Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ūncomplete oṃ namaḥ śivādi gurubhyo namaḥ || śrīkubjikā devyai namaḥ || atha paścimadevārccanaṃ || gurumaṇḍalasalāyisataya || balikoṭahnāyatā khaṭkoṇa || arghapātrayatā trikoṇa || jalapātrayatāmaṇḍale || voya || snāna || aiṁ 5 snānaṃ pādukāṃ || aiṁ candanaṃ 3 || siṃdūraṃ 3 || puṣpaṃ 3 || ācamya || aiṁ 5 hrāṁ ātmatatvāya svāhā || aiṁ 5 hrīṁ vidyātatvāya svāhā || aiṁ 5 hrūṁ śivatatvāya svāhā || | 2 |
guru namaskāraṃ || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁḥ || akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ | | 3 |
p. 1a) tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || gururbrahmā gururvviṣṇurgurudevo maheśvaraṃ | gurudevo jagatsarvvaṃ tasmai śrīgurave namaḥ || aiṁ 5 paramagurubhyo namaḥ || parameṣṭhīgurubhyo namaḥ || paramācāryyagurubhyo namaḥ || aiṁ 5 arghapātrāsanāya 2 || padmāsanāya 2 || jalapātrāsanāya 2 || ātmaya aiṁ 5 kūrmmāsanāya pādukāṃ || kiṇi 2 vicce ko"nkaṇāyai hraḥ astrāya phaṭ || lātine || vajramudrayā lalāṭe tribhramanaṃ || 5 aiṁ hūṁ phaṭ vajrapañjare svāhā 3 || | 4 |
p. 1b) daśadvāra śodhanaṃ || aiṁ calamakule kulamacale aiṁ hrāṁ hrīṁ hūṁ phaṭ svāhā || nyāsaḥ || 5 kiṇi 2 vicce ko"nkaṇāyai hraḥ astrāya phaṭ || 4 || | 5 |
karaśodhanaṃ || aiṁ 5 namo bhagavati hṛtkamalāyai hrāṁ śrī-aṃguṣṭhābhyāṃ namaḥ || 5 hsphreṁ kubjikāyai kuladīpāyai hrīṁ tarjjanībhyāṃ svāhā || 5 hrāṁ hrīṁ hrūṁ varvvaraśikhe hrūṁ śrīmadhyamābhyāṃ vaṣaṭ || 5 ghore aghore aghorāmukhī bahurūpāyai hraiṁ śrī-anāmikābhyāṃ hūṁ || 5 chāṁ chīṁ mahantārikāyai hrauṁ śrīkaniṣṭhābhyāṃ vauṣaṭ || | 6 |
p. 2a) 5 kiṇi 2 vicce ko"nkaṇāyai hraḥ astrāya phaṭ karatarapṛṣṭhāyai pādukāṃ || iti karaṃ nyāsaḥ || | 7 |
aiṁ 5 namo bhagavati hṛtkamalāyai hrāṁ urddhavaktrāya pādukāṃ || 5 hsphreṁ kubjikāyai kuladīpāyai hrīṁ śrīpūrvvavaktrāya 3 || 5 hrāṁ hrīṁ hrūṁ varvvaraśikhe hrūṁ śrīdakṣiṇavaktrāya 3 || 5 ghore aghore aghorāmukhī bahurūpāyai hraiṁ śrī-uttaravaktrāya 3 || 5 chāṁ chīṁ mahantārikāyai hrauṁ śrīpaścimavaktrāya 3 || 5 kiṇi 2 vicce ko"nkaṇāyai hraḥ śrīparāparavaktrāya 3 || | 8 |
p. 2b) iti vaktraṃ nyāsaḥ || | 9 |
aiṁ 5 namo bhagavati hṛtkamalāyai hrāṁ śrīhṛdayāya namaḥ || 5 hsphreṁ kubjikāyai kuladīpāyai hrīṁ śirase svāhā || 5 hrāṁ hrīṁ hrūṁ varvvaraśikhe hrūṁ śikhāyai vaṣaṭ || 5 ghore aghore aghorāmukhī bahurūpāyai hraiṁ śrīkavacāya hūṁ || 5 chāṁ chīṁ mahantārikāyai hrauṁ śrīnetratrayāya vauṣaṭ || 5 kiṇi 2 vicce ko"nkaṇāyai hraḥ astrāya phaṭ || iti aṃgaṃ nyāsaḥ || | 10 |
