Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ śrīmahāgaṇapataye namaḥ | śrīrāmacaṃdrāya namaḥ | śrīkṛṣṇāya namaḥ | sarasvatyai namaḥ | śrīdakṣiṇamūrtigurave namaḥ | | 2 |
oṃ vedavedyamumākāṃtaṃ kramārābhyāmalaṃkṛtaṃ | naṃdīśa pramukhaissevyaṃ praṇamāmīṣṭasiddhaye || 1 || | 3 |
śaṃkaraṃ śaṃkarācāryaṃ vyāsaṃ nārāyaṇātmakaṃ | sarasvatīṃ ca brahmāṇaṃ praṇamāmi punaḥ punaḥ || 2 || | 4 |
govindeti samākraṃdya rakṣāṃ prāpa bhayāturaḥ | yaṃ gajaḥ karuṇāmūrtiṃ taṃ goviṃdabhajenvahaṃ || 3 || | 5 |
āpannāyaṃ samāśritya rakṣāṃ prāpa sudurlabhāṃ | kṛṣṇākṛṣṇasya mahiṣī taṃ kṛṣṇaṃ saṃśrayenvahaṃ || 4 || | 6 |
prakāśita brahmatatvaṃ prakṛṣṭaguṇaśālinaṃ | praṇavasyopadeṣṭāraṃ praṇamāmyaniśaṃ guruṃ || 5 || | 7 |
yo me viśveśvara kṣetraṃ viśveśvara samo guruḥ | samadhyāste svayaṃ jyotirvāṇī saṃjño bhajāmi taṃ || | 8 |
yasya śiṣya praśiṣyādyairvyāpte yaṃ sāṃprataṃ mahīi | sarvajñasya gurostasya caraṇau saṃśraye sadā || | 9 |
gurorapi garīyānmeyaḥ kalābhiralaṃkṛtaḥ | advaitānaṃdavāṇyākhyastaṃ vaṃde śarmavāridhiṃ || | 10 |
otaprotamide sarvaṃ yasmin saccitsukhātmake | p. 1b) paryavasyaṃti vedāṃtā yatra cāhaṃ tadakṣaraṃ || | 11 |
śrīkṛṣṇacaraṇa dvaṃdvaṃ praṇipatya nibaṃdhanaṃ | vyākurve śāstrasiddhāṃtaleśasaṃgraha saṃjñitaṃ || | 12 |
ācāryacaraṇadvaṃdva smṛtirlekhaka rūpiṇaṃ | māṃ kṛtvā kurute vyākhyāṃ nāhamatra prabhuryataḥ || | 13 |
kumārābhyāṃ vighneśvara subrāhmaṇyābhyāṃ śaṃkaraṃ śaṃkarasya śivasyāvatārarūpaṃ śaṃkarācāryaṃ bhagavatpādaṃ | tathā ca śivapurāṇavacanaṃ vyākurvan vyāsasūtrārthaṃ śruterarthaṃ yathocivān | śruternyāpyassa evārthaśśaṃkarassavitānana ityādi | vyāsaṃ sūtrakṛtaṃ vādarāyaṇaṃ nārāyaṇātmakaṃ nārāyaṇasyāvatārarūpaṃ tathā ca vacanaṃ dvāpure dvāpare viṣṇurvyāsarūpī mahāmuniriti na hyanyaḥ puṃḍarīkākṣānmahābhārata kṛdbhavedityādi ca brahmāṇaṃ sarasvatī bhartāraṃ hiraṇyagarbhaṃ āpannā sabhāyāṃ vastrāpahāranimittāmāpadaṃ prāptā rakṣāṃ vastrakoṭilābha nimittāṃ kṛṣṇā draupadī kṛṣṇasya arjunasya prakāśitaṃ śiṣyaśatebhya upadiṣṭaṃ brahmatatvaṃ yena guruṇāsu tathoktastaṃ | 14 |
p. 2a) svayaṃ jyotirvāṇī saṃjñaḥ | svayaṃ prakāśa sarasvatī saṃjñaḥ | garīyān guruḥ | idaṃ sarvaṃ yasmin saccitsukhātmake akṣare brahmaṇi | ota prota madhyastaṃ vedāṃtāśca yatrākṣare viṣaye paryavasyaṃti tātparyeṇa bodhahetavo bhavaṃti tadaha || | 15 |
