Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
srīgurave namaḥ | | 2 |
atha śrīsarvānandanāthakṛta-sarvollāsasya | 3 |
ullāsanirṇayaḥ || | 4 |
prakṛterlakṣaṇaṃ śāstrardevatāmūrtikalpanaṃ | ullāse prathame vakṣye nigamāgamalakṣaṇam || 1 || | 5 |
vakṣye'haṃ tantranāmāni dvitīyollāsakepi ca | tricatuḥpañcamolāse sṛṣṭyutpattiṃ vadāmyaham || 2 || | 6 |
ṣaṣṭhe sṛṣṭilayaṃ vakṣye saptame bhāvalakṣaṇam | ācārañcāṣṭame vakṣye kumāryā lakṣaṇaṃ vidhim || 3 || | 7 |
vakṣye'haṃ navamollāse bhāvādināmalakṣaṇam | daśame śrīgurordhyānamekādaśe'pi lakṣaṇam || 4 || | 8 |
dvādaśe vaiṣṇavācāraṃ tato bhaktiṃ trayodaśe | vakṣye caturdaśollāse bali-lakṣaṇamuttamam || 5 || | 9 |
aṣṭāṅgayogasaṃsiddhiṃ vaiṣṇavācārameva ca | vakṣye pañcadaśollāse śaivācāraṃ tathaiva ca || 6 || | 10 |
bibhāvau vīrapaśavorllakṣaṇaṃ pañcatattvakam | tattvasyaivānukalpañca tilakañcaiva ṣoḍaśe || 7 || | 11 |
ullāse saptadaśake yantrarājasya lakṣaṇam | śāktācārakramaṃ vakṣye vāmadakṣiṇabhedataḥ || 8 || | 12 |
nindakasya paśoścāpi aṣṭādaśe nirūpitam | lakṣaṇaṃ sādhakānāñca divyacakrasya lakṣaṇam || 9 || | 13 |
vīracakrakramaṃ vakṣye ullāse'pyūnaviṃśatau | cakrasthānamāsanañca cakramadhye praveśanam || 10 || | 14 |
vakṣye'haṃ devacakrasya lakṣaṇañcaiva viṃśatau | jātyabhedaṃ cakramadhye tathā dravyanirūpaṇam || 11 || | 15 |
(kh) | 16 |
guroḥ kṛpāprasādena taṃ vakṣye'pyekaviṃśatau | dvāviṃśatikollāse pātrādhārau ca lakṣaṇau || 12 || | 17 |
ādya-tattvasya-māhātmyaṃ vakṣye'haṃ trayoviṃśatau | dravyābhedaṃ śaktiśuddhiṃ caturviṃśatike'pi ca || 13 || | 18 |
pañcaviṃśatikollāse cādya-tattvasya śodhanam | ānandabhairavadhyānaṃ tathaivānandabhairavīm || 14 || | 19 |
ṣaḍviṃśatau pravakṣyāmi saṃkṣepe dravyaśodhanam | māṃsaṃ matsyañca mudrāñca lakṣaṇaṃ śodhanaṃ tathā || 15 || | 20 |
gurupādarajo dhyātvā vakṣye'haṃ saptaviṃśatau | vakṣye'haṃ lakṣaṇaṃ śakteraṣṭāviṃśatike'pi ca || 16 || | 21 |
ūnaviṃśadikollāse vakṣye'haṃ śaktiśodhanam | vidhānaṃ samvidā-pānamullāse triṃśadike'pi ca || 17 || | 22 |
śrīcakrasya ca pātrasya cādhārasya ca lakṣaṇam | ekatriṃśadikolāse vakṣye nānāprakārakam || 18 || | 23 |
sādhakasya ca pātrāṇi dvātriṃśati nirūpaṇam | vaṭukādivalistritriṃśadike parikīrtitaḥ || 19 || | 24 |
nyāsaṃ tarpaṇakaṃ karma catustriṃśati lakṣaṇam | pañcatriṃśadike vakṣye prāthanaṃ pātravandanam || 20 || | 25 |
ṣaṭtriṃśati mahollāse niyamaṃ pātralakṣaṇam | saptatriṃśadikollāse śrīgurordhyānalakṣaṇam || 21 || | 26 |
aṣṭaviṃśadikollāse madhudāna-pramāṇakam | ūnacatvāriṃśadīti pañcamasya vidhānakam || 22 || | 27 |
catvāriṃśadikollāse vakṣye krīḍādilakṣaṇam | ekacatvāriṃśadīti pañcamānāndalakṣaṇam || 23 || | 28 |
dvācatvāriṃśadīti sādhakānandalakṣaṇam | ānandaṃ navapātrasya tricatvāriṃśadīti ca || 24 || | 29 |
(g) | 30 |
Showing 1 to 30 of 2,946 entries