Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) 1 oṃ namaḥ śrīgurave namaḥ || tataḥ śrīsiddhilakṣmīkramathaṇḍilārcanaṃ || marjātātheṃvasaye || thaṇḍilih"navane hnasakanatayāvacchāyāsanānayāya || | 2 |
tritatvenācamanaṃ || khphreṁ hrāṁ ātmatatvāya svāhā || khphraṁ hrīṁ vidyātatvāya svāhā || khphreṁ hrūṁ śivatatvāya svāhā || thaṇḍilisa guru namaskāra || | 3 |
aiṁ 5 akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ | tatpadaṃ darśitaṃ yena tasmai śrīguruve namaḥ || | 4 |
gurubrahmā guruviṣṇu gurudeva maheśvaraṃ | gurudeva jagatsarva tasmai śrīgurave namaḥ || | 5 |
aiṁ 5 paramagurubhyo namaḥ || aiṁ 5 parameṣṭhigurubhyo namaḥ || aiṁ 5 paramācārya gurubhyo namaḥ || thaṇḍilayāh"navanetayā hmasakanasa || | 6 |
aiṁ 5 akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ | tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || | 7 |
aiṁ 5 gururbrahmā guruviṣṇu gu * deva maheśvaraṃ | p. 1b) gurudeva jagatsarvaṃ tasmai śrīgurave namaḥ || | 8 |
aiṁ 5 paramagurubhyo namaḥ || aiṁ 5 parameṣṭhigurubhyo namaḥ || aiṁ 5 paramācārya gurubhyo namaḥ || balisa padmāsnāya namaḥ || thavake kūrmāsnāya namaḥ || pārśve akṣata vikaraṇaṃ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ pādukāṃ || vajramudrayā mukhaveṣṭanaṃ || khphreṁ hūṁ phaṭ vajrapaṃjare svāhā || daśadvārasparśanaṃ || khphreṁ calamakule kulamacale hrīṁ hrūṁ phaṭ svāhā || | 9 |
nyāsa || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ || | 10 |
karaśodhanaṃ || 4 || | 11 |
khphreṁ paramahaṃsini sarvajñātāśaktidhāmne a"nguṣṭhābhyāṃ namaḥ || khphreṁ nirvāṇamārgade tṛptiśaktidhāmne tarjanībhyāṃ namaḥ || khphreṁ viṣamopaplava praśamani anādibodhaśaktidhāmne madhyamābhyāṃ namaḥ || khphreṁ sakaladuritāriṣṭa kleśadalani svatantraśaktidhāmne anāmikābhyāṃ namaḥ || | 12 |
p. 2a) khphreṁ sarvāpadāmbhodhitaraṇi aluptaśaktidhāmne kaniṣṭhābhyā namaḥ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya karatalapṛṣṭhābhyāṃ namaḥ || karanyāsaḥ || | 13 |
khphreṁ namaḥ sarvasiddhiyoginībhyaḥ pūrvavaktranātha pādukāṃ || khphreṁ namaḥ sarvasiddhi mātṛbhyo dakṣiṇavaktranātha pādukāṃ || khphreṁ namo nityoditānanda nanditāyai uttaravaktranātha pādukāṃ || khphreṁ sakalakulacakranāyikāyai paścimavaktranātha pādukāṃ || khphreṁ bhagavatyai caṇḍakāpālinyai ūrddhavaktranātha pādukāṃ || vaktranyāsaḥ || | 14 |
khphreṁ paramahaṃsini sarvajñatāśaktidhāmne hṛdayāya namaḥ || khphreṁ nirvāṇamārgade tṛptiśaktidhāmne śire svāhā || khphreṁ viṣamopaplava praśamani anādibodhaśaktidhāmne śikhāyai vauṣaṭ || khphreṁ sakaladuritāriṣṭa kleśadalani svatantraśaktidhāmne kavacāya hūṃ || | 15 |
