Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
|| śrīgurubhyo namaḥ || | 2 |
|| avighnamastu || | 3 |
prāsādamūlaślokam || | 4 |
ṣaṭślokaṃ vyākhyānam || | 5 |
mūlāt kuṇḍalinī nivāsa bhavanat padmānmarālasvano hammātra kṣaṇarociraṃ kuranibho nābhyantamāsthe śivaḥ | ūrdhvantasya vitasti laṃghinipade vedāṃgulaṃ hṛtkajaṃ phulladvahni śikhā prabhātadupari vyāpnoti medhāplutaḥ || 1 || | 6 |
tatvānāṃ kamalāsanastha bhagavannāthaścaturviṃśateḥ kaṇṭhoṣṭhāṃgulake himāṃśutapana jyotirdvi mātrāṃkitaḥ | śrutyantasya ca tatva ṣaṭka sahito lakṣmī sahāyaḥ pumān jihvāyāṃ caturaṃgale viṣakalā mātrāṃkitā smārayet || 2 || | 7 |
p. 2) | 8 |
vidyuddāma rucirjagatpitṛvanaṃ māyāṃ sahāyaṃ hāṃ tatra dvyagulike pradīpa kalikā spardhālu madhye bhruvoḥ | mātrārdhena yatandvitatvamilitaṃ binduṃ ca vidyā bhujā bindvarddhaṃ punararddha candra rudhiraṃ dhātraika pādāṃkitam || 3 || | 9 |
phāle rodhikalā purodita rucirmātrāṣṭamāṃśā smṛtā daṇḍaṣṣoḍaśakāṃśako maṇinibhaḥ paścādbile brahmaṇaḥ | daṇḍāntastadidaṃkura pratibhata jyotistadardhāṃśataḥ madhyāt bhrūlatayoḥ bhavāṃgulamite svīkṛtya tatvatrayam || 4 || | 10 |
bindvardhādi catuṣpadasya bhagavānīśassadeśa svayaṃ tasmādūrdhvamathaikakāṃgulapade śaktiḥ kalāṃśāśike | | 11 |
p. 3) | 12 |
śunyāni trikalāṃśatastadupari vyāpinyapi tryaṃgule paścāt taddviguṇāṃśikā yugalabindūpeta śūlākṛtiḥ || 5 || | 13 |
ṣaṭkopeta śatārddha paṃkti daśaka dvandvāvaśeṣāṃśikā sūkṣmāṃgī caturaṃgule ca samanā pāśānuṣaṃgāvadhiḥ | sā śaktiścaturaṃgule vijayate kāpyunmanākhyā prabho niṣṭe śakti catuṣṭaye hata śivaḥ kalpārka koṭidyutiḥ || 6 || | 14 |
prāsādaṣaṭśloka vyākyatam || | 15 |
yathāmati gaṇādhīśa kṛpāleśānmayādhunā | śrīmatprāsāda saṭślokyā vyākhyānaṃ likhyate laghu || | 16 |
atha kila paramaśivavācakapaṃcākṣarabījabhūtasya hauṃ kārasya trikala paṃcakalāṣṭakalanavakala dvādaśakala ṣoḍaśa kalādi bhedena śivāgaṇameṣu bahudhā varṇitatvāt tatra dvādaśa kalā prāsādasya mātrābhāṃ kāraṇākhyāna sthāna śūnyāṃgulādhva suśaktyā kṛtyoḥ kalā vyāptiṃ jñātvā ko vā taṃ mucyata iti mukhyatayā varṇitatvāt dvādaśa kala prāsādaṃ ṣaṭślokyā nirupayiṣyan ācāryaḥ prathamaṃ hakārasya utpatti sthāna prabhāvyāptiḥ ślokārdhenāha mūlāt kuṇḍalinī nivāsa bhavanāt pamāṃ marālasvanohammātra kṣaṇa rociraṃkuranibho nābhyantamāste śivaḥ ityatraivaṃ pada yojanā | kuṇḍalinī nivāsa bhavanāt mūlāt pasāt marālasvanaḥ kṣaṇa rociraṃkuranibhohammātra śivaḥ nābhyantamāsta iti | artthastu kuṇḍalinī nivāsa bhavanāt kuṇḍalinyā śuddhā māyāyā nivāsabhavanamāvāsagṛhaṃ tasmāt mūlāt padmāt mūlādhāra padmāt utthita iti śeṣaḥ | marāja svanaḥ haṃsadhvaniḥ | kṣaṇarociraṃkuranibhaḥ saudāminī prarohatulyaḥ hammātra svaravarjita vyaṃjanarūpa haṃkāramātraśśivaḥ śivabījaṃ nābhyantaṃ nābhī padmāvadhi āste vartate | yādhaḥ kuṇḍalinī śaktirmāyā karmānusāriṇī nādabindvātmakaṃ kāryantasyā iti jagasthitiḥ śatarakta saṃgraha vacanāt śivabījasyāpi kuṇḍaliśakti janyatvaṃ siddham | | 17 |
p. 5) | 18 |
kārpāsādi saṃcchannaṃ karṇarandhraissamāhitātmābhiḥ haṃsa svanavat sūkṣmanādasya śrūyamāṇatvāt malālasvana tvaṃ siddham | vācyavācakayorbhedoktyā śivatvaṃ siddham | upari vakṣyamāṇa medhākalā yogādvyaṃjana mātrasyātra kathanīyatvāt hammātra iti mātra ca prayogaḥ kṛtaḥ | hammātraśśiva iti pāṭhassubodhaḥ | na hi śabdādṛte puṃsaḥ pratyayosthi kathaṃ caneti vacanābodhakatvena prakāśarūpatvamiti vidyutkāntitvaṃ siddhaṃ | tābhyantamiti sthāna niyamastu medhā kalayā rahitasya tathā sthāna niyamaḥ sahitasya tu brahmarandhra paryantamiti bhāvaḥ || | 19 |
