Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) oṃ namo brahmane namaḥ || | 2 |
atha yavodhakavidhi likṣate || svānalāhāthanathiyaḥ || adyādi || siddhirastu kriyārabhe || adyādi || sūryārghayāya || oṃ ākṛṣṇe viśvadevādi mātu pitara mātāmaha hotyādi devajña ācārya sarvva āsanaghasya pātārgha ghasya vṛddhi || pūrvvamuṣaṃ nyāsayāye || ātmapūjā || puspabhājanayāye || oṃ saptavyādhā || oṃ gayāyī nama || oṃ gajādharāya nama || oṃ puṇḍarīkākṣāya nama || oṃ apavitrapa || oṃ sanno devī oṃ kratuve nama || oṃ dakṣāya nama || viśve devasake || oṃ gaurī padmāsacīmedhā || pitṛlokasake || devajña ācāryya puspaṃ vṛddhi || utamukhaṃ || puspabhājana || adyādiyāya || kratu sakriyā deśetyādi || viśve devatyāvāhanaṃ || oṃ o māsaśca ṛṣmaṇo || pitarapakṣatyāvāhanaṃ || oṃ trīṇipadā || oṃ viṣṇorarāṭa || | 3 |
p. 1b) oṃ viṣṇorṇukaṃ || oṃ tadviprāsāni || viśve devādi sarvve javadadhi dūrvvā vadariphalasahitena || hastārgha || caṃdana || yajñopavita || puspa || dhūpa || dīpa || annasaṃkalpaṇaṃvu sarvve || maṇḍaladayake bhūrityādi saptaparjataṃ || oṃ madhumātā ṛtā || adyādi || viśve devādiṣu ānnasaṃkalpa || oṃ devasavitapra || | 4 |
atra gaṃdhādi || gogrāsa ādina khoḍaśa mātṛgaṇavuṃ pūjāyāye kemyālatapaṃ || āsana || puspa || āvāhanādi || puspaṃ vṛddhi sarvve || arghayāya sarvve || caṃdanādi jajñopavita puspa dhūpa dvīpa || phalapuspatāṃbola siddhirastu sarvve || maṇḍalayāya || stotra paṭhe || vaṃcitāsityādina sarvve || | 5 |
oṃ suprokṣa namasutyādi || śivo āpasaṃtu sarvva || oṃ puspekhulakṣmī lakṣmīrvvasati sarvve || viśveṣāndevānāṃ || dattamannamuda || pitarapakṣa || dattamadannamudaka || devajñādi sarvvadattamannamudaka || yeṣāmadhyati || aghorāsmana || | 6 |
p. 2a) navadevatasaṃtu || pūrvvamukhaṃ kṛtvā || asmatgotraṃṇo || oṃ dātāraṃṇo vivṛdhantā || etāṃ evāṃ āśikhasatu || svāhā vācīkṣevārccatāṃ || pitṛbhya śrocitāṃ 3 || dakṣiṇā || atra gaṃdhādiyāye || dusalaju rasādakṣināmaṭeni || tato vedārccanaṃ kṛtvā || mitaṃphaṃ pūjā || oṃ agnijyotitāḍacāpūjā || oṃ tvaṃ javiṣṭadā || yathā nimitena yajamānathaṃkāsaṃlāsālahe || evaṃ chanayāye || svānataṃnake || dipaloharakṣā || śagonanaṭvāye || sarabhyadikāvāye || cūḍākaraṇajurasā śikhāśa luṃ aṃgulicesyaṃtothe || caṃdanādisaguṇa āśīrvvādaṇaṃ || manojyotipratiṣṭhā || dakṣiṇā || vācanalaṃghanahāye || thaṃṭkādi ādina sarvvajanaṃ || oṃ svastina indro || | 7 |
p. 2b) caṃdanādi āśīrvādaṇaṃ || manojyotipratiṣṭhā || gogrāsādi viśajanaṃ || oṃ devāgātumido || pūjāchoya || ṣoḍasamātṛgaṇamacoṃśva sidhra svānaviye || sephaṃ ārathi || māsaghiḍi || sūryasākṣithāya || lāsāvathaṃtahe duṃsalajānake || iti javodakavidhi samāpta || | 8 |
oṃ namo brahmane nama || | 9 |
