Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ namaḥ śrīmahāgaṇapataye namaḥ || oṃ śrīgurubhyo namaḥ || | 2 |
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ || tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || akathyamaśrutaṃ tatvaṃ vāṅmanotīta gocaram || tattattvaṃ yena saṃprāptaṃ tasmai śrīgurave namaḥ || ajñānāndhasya lokasya jñānāñjanaśalākayā || cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ || jñānaśaktisamāyuktaṃ tatvamālāvibhūṣitam || bhukti mukti pradātāraṃ guruṃ vande yathāśivam || guruśca gurutaraścaiva ye cānye guru bhrātaraḥ || anyepi kramikaśreṣṭhā viśuddhāntānnamāmyaham || gururbrahmā gururviṣṇurgururdevo maheśvaraḥ || gururdevo jagatsarvaṃ tasmai śrīgurave namaḥ || ājñā prasādaṃ kuru me (svāmin) siddhohaṃ tvat prasādataḥ || nāmasaṅgrahaṇaṃ kṛtvā āśīrvādaṃ dadasva me || akhaṇḍamaṇḍalākāraṃ dyotayantannabhastalam || acalaṃ tatsamākhyātamacaledaṃ pratiṣṭhitam || anādi ghorasaṃsāra vyādhināśaika hetave || namaḥ śrīnātha vaidyāya jñānauṣadhi vidhāyine || | 3 |
atha garuḍāgrajodaya velāyāṃ samutthāyopaviśya || nija śirasi sahasrāra kamala karṇikāyām || | 4 |
p .1b) śitaṃ śūtpalasaṃkāśaṃ śaraccandranibhānanam || praphullendī varākāra netradvayavirājitam || maṃdasmitaṃ śuklāmbaradharaṃ śuklagandhānulepanam || śuklamālā laṅkṛtorasthalaṃ varadābhayālaṅkṛta bhujadvaya virājitam || vāmāṅka gatayā svaśaktyā raktotpaladhāriṇyā dakṣiṇenāliṅgita vigraham || jñānāravindamakarandānanditamānasam || | 5 |
nijaguruṃ dhyātvā amukānandanātha amukaśaktyāmbā yugma śrī pādukāṃ pūjayāmi || | 6 |
iti mānasairgandhākṣata kusumairabhyarcya || namaskṛtya || stutvā nityakarma karaṇārthamanujñāṃ prārthya śrīguruṃ viṣṇu sthāne visṛjyāvaśyakārthaṃ vilasati japāt || || | 7 |
iti gurudhyāna paddhatiḥ prathamaḥ || | 8 |
bahirgatvā || dakṣiṇābhimukho bhūtvā || uttarābhimukho vā || dakṣiṇa hastena mukhaṃ rudhya maunī bhūtvā || mala mūtrāṇī visṛjya utthāya uṣaraṃ bhūmermṛttikāmādāya jala samīpaṃ gatvā śaucamācaret || ekāliṅge gude pañcadaśa vāma kare tathā || ubhayoḥ sapta | 9 |
p. 2a) dātavyaṃ mṛtti śaucaṃ vidhiyate || evaṃ śaucaṃ kṛtvā || hastau pādau prakṣyālya || jalena mukhaṃ śodhanaṅkṛtvā || dantakāṣṭhaṃ kuryāt || apāmārga udumbara khadira jambūka kaṇṭaki tiktakaṣāya kaṭuka vṛkṣāṇāṃ śākhāmādāya dvādaśāṅgula pramāṇaṃ khaṇḍayitvā dantakāṣṭamācaret || niṣiddham || āmāvāsyā aṣṭamī caturdaśī ṣaṣṭhī pratipadā ekādaśī eṣu dineṣu dantakāṣṭhaṃ na kuryāt || punarjalamādāya saptavāra mukha gaṇḍūṣaṇaṃ kuryāt || hastau pādau prakṣālya || ācamya || oṃ vaṁ varuṇāya jalādhipatate mama vākkāya karmapāpāni saṃhara 2 oṃ hrīṁ phaṭ svāhā || evaṃ mantraṃ paṭhitvā saptavāraṃ snānaṃ kuryāt || punargaṅgā mṛttikāmādāya || mantraṃ paṭhitvā || | 10 |
viṣṇukrānte rathakrānte aśvakrānte vasundhare || manasā cintitaṃ pāpaṃ yanmayā duṣkṛtaṃ kṛtam || mantra snānaṃ kṛtvā || | 11 |
vastraṃ paridhāya candanākṣata sindūreṇa gurusmṛtiṃ kṛtvā svaśirasi nikṣipya lalāṭe tilakaṃ kuryāt || punaḥ śuddhasthāne nadītīre devālaye gṛhe vā | 12 |