atha medhā kalāyā mātrā kānti kāraṇeśvara nāmadheya sthānāṃgula tatvāni pādatrayeṇāha ūrdhvantasya vitasti laṃghinipade vedāṃgulaṃ hṛt kajaṃ phulladvahniśivā tadupari vyāpnoti medhāplutā | tatvānāṃ kamalāsanastha bhagavānnāyañcaturviṃśateḥ iti | atraivaṃ padayojanā | tasyordhvaṃ vitasti laṃghini pade hṛtkajaṃ vedāṃgulaṃ tadupari plutā phulladvahni śikhā prabhā medhā vyāpnoti | | 20 |
p. 6) | 21 |
tatvānāṃ caturviṃśateḥ kamalāsanastha bhagavānnāthaḥ | artthastu tasya nābhi padmasya ūrdhvamupariṣṭhā dvitasthillaṃghini dvādaśāṃgulāti krānte pade sthāne hṛtkajaḥ hṛdayakamalaṃ vedāṃgulaṃ caturaṃgulaparimitantadupari tadūrdhvaṃ bhāge plutā trimātrā phulladvahni śikhā prabhā dīptāgni samākrādi catuḥ prakṛti tatvānāṃ caturviṃśati tatvānāṃ kamalāsanastha bhagavān brahmā nāthaḥ kāraṇeśvara iti | nābhi padmādārabhya medhā sahita hakāro hṛdaya kamalaparyantaṃ vyāpnotīti bhāvaḥ || | 22 |
atha dvitīya ślokaḥ || | 23 |
dvitīya tṛtīya padābhyāṃ rasakalānnirūpayati | | 24 |
kaṇṭheṣṭāṃgulike himāṃśutapana jyoti dvimātrāṃkitaḥ śrutyantasya tatva ṣaṭka sahito lakṣmī sahāyaḥ pumān nātha iti pūrvapadādhyāhāraḥ | artthastu aṣṭāgulake hṛdaya kamalādārabhyāṣṭāṃgula parimite kaṇṭhe kaṇṭhāvadhi sthāne himāṃśutapana jyotiścandra sūrya kāntaḥ dvimātrāṃkitaṃ mātrā dvayayuktaḥ ūkāraḥ śrutyantasya śrutiḥ dakṣakarṇaḥ tadanto vāmakarṇaḥ tat sthānīyaḥ ūkārastasya tatva ṣaṭka sahitaḥ kalā vidyā rāgakāla niyati puruṣākhya tatva ṣaṭka yuktaḥ lakṣmī sahāya sthiti kāritvāt rakṣa hetu bhūta śrīsahitaḥ pumānnārāyaṇākhyaḥ kartā kāraṇeśvara iti | hṛdayakamalādārabhya kaṇṭhāntaṃ ūkāraṃ vyāpnotīti bhāvaḥ || atha dvitīya śloka caturtthapādena tṛtīya śloka prathamapādena ca viṣakalāmāha | | 25 |
jihvāyāṃ caturaṃgule viṣakalā mātrāṃkita smārayet || vidyuddāma rucirjagat pitṛvanaṃ māyā sahāyaṃ haraṃ iti | | 26 |
atraivaṃ padayojanā caturaṃgule jihvāyāṃ mātrāṃkitā vidyuddāmarucirviṣakalā jagatpitṛvanaṃ māyāsahāyaṃ haraṃ smārayet || artthastu caturaṃgule aṃgula catuṣṭaya parimite jihvāyāṃ kaṇṭha mūlādārabhya jihvā mūlāvadhi mātrāṃkitā ekamātrā parimitā vidyddāmaruciḥ vidyurdāmnaḥ taṭinmālāyā ruciriva ruciḥ kāntiryasyā tathoktā viṣakalā makāraḥ jagat pitṛvanaṃ jaganti bhuvanāni pitṛvanaṃ śmaśānaṃ yasya taṃ rudrasya saṃhāra kṛtya kartṛtvāt tathoktam | jagat pitrayamiti pāṭhe sakalaloka pitṛsvarūpaṃ māyā sahāyaṃ māyāyāḥ mohinyāssahāyassahakārī taṃ māyā sahāyaṃ ityanena viṣakalāyāṃ māyātatvamekaṃ tatvatayoktamiti jñeyaṃ | haraṃ rudraṃ smārayet dhyāyediti | kaṇṭha mūlādārabhyaṃ jihvāmūlāntaṃ karmakāraṃ bhāvayedityarthaḥ | bhāvaḥ || | 27 |
atha tṛtīya ślokaṃ || | 28 |
dvitīya tṛtīya pādābhyāṃ bindukalāṃ nirūpayati || | 29 |
tatra dvyaṃgulike pradīpa kalikā sparddhālu madhye bhruvoḥ mātrārddhena yutaṃ dvitatvamilita binduśca vidyā bhujā adhiṣṭhitaṃ bhāvayediti śeṣaḥ | tatra sthitvā jihvāmūlādi bhrūmadhyānte dvyaṃgulike aṃguladvayaparimite bhruvormadhye bhrūmadhyaparyante pradīpakalikā sparddhālu dīpajvālā paribandhimātrārddhena yutamarddha mātrā parimitaṃ dvitatvamilita śuddha vidyāyāṃ īśvareṇa ca sahitaṃ binduṃ bindukalāṃ vidyābhujā maheśvareṇādhiṣṭhitaṃ bhāvayedityartthaḥ | tālu mūlādi bhrūmadhyāntaṃ bindukalāṃ bhāvayediti bhāvaḥ || | 30 |
Showing 1 to 30 of 336 entries