oṃ svasti śrīgaṇeśāya namaḥ | adhigatabhidā pūrvācāryānupetya sahasradhāsaridiva mahī bhedāt saṃprāpyaśauripadohutā | jayati bhagavatpāda śrīmanmukhāṃbujanirgatā jananaharaṇī sūktirbrahmādvayaika parāyaṇā || 1 || | 16 |
oṃ svasti śrīgaṇeśāya namaḥ | mitisaṃbaṃdhaḥ | akṣare sarvasya otaprota tvoktyā brahmaṇassarvādhiṣṭānatva rūpaṃ taṭasthalakṣaṇamuktaṃ | saccitsukhātmaka ityanena satya jñānānaṃda svarūpātmakaṃ svarūpalakṣaṇamuktaṃ | tatra vedāṃtānāṃ paryavasānoktyokta rūpe brahmaṇyakṣare vedāṃtā eva pramāṇamityuktaṃ nāhamatraprabharyata ityatra vyākhyāne prabhuḥ samartha ityarthaḥ | cikīrṣitasya graṃthasya nirvighna parisamāpti pracaya gamanayossiddhaye bhagavatpādīya bhāṣya stuti mukhena bhāṣya pratipādya brahmatatvānusaṃdhāna lakṣaṇaṃ maṃgalānucaraṇaṃ karoti | adhigatabhideti | dṛṣṭāṃtamukhena śrīmūrticaraṇāraviṃda gaṃgayoranu- | 17 |
p. 2b) saṃdhānalakṣaṇamapi maṃgalaṃ karoti | śaurīti | śaurī padodgatā saritmahī bhedān saṃprāpya yathā sahasradhā adhigatabhidā tathā bhagavatpāda śrīmanmukhāṃbujanirgatā brahmā dvayaika parāyaṇājanana haraṇī suktiḥ | pūrvācāryān vyākhyā hṛnvyākhyeyatvenopetyārthatassahasradhā adhigatabhidāsatī jayatīti saṃbaṃdhaḥ | atra sūktissahasradhādhigata bhideti sūkti viśeṣaṇena svagraṃthe pradarśayiṣyamāṇa siddhāṃtabhedānāṃ sarveṣāṃ bhagavatpāda śrīmanmukhāṃbujanirgatā sūktireva mūlamiti sūcitaṃ adhigatabhidā prāptabhedā saridgaṃgā mahī bhedān bhūpradeśān śaureḥ śrīmahāviṣṇoḥ padodgatā pādāṃbuja nirgatā jayati sarvotkarṣeṇa vartata iti stutiḥ | bhagavatpādasya śrīmanmukhamevāṃbujaṃ kamalaṃ tasmānnirgatā mukhe aṃbujatvārope kāṃtimatvarūpaṃ śrīmatvaṃ nimittamiti sūcanārthaṃ | śrīmaditi viśeṣaṇaṃ jananaharaṇī jananaṃ saṃsārastatsvajanya brahmajñānadvārāharatīti jananaharaṇīi | sūktiḥ graṃthatorthataśca niravadyaṃ bhāṣyaṃ | brahmādvayaika parāyaṇā brahma ca tadadvayaṃ ca brahmādvayaṃ | brahmādvayaṃ ca tadekaṃ ca brahmādvayaikaṃ parāyaṇaṃ paramatātparya viṣayo yasyāssūktessā brahmā dvayaika parāyaṇā | anena viśeṣaṇena dvitīya prapaṃca śūnyamekarūpaṃ satyajñānānaṃdalakṣaṇaṃ brahmasūktipadasaṃgṛhītasya bhāṣyātmaka śāstrasya viṣaya ityuktaṃ bhavati | janana haraṇīti viśeṣaṇena śāstrasya mūktiḥ prayojanamityuktaṃ | arthāt | 18 |
