Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
pradarśyante | | 1 |
tathā ca (muṇḍamālāyām) | 2 |
kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī | bhairavī chinnamastā ca vidyā dhūmāvatī tathā || 9-1 || | 3 |
vagalā siddhividyā ca mātaṅgī kamalātmikā | etā daśa mahāvidyāḥ siddhividyāḥ prakīrtitāḥ || 9-2 || | 4 |
tatrādau prathamavidyā proktā (kumārītantre) | 5 |
bhairava uvāca | | 6 |
asti guhyatamaṃ hyetajjñānamekaṃ sanātanam | atīva hi sugopyaṃ ca kathituṃ naiva śakyate || 9-3 || | 7 |
atīva matpriyā'sīti kathayāmi tava priye | sarvaṃ brahmamayaṃ hyetat saṃsāraṃ sthūlasūkṣmakam ||4 || | 8 |
prakṛtiṃ tu vinā naiva saṃsāramupadyate | tasmācca prakṛtermūlakāraṇaṃ naiva dṛśyate || 9-5 || | 9 |
rūpāṇi bahusaṅkhyāni prakṛterasti bhāmini | eṣāṃ madhye maheśāni kālīrūpaṃ manoharam || 9-6 || | 10 |
viśeṣataḥ kaliyuge narāṇāṃ bhuktimuktidam | tasyā upāsakāścaiva brahmaviṣṇuśivādayaḥ || 9-7 || | 11 |
indraḥ sūryaśca varuṇaḥ kuvero'gnistathā'paraḥ | durvāsāśca vaśiṣṭaśca dattātreyo bṛhaspatiḥ || 9-8 || | 12 |
bahunā kimihoktena sarve devā upāsakāḥ | kālīkāyāḥ prasādena bhuktimuktyādibhāginaḥ || 9-9 || | 13 |
tasyā mantraṃ pravakṣyāmi yato rakṣejjagattrayam | kakāraṃ vahnisaṃyuktaṃ rativindusamanvitam || 9-10 || | 14 |
triguṇaṃ ca tataḥ kūrcayugmaṃ lajjāyugaṃ tataḥ | dakṣiṇe kālike ceti pūrvabījāni coccaret || 9-11 || | 15 |
vahnijāyāvadhiḥ prokto kālikāyā manuḥ śive | dvāviṃśatyakṣarī siddhividyeyamīritā || 9-12 || | 16 |
mantrārthamāha (saṃketatantre) | 17 |
kakārādviśvamutpannaṃ tena sṛṣṭisvarūpiṇī | rephaḥ kālāgnirudrātmā tena saṃhārarūpiṇī || 9-13 || | 18 |
īkāraśca mahālakṣmīrlokatrayavibhāvinī | teneyaṃ pālinī śaktiḥ sāmarasyaṃ ca vindunā || 9-14 || | 19 |
(kālītantre) | 20 |
kakārācchivarūpatvāt sarveśvaryapradāyinī | jvalanārṇasamāyogāt sarvatejomayī śubhā || 9-15 || | 21 |
vindumālī kevalaṃ tu sarvatatattvaprakāśikā | vindunā niṣkalatvācca kaivalyaphaladāyinī || 9-16 || | 22 |
kūrcabījaṃ kevalaṃ tu sarvabodhaprakāśakam | caitanyarūpaṃ saṃsārabhīṣaṇaṃ muktidāyakam || 9-17 || | 23 |
vyomnā prakāśamānatvaṃ grasamānatvamagninā | tayorvisarga īkāro vindunā * tāntrikī matā || 9-18 || | 24 |
dakṣiṇā siddhasādhyādirahitā kṣiprasiddhidā | p. 725) kālasaṃkalanāt kālī kālagrāsaṃ karotyataḥ || 9-19 || | 25 |
svāheti viṣayāḥ sarve devatāyāṃ samarpitāḥ | evaṃ samastarūpeṇa kevalaṃ citkalā'parā || 9-20 || | 26 |
sarvadevamayī sākṣācchabdabrahmasvarūpiṇī | evaṃ dhyāyedviśuddhātmā jīvanmuktaḥ svayaṃ śivaḥ || 9-21 || | 27 |
vidyāmāhātmyamāha (bhairavītantre) | 28 |
nātra cittāviśuddhiḥ syānnārimitrādidūṣaṇam | na vā prayāsabāhulyaṃ samayāsamayādikam || 9-22 || | 29 |
na vittavyayabāhulyaṃ kāyakleśakaraṃ na ca | devairdevatvavidhaye siddhaiḥ khecarasiddhaye || 9-23 || | 30 |
Showing 1 to 30 of 7,086 entries