 |
āsīdrāmaharīti pūruṣaharī rākendubhājitvarīrāśāpūrttikarīḥ suśītalaharīḥ kīrttiḥ samāsādayan | | 15 |
viśvāsānvayapāvano gurukṛpāpātraṃ kuloddipakam yo daivairjanayāmbabhūvakṛtinaṃ śrīprāṇakṛṣṇābhidham || | 16 |
kṛṣṇamaṅgalavidyāvāgīśasūnuḥ satāṃ mude | | 17 |
gaṅgādevīsuto'kārṣīddharmakāṇḍaṃ dvitīyakam || | 18 |
dvitīyasyocyate dharmakāṇḍasya saṃskriyātmanaḥ | | 19 |
nirghaṇṭaḥ prathamaṃ tatra saṃskārasya praśaṃsanam || | 20 |
dvijānāṃ daśa saṃskārāḥ karmamātrādhikārakāḥ | | 21 |
śūdraśūdraprakārāṇāṃ vijñātavyā navaiva te | | 22 |
māyādikatvaṃ mantrāṇāṃ vijñeyaṃ kalisammatam | | 23 |
ṛtukarma tato garbhādhānaṃ puṃsavanaṃ tataḥ | | 24 |
pañcāmṛtapradānañca sīmantonnayanaṃ tathā | | 25 |
jātakarma tato medhājananaṃ kavitārakam | | 26 |
māyādidānaṃ viprebhyo bālasya puṣṭikāraṇam | | 27 |
vijñeyaṃ nāmakaraṇaṃ tato niṣkramaṇaṃ smṛtam | | 28 |
annāśanaṃ tataścūḍākarṇavedhastataḥ param | | 29 |
kumārīśūdrajātīnāṃ sarvametadamantrakam | | 30 |
Showing 1 to 30 of 4,560 entries