Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
ṣaṭcakranirṇaya | 1 |
atha ṣaṭcakranirṇayoyaṃ likhyate || | 2 |
oṃ ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣyaṃ vyomapañcakam | śarīraṃ yena jānanti na te yogyāḥ kulāgame || 1 || | 3 |
ā *? brahmabilaṃ cakraṃ sandantateṣva?vasthitam | yoganālaṃ samutpannaṃ trailokye sa carācare || 3 || | 4 |
brahmakaṃndādhāraṃ brahmakaṃ sukhaṃ dadātīti brahmakāndam || | 5 |
anyaśāstrābhiprāyaḥ || | 6 |
nāḍi tritayamuddiṣṭaṃ yatra līyetasaṃjñitam | tacca kandeti paryāyaṃ tacca brahmabilaṃ smṛtam || 3 || | 7 |
vāmadakṣiṇake nāḍyā viḍāpiṅgalasaṃjñake | | 8 |
folio 193 is missing but this seems to be a numbering mistake | 9 |
p. 194a) tayormadhye sthitā nāḍī suṣumṇā madhyamā smṛtā || 4 || | 10 |
viśrutā brahmanāḍīti brahmadarśayatissphuṭam | tasya *? labilaṃ kandaṃ nābhyūrdhvādhoṅgulaṃ smṛtam || 5 || | 11 |
tattrikoṇamiti jñeyaṃ vistarādaṅguli trayam | tasya madhye sthitā śaktiḥ pañcakāraṇabhakṣiṇī || 6 || | 12 |
saṅkocana prayogena prabuddhā bhavatīti sā | bhāvānābhāvagamyā sāprayātā parame pade || 7 || | 13 |
evaṃ jñātvā mahābhāge kandādhāre sthitiṃ kuru | tatra sthitvātmano rūpaṃ prākṛtaṃ tu parityajet || 8 || | 14 |
grāhayed bhāvanā yātaṃ *? hātsarvagataṃ śivam | yaṃ prāpya tarate pāraṃ ghorāt saṃsārasāgarāt || 9 || | 15 |
dvitīyaṃ nābhicakraṃ tu nāgakuṇḍalasannibham | kuṇḍalīkṛti vikhyātamudayāstagakāraṇam || 10 || | 16 |
anyaśāstrābhiprāyaḥ || | 17 |
nābhimadhye sthitā śaktiḥ prasuptabhujagākṛtiḥ | phaṇapañcakasaṃyuktā vāmāvartā trivartulā || 11 || | 18 |
pañcāśaṃdvijajananī praṇavākhyā trivāhagā | ūrdhvādhaḥ kramayogena yā śivāntaṃ śivolvanā || 12 || | 19 |
prabuddhā cāṇu vajjñeya * *? suptā kuṇḍalākṛtiḥ | tripañcāṅgulavistārāmitavarṇā kulāraṇī || 13 || | 20 |
tasya madhye yadā * *? saṃsthito hyekamānasaḥ | nānāvidhāni cihnāni paśyati svapnavat priye || 14 || | 21 |
tasmāt sarvaprayatnena bodhayet kuṇḍalākṛtim | p. 195a) tṛtīyaṃ hṛdaye cakraṃ ṣaṭtriṃśadvyāpakaṃ prabhum | | 22 |
padmarāgasamākāramādityasamatejasam || 16 || | 23 |
tṛtrodāharaṇam || | 24 |
nābhe ūrdhvaṃ vitaśrātu kaṇṭhadūrdhvaṃ ṣaḍaṅgulam | hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat || 17 || | 25 |
hṛccakramadhye kamalaṃ ṣoḍaśārāṅgulairyutam | aṣṭāṅgulapramāṇena lambamānamadhomukham || 18 || | 26 |
karṇikākesarairyuktaṃ haṃsasya padameva hi | tatrābhyāsagato yogī paśyatyātmānamātmanā || 19 || | 27 |
caturthaṃ kaṇḍacakraṃ tu nāḍīsaṅghaṭṭagocaram | saṅghataṃ sarvanāḍīnāṃ hṛdayaṃ tadudāhṛtam || 20 || | 28 |
p 195b) anyaśāstrābhiprāyaḥ || | 29 |
kaṇṭha rūpātkṣutpipāsā * * *? || | 30 |
Showing 1 to 30 of 136 entries