Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
jape...............? puṣpepahāraiśca tatoṣṭalpā prapūrayet || saṃsthāpya cāgneruparijvālaye .............?? nane || rudaṃtaṃ ca mahābhūtindramānaṃ ca palāyete || tat kṣaṇā vālakomukto deśatpā...........................|| | 2 |
ca. la. naṃ. 2254- siddhilakṣmī devyarcanaṃ | 3 |
p. 1a) 1 tato siddhilakṃī devyārcanaṃ || athakalasathāpalape || kumbhasa aiṁ kālaganbhayāḍhada vyanathaḍhāvathālape || sagoṇathā palape || ṣaṭkonacoyāva valithāpalape || trikoṇacoyāva arghapātrathāpalape || dravyathaḍhāvataya || pañcavalivoya || tavaniva ca niḍhomālakovoya || atha arghapātrasodhanaṃ || nyāsa || arghapātra saśuddhicikudhaḍhataya || avaguthanaṃ || trikutimudrāna trikonacoya || mantra || aiṁ hrīṁ śrīṁ hsphrīṁ hskauṁ tolate || pātrasajaḍho lāhatanakopujāḍo khavalāhātanajavakopuyāvaja palape || gāyatrī || kuvjikāyā vidmahe kuladvīpāyadhīmahe tannokuvji pracodayā || 7 || | 4 |
p. 1b) dhāra 5 || dhenuyonimudrā darśayet || iti pātrasodhanaṃ || atha arghapātrasacoḍhacchatudhārā sataya || atha tritatva na nosiye || nyāsayāya || devayākecita svānatinake || vākyaṃ || śrīkhaṇḍacandanaṃ tyādi || vīreśvarītyādi || jajamānavācinaticake || vākya || candanaṃ tyādi || svānaviya || vākya || nānāpuṣpatyādi || adyādivākya || jajamānasya varṣavandhanadesamaṅgalajātrā | caturdasī mahāpārvane śrīvaccheśvarī kumārījagārcaṇa vaśuvalyārcanasahitapaṃco upacāradevārcananimityarthaṃ argha 2 puṣpaṃ namaḥ || oṃ nāñjavijamadhyejusogīnisodhana gāyatrī kulamātandabhairavāyapuṣpaṃ namaḥ || | 5 |
p. 2a) jajamānanapujā bhalathiyakaṃtaya || stotra || pathe || śrīsamvartā || vrahmāyaṇī || aiṁ kārā || tyādi || jajamānasyacaturdasī mahāpārvanena śrīkuvjikāpaṃca uvācāra devārcaṇa kamaṇḍalupuṣpabhājanaṃ samarpayāmi || puna ācāryāya kamaṇḍalu || puna ācārya na adyādisuryārghaṃ puna ācamanaṃ || nyāsaḥ || khphreṁ sakalaśatru pramarthanī astrāya phaṭ || 4 || oṃ hrīṁ aguṣṭhābhyāṃ namaḥ || oṃ hūṁ hāṁ tarjanībhyāṃ namaḥ || oṃ phreṁ madhyamābhyāṃ namaḥ || oṃ kṣroṁ anāmikābhyāṃ namaḥ || oṃ kroṁ kaniṣṭābhyāṃ namaḥ || khpreṁ sakalaśatrupramathanī astrāya phaṭ || 4 || | 6 |