atha garbhādhāna guṃ strīyāpuspavatyā caturhādūrdhaṃ guṃ snāpayet || vadhu ādityamasocakaṃ cyāhnukohnu suṇḍaṃ moṇḍahluyake || toyu vastranatiyake || javodakayāya thaṃkādisyaṃ || kusaṇḍikarmmayāya puruṣana || yathā yathāvidhimaṃtreṇa || brahmā kalaśārccaṇaṃ || oṃ tatvājāmityādi || dvārapūjā || dhyāna || pīnapītaṃ caturbbāhuṃ brahmāṇaṃ carāṇanaṃ haṃsayānaṃ ca vibhrānaṃ daṇḍākṣaḥ sukkamaṃdaluṃ || oṃ brahmane nama || | 10 |
p. 3a) oṃ prajāpataye nama || oṃ caturānanāya nama || oṃ haṃsāsnāya nama || oṃ brahmajajñānapratha || oṃ brahmanaspate || oṃ brāhmanāsapi || oṃ dhāmachadagni || āvāhanādi aṣṭakalasapūjā || dharāya 2 || oṃ juṃ jatamana uta || dhurāya 2 || oṃ idaṃ viṣṇuvi || somāya 2 || oṃ irāvati dhenu || aṭbhyo 2 || oṃ devaśrutaude || anilāya 2 || viṣṇorṇukaṃ vā || analāya 2 || oṃ divo vā viṣṇu || pratyuṣāya 2 || oṃ pratadviṣṇusta || prabhāsāya 2 || oṃ viṣṇorarāṭa || | 11 |
śagonapūjāvidhithyeṃ || oṃ ākṛṣṇetyādi || oṃ trātāramiṃdra || oṃ aśvastheyotyādi || māsanakṣatra || balipūjā || gaṇapati || gogrāsa || komālipūjā || oṃ asmākamindra || oṃ samita guṁ sa || oṃ śrīścate lakṣmī || catusvasti paṭhet || oṃ dhurasi || | 12 |
p. 3b) oṃ tejosi || oṃ yāphalanī || oṃ annapate || oṃ manojyoti || jāpa || stuti || | 13 |
artha padāsādhanaṃ kṛtvā || caruthuyavidhitheṃ vedana || meyānāma || mārutāgnaye svāhā || ghṛtāhuti || tilāhuti || kalasapratiṣṭhā || saṃkṣāhuti || vadhukāpaḍanapoyakaṃkotāhe svastikasavaṃsocakaṃte || puruṣaṇa nṛvaṃchanayāya || kaleśa viśarjana || vadhu aṣṭakalasana snānayācake || phala pallavasahitena || oṃ juṃ janetyādi 8 || navuna luṃsiṃpācake || caṃdramaṇḍalahlāye || meva laṃṣanamoḍahluyake || paṃcagavyaviye || antravastranatiyake || koṇarasalaṃṣate arghayācake || oṃ ādityaṃ garbhapayasā samaṃddhi sahaśrasya pratimāṃ viśvarūpaṃ parivṛddhiharasāmābhimaśuṃsthāḥ satāyuṣaṃ kṛṇuhicīyamānā || totraṃ paṭhet puruṣaṇa sūuryastaṃ || koṇarasacogvalaṃṣanahāyake || lāsālayane jajñasiṃhāsanayāyaṃ vi | 14 |
p. 4a) nate vadhu || kusanathiyāva sodharape tritatvana || pādanaśiraṇaṃ śiraṇapādaṇaṃ arghapātra laṃghanahāye || garbhasodhanaṃ kṛtvā || oṃ abhimṛtaṃ nabhinamate || oṃ pūṣāgaṃ prasavitve meda dhātu rudraḥ kalpayātīti lalāsaguṃ tvaṣṭārūpānitya gūṁ sṛjantattejo vaiśvānaro dadyāt || oṃ retomūtraṃ vijahāti yoniṃ praviśayati diṃdriyama | garbhājarāyunā vṛta ulbaṃ jahāti janmanā || oṃ garbhanddhehi śinīvālā garbhaṃ dhehi pṛthuṣṇuke | garbhante aśvinau devāvādhattāmpuskarasujau || metaṃ phaṃ ādinaṭvāya || siṃdhra laṃ uviya || oṃ vasopavitra || vidhitheṃ saṃpyāya || siṃdharachāya || caṃdanādi saguṇa āśīrvvādaṇaṃ || hṛdayālaṃbhanaṃ || oṃ yattesusāme hṛdayaṃ divi caṃdramasiśritaṃ | vedāhantanmāntadvidyābhyaśyemaśaradaḥ śataṃjīvema śaradaḥ sata *? śṛṇuyā mayāmasaradaḥ satamiti || āhutiviye || oṃ garbho asyoṣadhīnāṅgarbho vanaspatināṃ | garbho viśvasya bhūtasyāgne garbho apāmasi svāhā || āhuti pratiṣṭhā || oṃ manojyoti || | 15 |