p. 2b) khphreṁ sarvāpadāmbho taraṇi aluptaśaktidhāmne netratrayāya vauṣaṭ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ || ityaṃganyāsaḥ || | 16 |
jalapātrapūjā || khphreṁ hrīṁ śrīṁ jalapātrāsnāya pādukāṃ || khphreṁ hrīṁ śrīṁ hskṣmlvryūṁ jalapātrabhaṭṭārakāya pādukāṃ || | 17 |
ṣaḍaṃga || khphreṁ hṛdayāya namaḥ || khphreṁ śirase svāhā || khphreṁ śikhāyai vaṣaṭ || khphreṁ kavacāya hūṃ || khphreṁ netratrayāya vauṣaṭ || khphreṁ astrāya phaṭ || āvāhanādi || dhenumudrāṃ darśayet || | 18 |
gāyatrī || khphreṁ siddhilakṣmī vidmahe navatyadhika dhīmahi tanno lakṣmīḥ pracodayāt || abhiṣiñcanaṃ || | 19 |
arghapātrapūjā || aiṁ 5 khphreṁ hrīṁ śrīṁ arghapātrāsanāya pādukāṃ || khphreṁ hrīṁ śrīṁ śkṣmlvryīṁ ānandabhairavāya vauṣaṭ || khphreṁ hrīṁ śrīṁ śvāṁ saḥ saḥ saḥ parādevi amṛtaṃ vama 2 svāhā || dravyaśodhanaṃ || oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ || | 20 |
p. 3a) ṣaḍaṃga || khphreṁ hṛdayāya namaḥ || khphreṁ śirase svāhā || khphreṁ śikhāya vauṣaṭ || khphreṁ kavacāya hūṃ || khphreṁ netratrayāya vaṣaṭ || khphreṁ astrāya phaṭ || āvāhana sthāpana candanākṣatapuṣpaṃ namaḥ || | 21 |
yonimudrāṃ darśayet || kacchapamudrayā bhūtaśuddhiḥ || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁḥ hsauḥ hsphreṁ śrīṁ hrīṁ aiṁ || | 22 |
ātmapūjā || khphreṁ ātmane candanaṃ pādukāṃ || khphreṁ akṣataṃ pādukāṃ || khphreṁ vīrabhasma pādukāṃ || khphreṁ sarvajanamohanī pādukāṃ || oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ ātmane puṣpaṃ pādukāṃ || khphreṁ sakalaśatrupramathani astrāya phaṭ || anena mantreṇa ātmaśiraśi siñcayet || 3 || hnasakanasa || āvāhanayāya || khphreṁ hrīṁ śrīṁ yā sā parāparā devī khagasthā khasvarūpiṇī | suralokagatā saumyā āyātu iha maṇḍale || idaṃ āvāhiṣye āvāhayāmi || triyāñjali || navātmā || | 23 |
p. 3b) aiṁ 5 hskṣmlvryūṁ ānandaśakti bhairavānandavirādhipataye śkṣmlvryīṁ śrīnavātmā gurumaṇḍalabhaṭṭārakāya pādukāṃ || | 24 |
karma || aiṁ 5 hskṣmlvryūṁ ānandaśaktibhairavānandavīrādhipataye śkṣmlvryīṁ aṣṭāviṃśati karmabhaṭṭārikāyai pādukāṃ || | 25 |
mūlasthāna || aiṁ 5 hskṣmlvryūṁ ānandaśaktibhairavānandavīrādhipataye śkṣmlvryīṁ śrīpaścimamūlasthānabhaṭṭārikāyai pādukāṃ || | 26 |
tumbuleśvarī || aiṁ hrīṁ śrīṁ hdrkṣmlvryūṁ sdrkṣmlvryīṁ śrījayatumbureśvarī devyāyai pādukāṃ || | 27 |
śikhā || aiṁ 5 hsphrāṁ hsphrīṁ hsphrūṁ śrīśikhāsvacchandamahābhairavāya pādukāṃ || | 28 |
mahākāra || aiṁ 5 hūṁ mahākāla mahābhairavāya sarvaśatrupramathaniya pādukāṃ || | 29 |
ugracaṇḍā || oṃ hrīṁ rājaprade hsphreṁ ugracaṇḍaripumardanī hūṁ phreṁ sadā rakṣa 2 tvāṃ māṃ juṃ saḥ mṛtyuhare pādukāṃ || | 30 |
Showing 1 to 30 of 1,021 entries