p. 2b) karaṅga nyāsaḥ || oṃ hrīṁ hṛdayāya namaḥ || oṃ hūṁ hoṁ śirase svāhā || oṃ phreṁ śivāya voṣaṭ || oṃ kṣroṁ kavacāya hūṁ || oṃ kroṁ namaḥ netratrayāya vaṣaṭ || khphreṁ sakalaśatrupramathanī astrāya phaṭ || iti aṅganyasaḥ || oṃ khphreṁ svāhā || prāṇāyāmaṃ kṛtvā || utradvāraye || siddhilakṣmī pūjanaṃ || jalasnānaṃ || paṃcāmṛtta snānaṃ trurisnānaṃ || śrīkhaṇḍacandanaṃtyādi || vīreśvarītyādi || dṛṣṭi || karṇapalāta || aṭuḍola || jajamakā || svātacchāye || nānāpuṣpaṃ tyādi || nyāsaḥ || aiṁ hrīṁ śrīṁ hsphreṁ hskauṁ oṃ akhaṇḍamaṇḍalākāraṃ vyāptaṃjena carācaraṃ || tato devaṃ sitaṃjenatasai śrauṁ guruve namaḥ || | 7 |
p. 3a) aiṁ padmāsanāya pādukāṃ || aiṁ kunyāsanāya pādukāṃ || aiṁ patrāsanāya pādukāṃ || svānana || aiṁ kini 2 vicce koṃkanāya hra astrāya phaṭ || 3 rāhile || aiṁ hūṁ phaṭ vajrapaṃjare svāhā || 3 aiṁ caramakulekulamacare hrāṁ hrīṁ hrūṁ phaṭ svāhā || aiṁ kini 2 vicce koṃkanāya hraḥ astrāya phaṭ || karasodhana || aiṁ namobhagavatihṛt kamalāyai hrā śrīaṃguṣṭhābhyāṃ pādukāṃ || aiṁ hsphreṁ kuvjikāyai kuladīpāyai hrāṁ śrīṁ tarjanyāyai pādukāṃ || aiṁ hrāṁ hrīṁ hrūṁ varvarāsakhe hūṁ madhyamāyai pādukāṃ || aiṁ ghore aghore aghorāmukhī vahurūpāyai hrīṁ śrīṁ anāmikāyai pādukāṃ || aiṁ cchāṁ cchīṁ mahantārikāyai hrāṁ śrīṁ kaṇiṣṭāyai pādukāṃ || aiṁ kini 2 vicce koṃkanāyai hraḥ śrīkaratalāyai pādukāṃ || | 8 |
p. 3b) karaṅga nyāsaḥ || aiṁ namobhagavatihṛta kamalāyai hrīṁ śrīṁ urddhavaktrāya pādukāṃ || aiṁ hsphreṁ kuvjikāyai kuladvīpāyai śrīpūrvavaktāyai pādukāṃ || aiṁ hrāṁ hrīṁ hūṁ varvarasikhe hrūṁ śrīṁ dajjinavaktāyai pādukāṃ || aiṁ ghore aghore aghorāmukhī vahurūpāyai śrīurddhavaktāyai pādukāṃ || aiṁ cchāṁ cīṁ mahantārikāyai śrīpaścchimavaktāyai pādukāṃ || aiṁ kini 2 virce koṅkanāyai śrīparāparavaktāya pādukāṃ || iti vakta nyāsaḥ || aiṁ namo bhagavatihṛtakamalāyai hrāṁ hrīṁ hṛdayāya namaḥ || aiṁ hsphreṁ kuvjikāyai kuladvīpāyai hrāṁ śrīṁ śirase svāhā || aiṁ hrāṁ hrīṁ hrūṁ varvaraśikhe hrūṁ śikhāyai voṣaṭ || aiṁ ghore aghore aghorāmukhī vahurūpāyai śrīkavacāya hūṁ || | 9 |