p. 2b) manasi rucisthāne gomayena lepayitvā || kṛṣṇājina vyāghracarma raktakaṃbala paṭṭikā vā yathāsaṃbhavaṃ āsanaṃ saṅkalpya || pūrvābhimukho bhūtvā || padmāsane upaviśya || mūla bandhanaṃ kṛtvā || bhrūmadhyamavalokya prāṇāyāmaṃ kuryāt || oṃ yamiti vāyubījena ṣoḍaśavāraṃ vāmanāsāpuṭenasedayitvā || dehaṃ śoṣayet || oṃ ramiti vahnibījena catuḥṣaṣṭhivāraṃ suṣmaṇā kuṃbhayitvā dehaṃ ṭāhayet || oṃ vamiti amṛtabījena varṣaṇā lalāṭasthena dvātriṃśadvāraṃ dakṣiṇanāsāpuṭena recayet || oṃ laṁmiti pṛthivī bījena śarīraṃ saṃghaṭṭayitvā devatā rūpamātmānaṃ dhyātvā iti bhūtasiddhiḥ || | 13 |
brahmā tu pūrako jñeyaḥ kuṃbhako viṣṇurucyate || recakastu tathā jñeyaḥ kṣarākṣara paraṃ śivaḥ || | 14 |
anena prakāreṇa bhūtaśuddhiṃ kṛtvā || oṃ śrīgurubhyo namaḥ || oṃ śrīparamagurubhyo namaḥ || oṃ parameṣṭhi gurubhyo namaḥ || oṃ śrī parāpara gurubhyo namaḥ || aiṁ hrīṁ śrīṁ tejānandanātha śrī pādukāṃ pūjayāmi || oṃ hrīṁ sahasrakiraṇāya sūryāya mama | 15 |
p. 3a) ātmānaṃ rakṣa 2 svāhā || ātmarakṣā mantraḥ || oṃ hrāṁ sūryāya a"nguṣṭābhyāṃ namaḥ || oṃ hrīṁ tejodhipataye tarjanībhyāṃ namaḥ || oṃ hrūṁ bhāskarāya madhyamābhyāṃ namaḥ || oṃ hraiṃ dinakarāya anāmikābhyāṃ namaḥ || oṃ hrauṁ tapanāya kaniṣṭhikābhyāṃ namaḥ || oṃ hraḥ tamo vairiṇe karatala kara pṛṣṭābhyāṃ namaḥ || oṃ hrāṁ caṇḍaraśmaye hṛdayāya namaḥ || oṃ hrīṁ varreṇyāya śirase svāhā || oṃ hrūṁ bhagavate śikhāyai vauṣaṭ || oṃ hraiṁ prakāśāya kavacāya hūm || oṃ hrauṁ padmahastāya netratrayāya vaṣaṭ || oṃ hraḥ ekacakrāya astrāya phaṭ || punaḥ caturasramaṇḍalaṃ kṛtvā || madhye trikoṇa ṣaṭkoṇa vṛttaṃ kṛtvā || gandhapuṣpākṣata sahitaṃ oṃ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣaṁ ādhāraśakti agnimaṇḍalāya daśakalātmane namaḥ || iti ādhāra pūjā || | 16 |
tatastāmrapātramādāya || gandhapuṣpākṣata sahitaṃ oṃ kaṁ khaṁ gaṁ ghaṁ "naṁ caṁ chaṁ jaṁ jhaṁ ñaṁ ṭaṁ ṭhaṁ sūryamaṇaḍalāya dvādaśakalātmane arghapātrāya namaḥ || tatorghaṃ pūrayitvā || gandhapuṣpākṣata sahitaṃ | 17 |
p. 3b) oṃ aṁ āṁ iṁ īṁ uṁ ūṁ ṛṁ ṝṁ ḷṁ ḹṁ eṁ aiṁ oṁ auṁ aṁ aḥ maṁ somamaṇḍalāya ṣoḍaśakalātmane namaḥ || tasyopari trikoṇaṃ vinyasya || tataḥ padmamudrā śaṃkhamudrā dhenumudrā āvāhanādimudrāṃ pradarśya || tato mūlamantreṇa saptavāraṃ gandhapuṣpākṣata sahitaṃ pūjayet || | 18 |
atha maṇḍalārcana sindūreṇa trikoṇaṃ dvādaśadalaṃ caturasramaṇḍalaṃ kṛtvā || trikoṇamadhye oṃ hrāṁ hrīṁ hrūṁ hreṁ hroṁ hraḥ sūryāya sahasra kiraṇāya bodhaśakti sahitāya āgaccha 2 viśa 2 arghopacārāṇi gṛhṇa 2 hūṁ 3 phaṭ 3 svāhā || | 19 |
dhyānam || raktavarṇadvibhujaṃ ca raktapadmopari sthitam | padmadvaya dharandeyaṃ prabhāmaṇḍalarūpiṇam || | 20 |
tato dvādaśadala pūjā || | 21 |
oṃ hrīṁ śrīṁ sūryāya namaḥ 3 || tejodhipataye namaḥ 3 || bhāskarāya namaḥ 3 || dinakarāya namaḥ 3 || tapanāya namaḥ 3 || tamo vairiṇe namaḥ 3 || caṇḍaraśmaye namaḥ 3 || vareṇyāya namaḥ 3 || bhagavate namaḥ 3 || prakāśāya namaḥ 3 || padmahastāya namaḥ 3 || thaṁ sakra cakrāya namaḥ 3 || aṁ aruṇāya bodharūpāya jagadgurave maṇḍale | 22 |