p. 4b) lāsālāvathaṃtāyene śubhalagnena caruprāsanaṃ || svastivācana paṭhet || puna yajña sthānaṃ upavisya || brāhmaṇa pūjā || śāntika annasaṃkalpamamāra|| dyauḥ śānti || puṣṭika | tryamba || java dhānya lājā pūrṇā || āsaṃsā || āśīrvvāda || agnivisarjana || abhiseṣa || āśīrvvāda || sephaṃ ārathi || kumārī darśana || sūryasākṣithāya || somaṃḍheviya || iti garbhādhānakriyā samāptaṃ || | 16 |
atha puṃśravana karmma kuryāt || śubhadivase ṣaṣṭhamāse kṛtvā || vadhusnānayā ovacone || yodakayāya thaṃkādisyaṃ || raktaprakāra chatrapatākādina kumārapoyātaṃ || dvārasakumārapoṃ laṃsoyathaṃkādisyaṃ || mālakokipiṃkāya || luṃ garbhayāṅāva yosocakaṃ brāhmaṇasyaṃ thāparape || yāṃvinaṃ raktavastra sagvana || ye vinaṃ bali 5 || hṅavane balicchi 1 || hṅavanaṃ luḍu *? vāpini 6 || ḍukelivane 7 || sūryārgha || gāyatrī nyāsa || arghapātrapūjā || ātmapūjā || oṃ tatvājāmi || oṃ devasyatvā || oṃ gaṇānātvā || | 17 |
p. 5a) oṃ bṛhaspate || oṃ catvārī śṛṃgā || oṃ dvāro devī || oṃ hiraṇyagarbha || oṃ sapta ṛṣaya || oṃ brahmayajñāna || oṃ viṣṇorarāṭa || oṃ nama saṃbhavāya || oṃ ājighrakalasaṃ || oṃ jatrapānāsaṃ || kumāla kalasa || oṃ ākṛṣṇetyādi || oṃ trātāramiṃdratyādi || oṃ asvasthevātya oṃ arddhamāsā || oṃ agne pakṣati || sagonavastrapūjā || oṃ dadhikrāpno || oṃ dīrghāyustvā || oṃ tvaṃjaviṣṭadā || oṃ yāphalanā || oṃ vasopavitra || balipūjā || oṃ ganāṇāṃtvā || pūrvva || oṃ jātavedase || dakṣiṇa || oṃ imā rudrā || paścime || oṃ ghṛtaṃ ghṛtapāvāna || uttara || oṃ namo vabhrūsāya || madhye || * * *? || oṃ viśvata cakṣu || agre bali || tvake || oṃ dīrghāyustvā || oṃ asmākamiṃdra || oṃ bṛhaspatechadirasi || chatra || oṃ samita *? sa || hnasakana || oṃ śrīśvate lakṣmī || siṃdharamuṃḍa || catu svasti || oṃ dhūrasi || oṃ tejosi || oṃ jāphalanī || oṃ annapate || | 18 |
p. 6b) oṃ manojotipratiṣṭhā || jāpa stotra || atra gaṃdhādi || ete brāhmaṇena pūjana || brāhmanapūjā || thaṃkādisyaṃ || brāhmanena svastivācanādi paṭhet || vadhulāsāle puruṣena || vadhu svastikāsane sthitvā pūrvvamukhaṃ || nṛvaṃchana || arghapātra laṃghanahāyake || svānataṃnake || dyau śāti svānaviye || mataṃ phaṃ || tāḍacā || sagona nadvāya || raktavastraviye || candanādi āśīrvvāda || puruṣanaviye || | 19 |
kumārakalasapūjāyāye || puruṣa strī sahayāṅanapūjā || strī javasa tasyaṃ || adyādi sūryārgha kṛtvā || nyāsaṃ kṛtvā || arghapātrapūjā || ātmapūjā || raktacaṃdanādi || oṃ tatvājāmi || oṃ devasya tvā || oṃ gaṇānāṃtvā || oṃ bṛhaspate || oṃ catvāri śṛgā || oṃ dvāro devī || oṃ asmākamiṃdra || oṃ bṛhaspate chedirasi || oṃ ketukarṇaṃ na || oṃ jatravānāsaṃ || tataḥ pūjanaṃ || | 20 |