p. 4a) cchāṁ cchīṁ mahantārikāyai hrau śrīnetratrāyai vaṣaṭ || aiṁ kiṇi 2 virce koṅkanāyai hraḥ astrāyai phaṭ || aṅga nyāsaḥ || tato jalapātra pūjā || aiṁ hskṣmlvryūṁ ānandaśaktibhairavānanda vīrādhipataye śkṣmlvryīṁ śrījalapātrāya pādukāṁ hrāṁ hṛdayādityādi || āvāhanādi || dhenumudrāṃ darśayet || gāyatrī || aiṁ kuvjikāvidmaheḥ kuladvipāyadhīmahe tannokuvji pracodayāt || ātmādisarvadrarveprokṣaṇaṃ || tato arghapātrapūjanaṃ || ānandaśakti bhairavānanda vīrādhipataye śrīmahāvidyā rājyaśvarī hskṣmlvryūṁ śrīarghapātrapādukāṃ || aiṁ hrāṁ hṛdayādityādi || iti arghapātrapūjā || tato kacchapamudrāvadhā hskṣmlvryūṁ ānandaśaktibhairavānanda vīrādhipataye śkṣmlvryūṁ ātmane pāpacchandanāyepuṣpaṃ pādukāṃ || | 10 |
p. 4b) aiṁ vilepanacandana pādukāṃ || hrīṁ tritatva akṣata 3 || śrīvīrabhasmasindūraṃ 3 || hsphreṁ sarvajanamohani 3 || hsauṁ nānācchatra alaṃkārapuṣpaṃ pādukāṃ || kṣamasopādukāṃ || pātrasacoḍha tuyāḍo anāmikā suraśiñcaya || 7 || kṣāṃ kṣatrapālayavaliṃ gṛhna 2 svāhā || vaṁ vatukanāthāyavaliṃ gṛhna 2 svāhā || gaṁ gaṇapatiṃ valiṃ gṛhna 2 svāhā || samayacchāya || nyāyacchāya || iti bhūtaśuddhi ātmapūjā || tato devasnānaṃ || tato mālinīpathe || mohaniphaya || atha pañcavali paradānaṃ || aiṁ narāsanāya pādukāṃ || aiṁ kṣāṁ kṣīṁ kṣuṁ kṣatrapālāya pādukāṃ || | 11 |
p. 5a) vali || aiṁ mayurāsanāya pādukāṃ || śrīṁ hrīṁ kulaputravatukanāthāya pādukāṃ || vali || aiṁ musāsanāya pādukāṃ || gāṁ gīṁ guṁ geṁ gauṁ geḥ śrīṁ kulagaṇeśvarāya pādukāṃ || vali || aiṁ siṃhāsnāya pādukāṃ || yāṁ yīṁ yauṁ yoginībhyo pādukāṃ || vali || aiṁ pretāsnāya pādukāṃ || śrī siddhicāmuṇḍāyai pādukāṃ || vali || āvāhanādi || daṇḍa || tarjani || yoni || vindu || garjamudrāṃ darśayet || jāpa || śrīṁ hrīṁ svāhā || 10 || kṣlauṁ svāhā || 10 || yāṁ svāhā || gauṁ svāhā || 10 || hskhphreṁ svāhā || strotra || aiṁ gauryāputrakumāraṃ gagaṇanihatanukṣetrapaṃ yoginicañcāmuṇḍā caṇḍarūpā dviridadaditikhaṃ vighnahāragaṇeśaṃ || puṣpādyā dūpadīpā mikhamadhuvalibhiḥ śradhayātya ca yāmi cakreṇaṃ pūjitānāṃ vinihatiduritaṃ bhuktimuktipadā tu || pañcalokapādārcana vidhyeta sarvaparipūrṇamastu || | 12 |
p. 5b) tato sodhana || tāmvurādi alimāṃsabhakṣaṇaṃ || atha āvāhana || śrīsamvartāna || a annantamaṇḍala ālaśrīādidevapādukāṃ || vali || mayūrāsnāya pādukāṃ || śrīṁ hrīṁ kulaputravatukanāthāya pādukāṃ || vali || aiṁ mūsāsanāya pādukāṃ || aiṁ gāṁ gīṁ guṁ śrīṁ kulagaṇeśvarāya pādukāṃ || vali || āvāhanādi || daṇḍa || tarjani || gajamudrāṃ darśayet || iti tridevavidhi || tatodeva pūjana || aiṁ 5 āḍhāraśakte pādukāṃ || anantāsnāya pārukāṃ || aiṁ 5 kaṃdā snāyapādukāṃ || aiṁ 5 nalāsnāya pādukāṃ || aiṁ 5 patrāsnāya pādukāṃ || aiṁ 5 keśalāsnāya pādukāṃ || | 13 |