p. 4a) sānnidhyaṃ kuru 2 svāhā || oṃ 2 indrāya sahasrākṣāya vajrahastāya airāvata vāhanāya pītavarṇāya indrāṇī śakti sahitāya āgaccha 2 arghopacārāṇi gṛhṇa 2 svāhā || oṃ 2 agnaye havyavāhanāya śakti sahitāya saptajihvāya raktavarṇāya || oṃ 2 yamāya mahiṣavāhanāya kāladaṇḍahastāya ugraśakti sahitāya prāṇāntakāya dharmarājāya || oṃ 2 nair-ṛtyāya pretavāhanāya khaḍgahastāya asurādhipataye kālaśakti sahitāya || oṃ 2 varuṇāya jalādhipataye makaravāhanāya pāśahastāya prāṇaśakti sahitāya || oṃ yāṁ vāyavye prāṇādhipataye sāraṅgavāhanāya haritavarṇāya dhvajahastāya caṇḍaśakti sahitāya || oṃ kūṁ kuberāya somādhipataye hayavāhanāya ratnaṃ hastāya caṇḍaśakti apsaraḥ sahitāya || oṃ 2 īśānāya vṛṣabhavāhanāya triśūlahastāya śvetavarṇāya gaurī sahitāya || madhye || oṃ hrīṁ śrīṁ brahmaṇe kamalāsanāya caturmukhāya gāyatrī śaktisahitāya akṣamālā pustakahastāya asminmaṇḍalamadhye | 23 |
p. 4b) arghopacārāṇi gṛhṇa 2 svāhā 3 || viṣṇave garuḍāsanāya śaṃkhacakrahastāya lakṣmī sahitāya 3 || īśvarāya pretavāhanāya triśūla śaṃkhahastāya lakṣmī sahitāya ardhanārī sahitāya || evaṃ sa parivāraṃ sa vāhanaṃ sāyudhaṃ samudraṃ sarvopacāraiḥ pūjitāstuṣṭāḥ santu || asminmaṇḍale gandha puṣpa dhūpa dīpa naivedya ṣoḍasopacārāṇi naivedyāni || mūlamantreṇa aṣṭottaraśataṃ japaṃ kṛtvā parameśvara vāmabhāge caturasra maṇḍalaṃ kṛtvā || madhye trikoṇaṃ saṃsthāpya || kṣāṁ kṣetrādhipataye namaḥ || iti puṣpaṃ datvā || arghapātramādāya dhūpena śuddhiṃ kṛtvā || baliṃ dadyāt || oṃ hrīṁ śrāṁ vaṁ vaṭukāya baliṃ gṛhṇa 2 svāhā || 3 || kṣāṁ kṣetrapālāya baliṃ gṛhṇa 2 svāhā 3 yāṁ yoginībhyo baliṃ gṛhṇa 2 svāhā || iti sūrya pūjā || || | 24 |
atha heramba pūjā || yadā yadā samārabhenmantraṃ nyāsantadā tadā || kurvīta karakāyeṣṭaṃ mantrī mantrārtha siddhaye || | 25 |
oṃ gaḥ astrāya phaṭ || hastatalopari āsanam || oṃ gūṁ heraṃbāsanāya namaḥ || oṃ | 26 |
p. 5a) gūṁ heraṃba mūrttaye namaḥ || oṃ heraṃvāya namaḥ || añjaliḥ || oṃ gāṁ hṛdayāya namaḥ || oṃ gīṁ śirase svāhā || oṃ gūṁ śikhāyai vaṣaṭ || oṃ gaiṃ kavacāya hūm || oṃ gauṁ netratrayāya vauṣaṭ || oṃ gaḥ astrāya phaṭ 4 || iti karā"nga nyāsaḥ || | 27 |
atha dhyānam || siṃhoparisthitaṃ devaṃ pañcavaktraṃ gajānanam || daśabāhuṃ trinetraṃ ca jāṃbūnada samaprabham || prasādābhaya dātāraṃ pātramodaka pūritam || dantaṃ saṅgṛhya hastena vipradane vasu prabham || karakaṃ cākṣasūtrañca paraśumadagrahaṃ tathā || pāśāṃkuśadharaṃ devaṃ laṃbodara dharaṃ śubham || | 28 |
atha maṃtraḥ oṃ hāṁ namaḥ || oṃ hāṁ sarvavighnādhipāla sarvasiddhi pradātṛ sarvavighna praśamanāya || ehyehi bhagavan sarvasāra svāhāṃ staṃbha sastaṃ bhaga hrīṁ hūṁ yāṁ namaḥ svāhā || āvāhanādi mudrā darśayet || | 29 |
atha arghapātra pūjā || trikoṇa ṣaṭkoṇa vṛtta caturasram || tataścaturasta madhye ādhāraṃ pratiṣṭhāpya || oṃ hrīṁ śrīṁ ādhāraśaktaye agnimaṇḍalāya daśakalātmane namaḥ || tataḥ pātraṃ pratiṣṭhāpya || 3 || sūrya maṇḍalāya | 30 |
Showing 1 to 30 of 267 entries