Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
siddhāntārthasamuccayaḥ | 2 |
p. 57) | 3 |
śrīmatpadmarasārādhyapadābhyāṃ namaḥ | | 4 |
siddhāntārthasamuccayaḥ | | 5 |
yenānādi malādi pāśa nivarddhvaṃsāyabaddhātmanāṃ sarvajñena sadoditena kṛpayā jñānaṃ samāviṣkṛtam | natvā taṃ paramaṃ śivaṃ paragurun sarvān guruṃścāparān siddhāntārthasamuccayo gurumukhātprāptaḥ sphuṭaṃ likhyate || | 6 |
pramāṇaścanā tatra kriyate bahudhā yataḥ | sarveṣu śivaśāstreṣu vyākhyāneṣu ca dṛśyate || | 7 |
tasmādāgamayuktibhyāṃ yathā yo'rtho guruttamaiḥ | nirṇītaḥ sa tathāsmābhiḥ saṃkṣepeṇa pradaśyate || | 8 |
tatra tāvat pārameśvaraṃ jñānaṃ dvirūpamavabodharūpaṃ śabdarūpaṃ ca | tatrāvabodharūpamamalamanādinidhanaṃ sarvārthaprakāśakaṃ sarvānugrāhakaṃ śivajñānātmakaṃ ca | śabdarūpaṃ tu śāstrātmakameva | avabodharūpaṃ punaḥ śabdarūpārūḍhaṃ paramakāruṇikaḥ parameśvaraḥ pratisargaṃ sṛṣṭikāle sarvānujighṛkṣayā guruparamparayā yogyeṣu pravartayati | yaduktaṃ śrimatsvāyambhuve - | 9 |
athātmamalamāyākhya karmabandhavimuktaye | vyaktaye ca śivatvasya śivājjñānaṃ pravartate || | 10 |
mokṣakārikāsu ca - | 11 |
anādikālasaṃsiddhaṃ tadguṇatve'pi śaṃkare | | 12 |
p. 58) | 13 |
tacca samyak paricchedi śāṃkaraṃ jñānamīritam iti || | 14 |
guruparamparākramaśca dvividhaḥ mahaughakramalakṣaṇaḥ pratisaṃhitagurukramalakṣaṇaśca | tatra mahaughakramalakṣaṇaḥ pradarśyate | tatra parameśvaraḥ prathamaṃ vidyeśāṃnanugṛhya tebhyo'ṣṭāviṃśati saṃhitāḥ prakāśayati | te ca punaḥ śrīkaṇṭhādi krameṇa munimanuṣyāntaṃ sarva saṃhitā avatārayanti | soyaṃ mahaughalakṣaṇaḥ śāstrāvatāraḥ | taduktaṃ śrīmanmālinīvijaye - | 15 |
sisṛkṣurjagataḥ sṛṣṭerādāveva nijecchayā | vijñānakevalānaṣṭau bodhayā māsa pudgalāniti || | 16 |
eṣa ca gurukramaḥ śrīmadrauravādau śrūyate - | 17 |
jagataḥ kāraṇaṃ devamanaleśaṃ paraṃ gurum | tenoktaṃ parameśena śrīkaṇṭhāya mahātmane || iti | | 18 |
śivodgīṇamidaṃ jñānaṃ mantra mantreśvareśvaraiḥ | kāmadatvātkāmiketi pragītaṃ bahuvistaram || | 19 |
tebhyo'vagatya dṛgjyotirjvālālīrḍhasmaradrumaḥ | | 20 |
dadāvumāpatirmahyaṃ sahasrairbhava saṃmitairiti | pratisaṃhita gurukramaḥ pradarśyate | yatuktaṃ śrīmatkiraṇe - | 21 |
sṛṣṭyanantarameveśaḥ śivān sṛṣṭvā daśātmajān | jñānamekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadat || | 22 |
kāmikaṃ praṇavākhyasya sudhākhyasya ca yogajam | | 23 |
p. 59) | 24 |
dīptākhyasyāpyacintyaṃ tu kāraṇākhyasya kāraṇam | ajitaṃ suśivākhyasya īśasyāpi sudīptakam || | 25 |
sūkṣmaṃ tu sūkṣmasaṃjñasya kālasyāpi sahasrakam | suprabhadaṃ gaṇeśasya aṃśusaṃjñasya cāṃśumat || | 26 |
evaṃ prāthamikaṃ proktaṃ punaranyo gurukramaḥ | praṇavātrikalaḥ prāptaḥ kāmikaṃ trikalāddharaḥ || | 27 |
sudhākhyādyogajaṃ tantraṃ bhasmasaṃjñastataḥ prabhuḥ | dīptasaṃjñādacintyaṃ tu gopatiśca tato'mbikā || | 28 |
kāraṇaṃ kāraṇāccharvastataḥ prāptaḥ prajāpatiḥ | ajitaṃ suśivātprāpto hyumeśo hyacyutastataḥ || | 29 |
īśād dīptaṃ trimūrtistu tataḥ prāpto hutāśanaḥ | sūkṣmaṃ sūkṣmādbhavaḥ prāptastasmātprāptaḥ prabhañjanaḥ || | 30 |
Showing 1 to 30 of 430 entries