p. 6a) aiṁ 5 kaṇḍikāsnāya pādukāṃ || aiṁ 5 pañcapretāsnāya pādukāṃ || aiṁ 5 sarvāsnāya pādukāṃ || aiṁ 5 vṛṣā snāya pādukāṃ || aiṁ 5 siṃhā snāya pādukāṃ || iti āsanaṃ || oṃ hrīṁ śrīṁ khphreṁ śrīmahārudrapretāsnāya pādukāṃ || dhyānaṃ || oṃ hrīṁ śrīṁ khavyāṃgādkuśapāsu śuravarakṛbhītrānapātraṃ śilaḥ kumbhāsi jvalitodbhaṭai bhujavalairobhāsamānāṃ śivārudraskandhagatā śarakṣasinibhāṃ paṃcānaṃ sundarī paṃcatryakṣevirājitāṃ bhagavati śrīsiddhilakṣmībhaje || mahārudrāsanīdevī dhyānapuṣpaṃ namaḥ || oṃ khphreṁ śrīsiddhilakṣmī vidmahe nacatyāṃvikadhīmahī tannolakṣmī pracodayāt || khphreṁ namobhagavatisiddhilakṣmīśvarī phaṭ svāhā || | 14 |
p. 6b) mālāmantrena puṣpāñjaliṃ dadyāt || aiṁ 5 khphreṁ namaḥ sarvasiddhiyoginībhyo namaḥ || savvasiddhimātṛbhyo namonityoditā nandanananditāyai sakalakulamāyikāyai bhagavatyai caṃṇḍakāpālinyaighathāṃ || khphreṁ oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ || śrīsiddhilakṣmī pādukāṃ 3 || oṃ paramahaṃsinī nirmāṇamārgadevī ṣamopraplasamanisakaraduritā riṣṭakeśadalani sarvāpadābhodhitāriṇī sarvamantruprathamanī devī āgacche 2 hasa 2 vaśe 2 nararudhirātraṃ vaśābhakṣaṇīkapālaṃ viviṃtyamamasyaśatrunmardhaya 2 khāhi 2 triśūlenabhindi 2 cchindi 2 khaḍganatāḍuya 2 cchedaya 2 tāvadyāvat sakalamanorathān sādhya 2 paramakāruṇīke bhagavatī mahābhairava rūpadhāriṇī tridaśavalanamite sakalamantre mātapraṇatajanavatsaledevī mahākālī kālanāsinī oṃ hūṁ 3 prasīdamānātulāṃ kuru 2 surāsurakanyakāṃ hrīṁ śrīṁ hūṁ phaṭ svāhā || | 15 |
p. 7a) navakṣarīnatriyāñjali || aiṁ 5 yonimudrāṃ darśaye || vali || aiṁ 5 hrīṁ śrīṁ khphreṁ hsauṁ hskṣmlvryūṁ śkṣmlvryīṁ hrāṁ hrīṁ hrūṁ hreṁ hrauṁ hraḥ mahārudrāsnāyamama sarvavidhnānnāśaya 2 sakalamanorathāt sādhaye 2 imāṃ valiṃgṛhna 2 siddhidehi 2 hūṁ phaṭ svāhā || | 16 |
