Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) | 2 |
avadhūtopaniṣat | 3 |
saha nāvavatu - iti śāntiḥ | 4 |
avadhūtajijñāsā | 5 |
atha ha sāṅkṛtirbhagavantamavadhūtaṃ dattātreyaṃ parisametya prapaccha bhagavan ko'vadhūtastasya kā sthitiḥ kiṃ lakṣma kiṃ saṃsaraṇamiti | taṃ hovāca bhagavo tattātreyaḥ paramakāruṇikaḥ || 1 || | 6 |
gauṇamukhyāvadhūtālihṛdayāmbujavarti yat | tat traipadabrahmatattvaṃ svamātramavaśiṣyate || | 7 |
iha khalu kṛṣṇayajurvedapravibhakteyamavadhūtopaniṣat avadhūtacaryāprakaṭanavyagrā niṣpratiyogikabrahmamātraparyavasannā vijṛmbhate | asyāḥ saṃkṣepato vivaraṇamārabhyate | sāṅkṛtidattātreyapraśnaprativacanarūpeyamākhyāyikā vidyāstutyarthā | ākhyāyikāmavatārayati - atheti | kimiti - bhagavanniti | sāṅkṛtipraśnottaraṃ bhagavānāha - tamiti | bhagava ityatra bhava iti pāṭhasvīkāre bhavatīti bhavo bhagavān iti vyutpattiḥ || 1 || | 8 |
avadhūtaśabdasyākṣarārthaḥ | 9 |
akṣaratvādvareṇyatvāddhūtasaṃsārabandhanāt | tattvamasyādilakṣyatvādavadhūta itīryate || 2 || | 10 |
p. 2) | 11 |
avadhūta ityakṣarārthamāha - akṣara iti || 2 || | 12 |
gauṇāvadhūtacaryā | 13 |
yo vilaṅghyāśramān varṇānātmanyeva sthitaḥ sadā | ativarṇāśramī yogī avadhūtaḥ sa kathyate || 3 || | 14 |
mukhyāvadhūtaḥ paramātmetyuktvā svātiriktanivṛttipradhānagauṇāvadhūtacaryāmāha - ya iti || 3 || | 15 |
priyādivṛtteḥ pakṣitvena varṇanam | 16 |
tasya priyaṃ śiraḥ kṛtvā modo dakṣiṇapakṣakaḥ | pramoda uttaraḥ pakṣa ānando goṣpadāyate [u, u 1. goṣpadākṛti] || 4 || | 17 |
govālasadṛśaṃ śīrṣe nāpi madhye na cāpyadhaḥ | brahma pucchaṃ pratiṣṭheti pucchākāreṇa kārayet | evaṃ catuṣpadaṃ kṛtvā te yānti paramāṃ gatim || 5 || | 18 |
tatpriyādivṛttiṃ pakṣitvena varṇayati - tasyeti | yo'vadhūta iti khyātastasya sādhanasaṃpattijaṃ priyaṃ harṣaṃ śiraḥ kṛtvā samāhitāvasthāyāṃ yo harṣaḥ sa modo dakṣiṇapakṣatvena cintyaḥ | akhaṇḍākāravṛttijaḥ pramoda uttarapakṣatvena dhyeyaḥ | nirvikalpasamādhijo ya ānandaḥ sa ātmā sa eva goṣpadāyate priyamodapramodānandarūpeṇa caturdhā bhidyate || tatra śīrṣe sādhanasaṃpattijaharṣe svātmabuddhiṃ na kuryāt | na cāpyadhaḥ dakṣiṇottarapakṣopame samāhitacittākhaṇḍākāravṛttirūpe mode pramode ca svātmabuddhiṃ na kuryāt | tathā madhye'pi nirvikalpakasamādhijānande svātmadhiyaṃ tyajet | tathā cedātmadhīḥ kutra kāryetyatra yadgovālasadṛśaṃ kiṃcidavaśiṣṭaṃ | 19 |
p. 3) | 20 |
tadbrahma pucchaṃ pratiṣṭheti pucchākāreṇa kārayet | yatpriyādyavayavakalpanādhikaraṇaṃ tadgataheyāṃśāpāye yadavaśiṣyate tanniradhikaraṇaṃ niṣpratiyogikabrahmamātraṃ svāvaśeṣadhiyā dhyāyedityarthaḥ | evamekaṃ caturdhā vibhajya punastadāropāpavādādhikaraṇaṃ niradhikaraṇaṃ brahma svamātramiti ye jānanti te tajjñānasamakālaṃ tanmātrāvaśeṣalakṣaṇāṃ paramāṃ gatiṃ videhamuktiṃ yānti videhamuktā bhavantītyarthaḥ || 4-5 || | 21 |
jñānasya utkarṣaḥ | 22 |
na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ || 6 || | 23 |
karmādibhirapi kaivalyamāptuṃ śakyate kiṃ k~jānenetyata āha - neti | karmaṇā badhyate jantuḥ kiṃ prajayā kariṣyāmaḥ mā gṛdhaḥ kasya ciddhanam iti ca śrutyanurodhena brahmātirekeṇāpahnotavyaiḥ karmaprajādhanaiḥ ke'pyamṛtatvaṃ nānaśuḥ | kiṃtvetatsarvatyāgena brahmātiriktaṃ neti svātiriktasāmānyasaṃnyāsena samyag jñānātmanā amṛtatvaṃ videhakaivalyamānaśuḥ prāpnuyurityarthaḥ || 6 || | 24 |
avadhūtacaryānukramaṇam | 25 |
svairaṃ svairaviharaṇaṃ tatsaṃsaraṇam | sāmbarā vā digambarā vā | na teṣāṃ dharmādharmau na medhyāmedhyau | sadā sāṃgrahaṇyeṣṭyāśvamedhamantaryāgaṃ yajate | sa mahāmakho mahāyogaḥ || 7 || | 26 |
avadhūtacaryāmanukrāmati - svairamiti | śrutismṛtiśiṣṭācārāvirodhena svacchandaṃ svairaṃ svairaviharaṇaṃ tatsaṃsaraṇaṃ yadṛcchayāgatabhikṣādidehadhāraṇamātropayogiparigrahapūrvakaṃ svājñalokonmādanapravṛttinirāsakaṃ tatsaṃsaraṇamaṭanamityarthaḥ | kecana avadhūtacittamalāḥ santaḥ sāmbarā vā digambarā vā bhavanti | na teṣāṃ dharmādharmau vidyete pravṛttinivṛttihetusvājñānavairalyāt | tathā taddṛṣṭyā na medhyāmedhyau bhavataḥ kevalabrahmamātradṛṣṭitvāt | tādṛśaḥ kiṃ karotītyatrāha - | 27 |
p. 4) | 28 |
sadeti | brahmaiva sarvaṃ brahmātiriktaṃ na kiṃcidasti iti yayā samyagjñānavṛttyā gṛhyate sā saṃgrahaṇī saiva sāṃgrahaṇī | tayā sāṃgrahaṇyeṣṭyā juṣṭaṃ śvaḥ paraśvo vā svātiriktapaśumedhanaṃ viśasanamapahnavaṃ kartavyamityatra yadvilambanāsahaṃ tadevāśvamedhamantaryāgaṃ vidvān yajate sadā sarvāpahnavasiddhaṃ brahma niṣpratiyogikasvamātramiti tanmātratayā avatiṣṭhate || 7 || | 29 |
mahāvratam | 30 |
Showing 1 to 30 of 1,891 entries