Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
sanatkumāratantram | 2 |
prathamaḥ paṭalaḥ | 3 |
oṃ namo gaṇeśāya | 4 |
namaḥ kanaka - kiñjalka - pīta - nirmala - vāsase | | 5 |
mahābhuja - ripuskandha - ghṛṣṭacakrāya cakriṇe || 1 || | 6 |
vivikte bhuvane ramye siddhacāraṇasevite | | 7 |
sanatkumāraṃ natvā'tha papracchedaṃ pulastyakaḥ || 2 || | 8 |
kṛṣṇasya ca mahābāhormāhātmyaṃ vaktumarhasi | | 9 |
mantrarājaṃ yathānyāyaṃ prasādaṃ kuru suvrata || 3 || | 10 |
sanatkumāra uvāca | 11 |
śṛṇu rūpaṃ pravakṣmyāmi kṛṣṇasyārbhakakarmaṇaḥ | | 12 |
yasyā'haṃ vaśagā nityaṃ ravirudrāḥ savāsavāḥ || 4 || | 13 |
kiṃ vā te mahimā tasya vaktavyo dvijasattamaḥ | | 14 |
divi bhuvyantarikṣe ca viṣṇurityabhidhīyate || 5 || | 15 |
vidhānaṃ tasya vakṣyāmi yathātattvaṃ niśāmaya | | 16 |
ādau gurumukhāllabdhvā mantraṃ bhaktisamanvitaḥ || 6 || | 17 |
gurave dakṣiṇāṃ dattvā pūrvasevāṃ samācaret | | 18 |
dvijasantarpaṇaṃ kṛtvā prahṛṣṭenā'ntarātmanā || 7 || | 19 |
ādau naimittikaṃ kṛtvā sūryaṃ sampūjya bhaktitaḥ | | 20 |
devārcanaṃ tathā kṛtvā yāgaṃ kuryād dayānvitaḥ || 8 || | 21 |
girau nadyāṃ vane tīrthe goṣṭhe devālaye tathā | | 22 |
aśvatthe sāgarānte vā japet pratisahasrakam || 9 || | 23 |
śataṃ caivāṣṭakaṃ kṛtvā bhuktvā sthāneṣu buddhimān | | 24 |
ṣoḍaśenopacāreṇa saṃpūjya madhusūdanam || 10 || | 25 |
kāle dhyātvā yathānyāyaṃ naivedyaṃ ca nivedayet | | 26 |
viṣṇave hṛdayāhvānaṃ mantrarājaṃ niśāmaya || 11 || | 27 |
samāhitaḥ śucirbhūtvā bhaktimānuddharet budhaḥ | | 28 |
oṅkāraṃ pūrvamuddhṛtya trivāraṃ parameśvaram || 12 || | 29 |
yad yat kāmo bhavenmantrī mantrasyādau nivedayet | | 30 |
Showing 1 to 30 of 804 entries