p. 7b) tato kalasapūjanaṃ || āḍhāraśaktayatyādi || aṣṭapuṣṭikāsnāya pādukāṃ || tato dhyāna || śuddhā sphaṭikasaṃkāśaṃ trinetraṃ candramaulikaṃ || vadābhayahastaṃ ca kudrāmālādharaṃ deva evaṃdhyātvā mahādevaṃ iṣṭakāmāthasiddhidaṃ || dhyānapuṣpaṃ namaḥ || mūlamantranaṃ pūjanaṃ || vrahmaṇe namaḥ || viviṣuve namaḥ || śadāśivāya namaḥ || oṃ jaṁ saḥ amṛtīśāyamṛtyuṃjayāya namaḥ || māmārgaśilādimāsaḥ || 12 || pakṣāya namaḥ || ṛtuve namaḥ || samvatsarāya namaḥ || rātādisaptasamudrebhyo namaḥ || indrādilokapālāya 2 || 10 || ādityādi navagṛhebhyo 2 || 9 || asunyādinakṣatrabhyo 2 || 27 || viskatādiyogebhyo 2 || 28 || pratipradātithibhyo 2 || 15 || p. 8a) mekhādirāśibhyo 2 || 12 || mujutrebhyo 2 || gaṃgāya namaḥ || jamunāya 2 || sarasvatyai 2 || aśvathāmādi astacilaṃjīvībhyo 2 || 8 || vaśiṣṭhādisaptaṛṣibhyo 2 || anantādi aṣṭanāgebhyo 2 || śāntividyā || kalā || nivṛrti || pratiṣṭhā || aiṁ 5 hskṣmlvryuṁ kulavṛkṣamahāsena saṃmohanasakalatirthamantradevatā kalātatvatatvādhipataye vrahmāviṣṇū rudrātmane vidyāśivatatvoye śkṣmlvrayaṁ śrīsakalasamūrtipāpu || evaṃ vali || āvāhanādi dhenumudrādraśayet || jāpa || stotra ratnoṣadhītyādi || tata kumbha pūjanaṃ || nyāsa || ādhāraśaktaya pādukāṃ || anantāsnāya pādukāṃ || kandāsnāya pādukāṃ || | 17 |
p. 8b) nārāsnāya pādukāṃ || patrāsanāya pādukāṃ || kesarāsnāya pādukāṃ || karṇikāsnāya pādukāṃ || padmāsanāya pādukāṃ || nāthamaṇḍalāya pādukāṃ|| sihāsnāya pādukāṃ || dhyāna || padmasiṃhāsanārūḍhā javādādima rāginī || lākṣārasanibhādevī padmarāgasamaprabhā || paṃcavaktrā trinetrā ca divyābharaṇabhūṣitā || khaḍgapheṭakahastaṃ ca pūrṇapātraṃ ca vindudhā || padmāsanasukhāsīnaṃ saumyarūpavatāriṇī || yevaṃdhyātvā mahādevivāruṇī siddhilakṃīṇīṃ || aiṁ 5 vāṁ viṁ vuṁ vmlcryūṁ śrīvāruṇī devī pādukāṃ || kṣāṁ kṣiṁ kṣuṁ kṣatrapālāya pādukāṃ śrīṁ hrīṁ kulaputravatukanāthāya pādukāṃ || gāṁ gīṁ guṁ gaḥ glo kulagaṇeśvarāya pādukāṃ || | 18 |
p. 9a) amlvryūṁ vrahmāyani aśitāṅgabhairavāya pādukāṃ || smlvryūṁ māheśvari ruru bhairavāya pādukāṃ || kāṁ cmlvryūṁ kaumārīcandabhairavāya pādukāṃ || dmlvryuṁ vaiṣṇāvikroṭabhaivāya pādukāṃ || tmlvryūṁ vārāhī unmattabhairavāya pādukāṃ || pmlvryuṁ aindrāyanikapālabhairavāya pādukāṃ || ymlvryuṁ cāmuṇḍāyabhiṣaṇabhairavāya pādukāṃ || śmlvryuṁ mahālakṣmīsaṃhārabhairavāya pādukāṃ || śkṣmlvryūṁ ānaṃdaśaktibhairavānandavirādhipataya śrīmahāvidyārājarājyeśvali hskṣmlvryuṁ kurakumbhabhaṭṭārikāya alimūrtaya pādukāṃ || triyāñjali 3 || khaḍaṅgena pūjā || vajra || agholāstrana || vrahmā nyādinapūjā || | 19 |
