Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
sarvajñānottaram transcript t0334 copied from d. 5550 of goṃṃḷ. madras p. 1) | 2 |
śrīgurubhyo namaḥ | 3 |
sarvajñānottaram | yogapādam || | 4 |
namaḥ śivāyaśaktyai ca vindave śāśvatāya ca | gurave ca gaṇeśāya kārtikeyāya dhīmate || 1 || | 5 |
ataḥ paraṃ pravakṣyāmi yogamantrakitastutam | śāntasya * * * * * * * * * * * * * || 2 || | 6 |
yuktāhāra vihārasya yuktaceṣṭasya karmasu | ukta svapnāvabodhasya tattvataḥ śṛṇu ṣaṇmukha || 3 || | 7 |
yodhyātāyaśca taddhyānaṃ tadvairyānna prayojanam | sarvāṇyetāni yo vetti sa yogaṃ yoktu marhati || 4 || | 8 |
ātmādhyātā matodhyānaṃ dhyeyaḥ sūkṣmo maheśvaraḥ | yatparā paramaiśvaryametaddhyāna prayojanam || 5 || | 9 |
mānāmānau samau kṛtvā sukhaduḥkhe same tathā | harṣaṃ bhayaṃ viṣādaṃ ca satyajan yogamabhyaset || 6 || | 10 |
śūnyāgāre maṭhe ramye devatāyatane śubhe | nadītīre viviktenta gṛhe ghoravanepi vā || 7 || | 11 |
pracchanne ca vivikte ca niśśabde janavarjite | yogadoṣa vinimukte nirvikalpe nirātape || 8 || | 12 |
snātvā śuci rūpaspṛśya praṇamya śirasā śivam | yogācāryānnamaskṛtya yogaṃ yuñjīta * * * || 9 || | 13 |
padmakaṃ svāstikaṃ nāpi upasthāpyāṃ jaliṃ tathā |? pīṭhārdhatardhacandraṃ vā karmato? bhadrameva vā || 10 || | 14 |
p. 2) | 15 |
āsanaṃ ruciraṃ vaddhvordhvakāyaḥ samaṃ śiraḥ | sarvasaṃgān parityajyātmasasthaṃ manoguha || 11 || | 16 |
na dantaiḥ saṃspṛśed dantān sṛkviṇyā ca na jihvayā | kiñcit kuñcita netrastu śivaṃ samyaktadoccaret || 12 || | 17 |
*? ya sa yati tatvāni tanmātrādyāni dehinām | punarvinaṃśikaścaivāstra yuktaṣṣaḍānana || 13 || | 18 |
na pṛthak hṛdayaṃ tasya na śiro na śikhāguha | varmāstra netrasahitaṃ tasmādeva pravartate || 14 || | 19 |
prāṇāpānau samau kṛtvā suṣumnāntara cāriṇau | tayorvṛttirnirudhyātmā śivaṃ dhyāyed vicakṣaṇaḥ || 15 || | 20 |
avinābhāvasaṃyukto jyotīrūpaṃ sunirmalam | susūkṣmaṃ vyāpakaṃ nityaṃ nirvikalpaṃ sadā budhaḥ || 16 || | 21 |
uttamā madhyamā mandāssaṃsargāstrividhāḥ smṛtāḥ | prāṇāyāmāṃśca tān kuryāt pūrakumbhaka recakān || 17 || | 22 |
prāṇāyāmairdaheddoṣān dhāraṇābhidistutam | prāṇāyāmo bhavādeya pūrako dehapūrakaḥ || 18 || | 23 |
pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ | saṃpūrṇa kumbhavat tiṣṭhet prāṇāyāmassakumbhakaḥ || 19 || | 24 |
tatordhvaṃ recayed vāyuṃ mṛtu nicchvāsa saṃyutam | recakastveṣa vikhyātaḥ prāṇasaṃśayakārakaḥ || 20 || | 25 |
p. 3) | 26 |
prasāryacāgrahastaṃ tu jānuṃ kṛtvā pradakṣiṇam | cchoṭikā tato dadyānmanannaiṣṭā tvabhidhīyate || 21 || | 27 |
mātrā dvādaśa vijñeyāḥ pramāṇaṃ tālasaṃjñakam | tāladvādaśakaṃ jñeyaṃ prāṇāyāmastu ānyasam || 22 || | 28 |
madhyamaścatarviṃśa jyeṣṭha * * dviguṇo bhavet | ekaikāṃ vardhamātrāṃ pratyahaṃ yogavittamaḥ || 23 || | 29 |
natvareṇa vilambena krameṇaiva vivardhayet | prāṇāyāmottamoyatta dviguṇā dhāraṇā matā || 24 || | 30 |
Showing 1 to 30 of 1,599 entries