jalapātrapūjā || aiṁ 5 jalapātrāsanāya pādukāṃ || 5 | 11 |
p. 3a) hskṣmlvryūṁ ānandaśakti bhairavānanda vīrādhipataye śkṣmlvryīṁ śrījalapātrabhaṭṭārikāya pādukāṃ || hrāṁ hṛdayāye namaḥ ityādi ṣaḍaṃgena saṃpūjya || āvāhanādi dhenumudrāṃ darśayet || gāyatrī || aiṁ 5 kubjikāyai vidmahe kuladīpāyai dhīmahi tannaḥ kubji pracodayāt || tena mantrena jalena sarvvadravyāṇi saṃprokṣa || ātmaśirasi siṃcayet || 5 arghapātrāsanāya pādukāṃ || 5 hrāṁ hrīṁ hrūṁ prasphura 2 ghora 2 taratanu 2 rūpacaṭa 2 pracaṭa 2 | 12 |
p. 3b) kaha 2 vama 2 dama 2 ghāṭaya 2 vidhāṭaya 2 vighni 2 hūṁ 3 phaṭ śrīkomārikā vicce pādukāṃ || 5 śkṣmlvryīṁ ānandaśakti bhairavānanda virādhipataye śrīmahāvidyārājeśvarī hskṣmlvryūṁ śrī-arghapātrabhaṭṭārikāya 3 || hrāṁ hṛdayāya namaḥ ityādi saṃpūjya || āvāhanādi yonimudrāṃ darśayet || arghapātra sthita puṣpaṃ gṛhītvā kacchapamudrayā bhūtaśuddhiṃ kuryyāt || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁḥ || anena mantreṇa lomavilomena kārayet || iti bhūtaśuddhiḥ || | 13 |
p. 4a) tataḥ svātmapūjā || aiṁ vilepanaṃ pādukāṃ || hrīṁ tritatva akṣataṃ 3 || śrīṁ vīrabhaśma 3 || hsphreṁ sarvvajanamohanī 3 || hsauṁ nānāchatrālaṃkāra puṣpaṃ 3 || 5 hskṣmlvryūṁ ānandaśakti bhairavānanda virādhipataye śkṣmlvryīṁ ātmamūrttaye 3 || kusauṃ pādukāṃ || bindutraya 3 śirasiñcayet || | 14 |
āvāhana || aiṁ 5 śrīsamvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā sṛṣṭiṃ nyāye catuṣkaṃ akulakulagataṃ pañcakañcānyaṣaṭkaṃ | catvāro | 15 |
p. 4b) pañcakonyaṃ punarapi caturaṃ tattato maṇḍalena saṃsṛṣṭaṃ yena tasmai namati guruvaraṃ bhairavaṃ śrīkujeśaṃ || aiṁ idaṃ āvāhaya āvāhayāmi || 5 alūṁ anantamaṇḍalāya ādidevatāya 3 || 5 hskṣmlvryūṁ ā śkṣmlvryīṁ pā 2 || trideva || 5 narāsanāya 3 || mayūrāsanāya 3 || mūṣāsanāya 3 || thrauṁ prastaradvīpa dambhakī devī mahādhvāṃkṣa kṣetrapālāya 3 || bali || 5 śrīṁ hrīṁ kulaputravaṭukanāthāya pā 2 || bali || gāṁ gīṁ gūṁ gaḥ glauṁ kulagaṇeśvarāya 3 || bali || | 16 |
p. 5a) āvāhanādi daṇḍa tarjanī gajamudrāṃ darśayet || aiṁ 5 padmāsanāya 3 || aiṁ 5 hskṣmlvryūṁ ānandaśakti bhairavānanda vīrādhipataye śkṣmlvryīṁ śrītriśuddhibhaṭṭārikāya 3 || baliḥ || aiṁ 5 padmāsanāya 3 || 5 narāsanāya 3 || hrūṁ ānandaśakti bhairavānanda vīrādhipataye srūṁ śrīnavātmā gurumaṇḍalabhaṭṭārikāya pādukāṃ pūjayāmi || tridhā 3 || baliḥ 3 || yonimudrā || 5 namaḥ śrīnāthāya || namaḥ śrīsiddhināthāya || namaḥ śrīkujeśanāthāya na | 17 |