p. 9b) nṛvaṃvali || jāpa || śklīṁ 10 || stotra || ratnoṣadhisakalatirthatyādi || varṇātoyatyādi || 7 || triśuddhipūjā || tatacarupūjanaṃ || niraṃjanakamalāsnāya pādukāṃ || dhyāna || candrakotityādi || triyāñjali || saṁ satvāyakāmasātakīdevi pādukāṃ || 1 || dhyāna || sūryakoṭibhyādi || triyāñjali || paṃrāratvāyarājasātakidevi pādukāṃ || vali || 2 || vrahmamaṇḍalāsnāya pādukāṃ || kālāgnisamatyādi || triyāñjali || aiṁ taṁ tāmasātakidevi pādukāṃ || vali || iti calupūjā || tata śrīpātrapūjā || ādhārādi astapuṣṭikāsanaṃ || aiṁ vrahmamaṇḍalākṣanirañjana kamalāsnāya pādukāṃ || aiṁ ādhārādiṣaṭrakrāsnāya pādukāṃ || | 20 |
p. 10) aiṁ śrīṁ māhāpātrāya pādukāṃ || ........? agnimaṇḍalāya pādukāṃ || daśarātmane 2 || aiṁ 5 vasūryamaṇḍalāya dvādaśakalātmane 2 || trikutimudrānapātra sodhanaṃ || gluṁ sluṁ pluṁ mluṁ paramāmṛta śrīmahāpātrāya nama || aiṁ 5 hskṣmlvryūṁ pātrapūraya nama || śkṣmlvryīṁ pātrapavitrakaṃ kuru 2 svāhā || aiṁ 5 saṃmamaṇḍalāya || ḍaśakarātmane namaḥ || dhyānaṃ || lākṣārasanibhā devī tavāḍādivaraginī || jaivanāranurupaṃgi trinetrādivyarūpinī || madirānandacaitanyā || bhūjāṣṭādaśadhārini || khaḍgatriśūlavajraṃ ca diṇḍimaṃ maṅgalaṃ tathā || gadāpadmavaraṃ pātra || sarvasaste virājite || phet | 21 |
22 | |
a bha kṛ ro ma ā pu ti a ma pū u ha ci svā vi a jpa bhū ke śru ā ca bhau rā vṛ śa vu ke a ā ya bhau rā vṛ śa vu ke 4 13 4 6 4 12 10 12 11 4 13 4 6 4 12 10 12 11 4 8 4 0 8 8 0 8 8 4 8 4 0 8 8 0 8 8 4 8 bhrā bha u si śaṃ maṃ pi dhā bhrā bha u si śaṃ maṃ piṃ dhāṃ trā bha u 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 | 23 |
p. 14) 1 śrīgaṇeśāya namaḥ || āṣāḍhaśuklapakṣasya dvitīyāyāṃ navavarṣati || yadimeghastadādṛṣṭiḥ śrīvaṇojāyattedhruvaṃ || tṛtīyāṃ pūrvavāyuḥ pūrvaṃ vāyuyātiḥ ca vāridaḥ || navameghāstadābhādrevarṣaṃ tipulaṃ jalaṃ || caturthyāṃ dakṣiṇevāyuḥ meghapūrvaṃ ca gachatiḥ āśvinacatadāmāse vṛṣṭirbhavati niścitaṃ || paṃcāmyāṃ uttarevāyuḥ dṛśyate ca yadāvudhaiḥ || tadā ca kārtikemāse vṛṣṭibhavatiniścayaṃ || caturthedivase caiva tadā varṣaṃtivāripadaḥ || ativṛrddhyā ca durbhikṣaṃ jāyatenātra saṃśayaḥ dinadvayaṃ yadāvārtāyāti dakṣiṇapaścimaḥ || tadā naśyaṃti dhānyānidurbhikṣaṃ ca prajāyate || | 24 |
25 | |
26 | |
27 | |
28 | |
29 | |
30 |
Showing 1 to 30 of 52 entries