oṃ ādhārasaktaya nama || anaṃttasnāya 2 || | 21 |
p. 7a) padmāsanāya 2 || keśarāsarāya 2 || karṇikāya mayūrāsnāya 2 || kumārāya nama || dhyāna oṃ siṣiyāna sthitaṃ raktaṃ dvibhujaṃ rakta vāsasaṃ | kumāraṃ ciṃtayeddevaṃ śaktihastaṃ varapradaṃ || | 22 |
oṃ skaṃdāya nama || bālarūpine nama || vatukāya nama || raktavarṇāya nama || śaktihastāya 2 || khaḍānanāya nama || oṃ jadakraṃda prathamaṃ || oṃ syāmā? pṛthivi || oṃ agnimurddhā || oṃ āmidrairiṃdrahari || oṃ vaśuśca mevasa || oṃ jatravānāsaṃpati || | 23 |
oṃ gajakarṇāya grahādhipataye 2 | pūrvva oṃ kurkuṇaya mayūrādhipataye 2 || dakṣi || oṃ ghaṇṭhakarṇāya kalasādhipataye 2 || pa || oṃ laṃbodarāya sālmalādhipataye 2 | u || oṃ kumārāya mayūrādhipataye 2 || madhye || kekāya puruṣa strī saha || oṃ dīrghāyustvā kejone || oṃ jāphalanījā || phalasahitaṃ kethaṃne || oṃ oṣadhetrāya || svastivācanaṃ | 24 |
p. 7b) paṭhet || raktacaṃdana || oṃ jadadyaka || rakta yajñopavita || raktapuspa || oṃ yatrapānā || oṃ samita guṃ saṃ || oṃ śrīścate lakṣmī || oṃ asmākamiṃdra || oṃ bṛhaspate chahirasi || catu svasti paṭhet oṃ dhurasi || oṃ tejosi || oṃ jāphalana 1 || oṃ tavavāyuvṛha || guḍauḍana naivedyaṃ || oṃ annapatena || anna || oṃ manojuti || pratiṣṭhā || jāpa || stotra || oṃ yayatu kanaka daṇḍaṃ nirmmalaṃ śaktihastaṃ gagaṇatala vicāre yasya kīrttimayūraḥ sakalabhūvaṇanāthaṃ devadevaṃ kumāraṃ saravanabhuva gaṃgā kārttikomāra jihvā || namastasmai kumārāya skandaśaktidharāya ca || bālāya śikhirūpāya grahādhipa namostute || | 25 |
pāpohaṃtyadi || maṇḍalaṅoya || ācamanaṃ || caṃdanādi puspaṃ thavataṃ || svasthānagrahapīḍā vināsayet || raktavidhi kumāra kalasapūjā || raktavastrakoṇaya || śuklavastraṇatiya || | 26 |
atha puṃśravanaṃ kuryāt || bahusiṃco || | 27 |
p. 8a) kuśakaṇṭhakaṃ gṛhītvā || pṛthaka pṛthak naneye śucilaṃṣana || gomaya maṇḍalasa lohomaṃte || puruṣananeye || oṣadhījurāṃ || kumālaghaṃ hṅavaneneye || bahusiṃconeyā dakṣiṇadisasate || kusahānayā uttaradisasate || loho mādete toyukā paḍaśa poḍaceya putrakāmanāyaṃ "napūjāyāya || gāyatrī maṃtreṇa sodhana || puruṣaṇa || dakṣiṇa poṭala 1 sa || oṃ dhāmacchadagnirindro brahmādevo bṛhaspati || sacetaso viśve devāyajñaṃ prāvaṃtunaḥ śubhe || uttarapoṭala 1 sa || oṃ brahmaṇaspate || bījahāniti ciṃtayet || bela anukramena hnāsesathaṃne || puruṣana brāhmaṇena svastivācana paṭhet || javahnāsasa bahusiṃthaṃne || oṃ hiraṇyagarbha avahnāsasakusahāthaṃne || oṃ adyasaṃbhṛtapṛ garbha sathiye maṃtrarakṣā || | 28 |
oṃ suparṇosi garutmā || oṃ svastina indro puṃśravana || oṃ manojoti || pratiṣṭhā || thaṃkādisyaṃ laṃghadhārayāya || | 29 |
p. 8b) annasaṃkalpa || dakṣinā kumāraghaṃyāduthaṃne brāhmaṇanaṃ ādinaviye || | 30 |
Showing 1 to 30 of 272 entries