p. 5b) khāyai vaṣaṭ || hraiṁ kavacāya hūṁ | hrauṁ netratrayāya vauṣaṭ | hraḥ astrāya phaṭ | iti ṣaḍaṃgāni pūjayitvā | | 18 |
hrāṁ hrīṁ saḥ ityaṣṭadhā japtvā tenaiva mantreṇa puṣpāṃjali trayaṃ datvā | tatpātraṃ karābhyāṃ gṛhītvā hrīṁ haṃ saḥ mārttaṇḍabhairavāya prakāśaśaktisahitāya eṣorghyaḥ svāhā | iti sūryyārghya datvā | arghyodakena hrīṁ nama iti dvāramabhyukṣya? dvārapūjāṃ kuryyāt || dvārābhāve manasādvāraṃ viciṃtya pūjayet || | 19 |
atha dvārapūjā || ūrddhoḍumbare || aiṁ hrīṁ śrīṁ khphreṁ hsauṁ gāṁ gaṇa | 20 |
ṣoṃE FOḻīOṣ āṛE ṃīṣṣīṇṅ Fṛoṃ ḥEṛE (6-10) | 21 |
p. 11a) pataye namaḥ | | 22 |
taddakṣe | aiṁ hrīṁ śrīṁ khphreṁ hsauṁ maṁ mahālakṣmyai namaḥ || tadvāme | aiṁ hrīṁ śrīṁ khphreṁ hsauṁ saṁ sarasvatyai namaḥ || dakṣiṇaśākhāyāṃ || aiṁ 5 gāṁ gaṇeśāya namaḥ || vāmaśākhāyāṃ || aiṁ 5 kṣāṁ kṣetrapālāya namaḥ || dvārapārśvayoḥ || aiṁ 5 vāṁ vaṭukāya namaḥ | aiṁ 5 gaṁ gaṃgāyai namaḥ || aiṁ 5 yāṁ yoginyai namaḥ || aiṁ 5 yaṁ yamunāyai namaḥ || adhaḥ astrāya namaḥ || aśaktaścet || aiṁ 5 gaṇeśādi dvārādhiṣṭhita dvāradevatābhyo namaḥ iti pūjayet || tato vāmapada puraḥsaraṃ | 23 |
p. 11b) pūjā gṛhaṃ praviśya || aiṁ 5 oṃ rakṣa rakṣa hūṁ phaṭ svāhā | iti pūjā bhūmiṃ śodhayet || tato nai-ṛtyāṃ | aiṁ 5 oṃ vāstupuruṣāya namaḥ | aiṁ 5 oṃ brahmaṇe namaḥ iti pūjayitvā mūlamantreṇa divyadṛṣṭyāvalokayan divyān vighnānutsāryya hrīṁ astrāya phaṭ iti jalenāntarīkṣagān vighānutsāryya phaṭ iti vāmapārṣṇighāta trayena bhaumān vighnān utsāryya aiṁ 5 phaṭ iti akṣataṃ saptadhā saṃjapya oṃ apasarppantu ye bhūtā ye bhūtā bhuvi saṃsthitāḥ | | 24 |
p. 12a) ye bhūtā vighnakarttāraste naśyaṃtu śivājñayā || ityakṣatān caturddikṣu vikiret || | 25 |
tataḥ aiṁ 5 hrīṁ ādhāraśaktaye kamalāsanāya nama ityāsanaṃ saṃpūjya oṃ āsanasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ kūrmmo devatā āsanaparigrahe viniyogaḥ || | 26 |
oṃ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā | tvaṃ ca dhāraye māṃ nityaṃ pavitraṃ kuru cāsanaṃ || iti paṭhitvā svastikādi kramena upaviśet || | 27 |
tataḥ puṭāṃjalirbhūtvā vāme | 28 |
p. 12b) oṃ gurubhyo namaḥ | oṃ paramagurubhyo namaḥ | oṃ parāparagurubhyo namaḥ | oṃ parameṣṭhigurubhyo namaḥ || dakṣiṇe || oṃ gaṇeśāya namaḥ | madhye | oṃ śrīṁ siddhilakṣmyai devatāyai namaḥ | | 29 |
tataḥ hsauṁ hūṁ phaṭ iti gaṃdhapuṣpābhyāṃ karau saṃśodhya hrīṁ astrāya phaṭ iti ūrddhorddhe tālatrayaṃ datvā phaṭ iti choṭikābhirddigbaṃdhanaṃ kṛtvā | oṃ hūṁ phaṭ rakṣa rakṣa hūṁ phaṭ svāhā | iti mantreṇātma rakṣāṃ vidhāya bhūtaśuddhiṃ kuryyāt || | 30 |
Showing 1 to 30 of 155 entries