p. 3a) muktikāmaḥ śāstrasyādhikārī mukteradhikārīṇaśca prāpya prāptṛbhāvalakṣaṇassaṃbaṃdhaśca sūcitaḥ || 1 || | 19 |
prācīnairvyavahāra siddhaviṣayeṣvātmaikyasiddhau paraṃ saṃnahyadbhiranādarātsaraṇayo nānāvidhā darśitāḥ | tanmūlānihasaṃgraheṇa katicit siddhāṃta bhedān dhiyaḥ | suddhau saṃkalayāmitāta caraṇa vyākhyā vacaḥ khyāpitān || 2 || | 20 |
evaṃ śrutyarthābhyāṃ sākṣāṣṭa ślokena bhāṣyātmaka vedāṃta śāstrasya viṣayādikaṃ kathayatā graṃthakāreṇa svakīya graṃthasya vedāṃtaśāstraprakaraṇatvā tasyāpi tadeva viṣayādīti sūcitaṃ bhavati | idānīṃ cikīrṣitaṃ pratijānīte | procīnairiti | | 21 |
prācīnairācāryairātmaikya siddhau paramatyaṃtaṃ sannadyadbhistātparyavadbhirātmaikya siddhyupāyatayā vyavahāra siddha viṣayeṣu bhrāṃti mātra siddhapadārtheṣu jīveśvara jagadūpeṣvanādarātsaraṇayaḥ prakārāmānāvidhāṃ paraspara viruddhāḥ darśitāḥ | anādarādityanena paraspara viruddheṣu jīvaikatva nānātva tatpratibiṃbatvādi rūpaprakāreṣvabhiniveśavatāmācāryāṇāṃ bhedavādināmivānātmatvaṃ syāditi śaṃkā nirākṛtā bhavati | vivakṣita vastu pratipatyupāyatayā viruddha nānāprakāra pradarśanamācāryāṇāṃ na doṣāya bhavati | kiṃtvalaṃkārāyaiva bhavati | 22 |
p. 3b) pratipatṛṇāṃ prajñā vaicitryeṇa kasyacitpratipattuḥ | kenacit prakāreṇa muktisādhana brahmātmaikya jñāna lābhāt | taduktaṃ sureśvarācāryaiḥ | | 23 |
yayā yayā bhavet puṃsāṃ vyutpatiḥ pratyagātmani | sā saiva prakriyeha syāt sādhvī sā cānavasthiteti || | 24 |
vyutpatiḥrbodhaḥ pratyak cāsāvātmā ca pratyagātmā sarvāṃtaraścidātmā tasmin viṣaye prakriyā prakāraḥ iha vedāṃta śāstre sādhvī niravaghā guṇabhūtā cānavasthitā nānāvidhā parimale dīkṣitairapyetaduktamakalpitavastu pratipatyupāyatayā kalpyamāneṣu padārtheṣu virodho na doṣāvahaḥ | yathā tātvikā ruṃdhatī pratipatyupāyatayā nānāpuruṣaiḥ kalpyamānāsu tatprācyodīcyādi nakṣatrarūpāsusthūlāṃ ruṃdhatīṣu virodho na doṣāvaha iti tanmūlāt prācita pradarśita nānāvidha saraṇī mūlāt | iha svagraṃthe dhiyaḥ śuddhau svabuddhipariṣkārāya vastutastu lokānugraha eva prayojanamiti bodhyaṃ | tāta caraṇānāṃ pitṛcaraṇānāṃ vyākhyārūpairvacobhiḥ khyāpitān jñāpitān anena svasya brahmavidyāmācāryā devalabdhvāṃ darśayati svagraṃthesyopādeyatva siddhaye | 25 |
teṣūpapādanāpekṣānyakṣānprāyo yathāmati yuktyopapādayanneva likhāmyanati vistarān | i | tatra tāvat ātmā vā are draṣṭavyaḥ śrotavya ityadhīta sāṃga svādhyāyasya vedāṃtairāpātataḥ | 26 |
p. 4a) pratipanne brahmātmani samudita jijñāsasya tajjñānāya vedāṃta śravaṇe vidhiḥ pratīyamānaḥ kiṃ vidha iti ciṃtyate | tisraḥ khalu vidhervidhāḥ apūrvavidhirniyamavidhiḥ parisaṃkhyāvidhiśceti | tatra kālatrayepi kathamapyaprāptasya prāpti phalako vidhirādyaḥ | yathā brīhīn prokṣatīti | nātra brīhīṇāṃ prokṣaṇasya saṃskāra karmaṇo vinā niyogaṃ mānāṃtareṇa kathamapi prāptirasti | pakṣaprāptasyā prāptāṃśa paripūraṇo vidhirdvitīyaḥ | yathā brīhīna vahaṃtīti || | 27 |
iha saṃgraheṇa siddhāṃta bhedān saṃkalayāmītyuktameva vivṛṇvat | nanu prācīnagraṃtha siddhāṃtānāmeva svagraṃthe saṃgraha ityuktamayuktaṃ prācīnagraṃtheṣvavidyamānasyāpi yuktibhirupapādanasya svakīya saṃgrahagraṃthe tatra tatropalaṃbhāditi śaṃkāṃtirākaroti | teṣviti svagraṃthe prathamaṃ śravaṇavidhirvicāryata ityāha | tatra tāvaditi | śravaṇavidhāvadhikāriṇaṃ nirdiśati | adhīteti | vedāṃtairjanitāpātapratipati visaye brahmābhinnātmati sasyak dārghyenoditā utpannā jijñāsā nirṇaya rūpajñānechā yasyetyarthaḥ | adhīta vedasyāpi śikṣākalpa vyākaraṇādīnāṃ vedāṃgānāmadhyayanābhāve sati vyutpaterabhāvājjijñāsā | 28 |
p. 4b) hetu bhūtāpātapratipatirapi na saṃbhavedityabhipretyādhīta sāṃgasvādhyāyasyetyuktaṃ na ca nirdoṣa vedāṃtajanyāyāḥ brahmātmapratipatteḥ kathamāpātatvamiti vācyaṃ | nāhaṃ brahmeti pratyakṣavirodhādi śaṃkayā pramārūpāyāmapi brahmātma pratipatāvaprāmāṇyaśaṃkāspadatvarūpasyāyātatvasya saṃbhavāditi bhāvaḥ | vedāṃta śravaṇe śrotavya iti vidhiḥ pratīyamāna iti saṃbaṃdhaḥ | tadjñānāyeti | | 29 |
aprāmāṇyaśaṃkānāspada brahmātmajñānāyetyarthaḥ | khalu śabdenāpūrvavidhitvādi prakāra trayasya pūrvataṃtre prasiddhirdyotpate | kālatrayepīti | kathamapi dṛṣṭārthatvenādṛṣṭārthatvena vā kenāpi prakāreṇa kālatrayepi kadāpi vidhiṃ vinā prāptirahitasya prokṣaṇādeḥ prāptiphalako vidhirādyaḥ | apūrvavidhirityarthaḥ | brīhītiti dvitīyā śrutyā brīhīṇāṃ saṃskāryatvāvagamāt | prokṣaṇasya saṃskāra karmatvamuktamiti maṃtavyaṃ | niyogamiti vidhāyakaśabdamirtyaḥ || | 30 |
Showing 1 to 30 of 1,610 entries