Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) 1 oṃ namaḥ śrīgurave | tataḥ śrīsiddhilakṣmīkramathaṇḍilārcanaṃ marjātātheṃvasaye || thaṇḍilih"navane hna sakanatayā vachāyā snānayāya || tritatvena ācamanaṃ || khphreṁ hrāṁ ātmatatvāya svāhā || khphreṁ hrīṁ vidyātatvāya svāhā || khphreṁ hrūṁ śivatatvāya svāhā || thaṇḍilisagurunatkālaḥ || aiṁ 5 akhaṇḍamaṇḍalākālaṃ vyāptaṃ yena carācaraṃ | tatpadaṃ darśitaṃ yena tasmai śrīguruve namaḥ || guru brahmā gururviṣṇurgurudeva maheśvaraṃ | gurudeva jagat sarvaṃ tasmai śrīguruve namaḥ || aiṁ 5 paramagurubhyo namaḥ || 5 parameṣṭhīgurubhyo pādukāṃ || aiṁ 5 paramācārya gurubhyo namaḥ || thaṇḍilayāh"navanetaya hmasakanasa || aiṁ 5 akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ | | 2 |
p. 1b) tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || gururbrahmā guruviṣṇurgurudeva maheśvaraṃ | guruddeva jagatsarvaṃ tasmai śrīgurave namaḥ || aiṁ 5 paramagurubhyo namaḥ || aiṁ 5 parameṣṭhigurubhyo namaḥ || aiṁ 5 paramācāryagurubhyo namaḥ || valisaḥ || padmāsnāya pādukāṃ thavake || kūrmāsnāya pādukāṃ || pārśve akṣata vikaraṇaṃ || khphreṁ sakalaśatrupramarthani antaśaktidhāmne astrāya phaṭ pādukāṃ || vajra mudrāyā mukhaveṣṭanaṃ || khphreṁ hūṁ phaṭ vajrapañjale svāhā || daśadvārasparśanaṃ || khphre calamakule kulamacale hrīṁ hūṁ phaṭ svāhā || nyāsa || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ || | 3 |
p. 2a) kalaśodhanaṃ || 4 || khphreṁ paramahaṃsini sarvajñātā śaktidhāmne aṃguṣṭhābhyāṃ namaḥ || khphreṁ nirvāṇamārgade * ptiśaktidhāmne tarjanībhyāṃ namaḥ || khphreṁ viṣamopaplava praśamani anādibodhaśaktidhāmne madhyamābhyāṃ namaḥ || khphreṁ sakaladulitāriṣṭa kleśadalani svatantraśaktidhāmne anāmikābhyāṃ namaḥ || khphreṁ sarvāpadāmbhodhitaraṇi aluptaśaktidhāmne kaniṣṭhābhyāṃ namaḥ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya karatalapṛṣṭhābhyāṃ namaḥ || karanyāsaḥ || khphreṁ namaḥ sarvasiddhi yoginībhyaḥ pūrvavaktranātha pādukāṃ || khphreṁ namaḥ sarvasiddhimātṛbhyo dakṣiṇavaktranātha pādukāṃ || khphreṁ namo nityoditānanda nanditāyai | 4 |
p. 2b) uttaravaktranātha pādukāṃ || khphreṁ sakalakulacakranāyikāyai paścimavaktranātha pādukāṃ || khphreṁ bhagavatyai caṇḍakāpālinyai ūrddhavaktranātha pādukāṃ || vaktranyāsa || khphreṁ paramahaṃsini sarvajñātāśaktidhāmne hṛdayāya namaḥ || khphreṁ nirvāṇamārgade tṛptiśaktidhāmne śirase svāhā || khphreṁ viṣamopaplava prathamani anādibodhaśaktidhāmne śikhāyai vauṣaṭ || khphreṁ sakaladulitāriṣṭa kleśadalani svatantraśaktidhāmne kavacāya hūṁ || khphreṁ sarvāpadāmbhodhitaraṇi aluptaśaktidhāmne netratrayāya vauṣaṭ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ || ityaṃganyāsaḥ || | 5 |
jalapātrapūjā || khphreṁ hrīṁ śrīṁ jalapātrāsanāya pādukāṃ || | 6 |
p. 3a) khphreṁ hrīṁ śrīṁ hskṣmlvryūṁ oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ śrījalapātrabhaṭṭārikāya pādukāṃ || ṣaḍaṃga || khphreṁ hṛdayāya namaḥ khphreṁ śirase svāhā || khphreṁ śikhāyai vauṣaṭ || khphreṁ kavacāya hūṁ || khphreṁ netratrayāya vaṣaṭ || khphreṁ astrāya phaṭ || āvāhana sthāpaṇacaṇḍanākṣata * ṣpaṃ namaḥ || dhenumudrāṃ darśayet || gāyatri || khphreṁ siddhilakṣmyai vidmahe navatyadhika dhīmahi tanno lakṣmīḥ pracodayāt || abhiṣiñcanaṃ || | 7 |
arghapātrapūjā || khphreṁ hrīṁ śrī-arghapātrāsnāya pādukāṃ || khphreṁ hrīṁ śrī śkṣmlvryū-īṁ ānandabhairavāya vauṣaṭ || khphreṁ hrīṁ śrīṁ śvāṁ saḥ saḥ saḥ saḥ parādevi amṛtaṃ vama vama svāhā || dravyaśodhanaṃ || oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ | 8 |
p. 3b) arghapātrabhaṭṭārikā pukāṃ || ṣaḍaṃga || khphreṁ hṛdaya namaḥ || khphreṁ śirase svāhā || khphreṁ śikhāyai vauṣaṭ || khphreṁ kavacāya hūṃ || khphreṁ netratrayāya vaṣaṭ || khphreṁ astrāya phaṭ || āvāhanasthāpana candanākṣatapuṣpa namaḥ || yonimudrāṃ darśayet || kacchapamudrayā || bhūtaśuddhi || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ hsauṁ hsphreṁ śrīṁ hrīṁ aiṁ || ātmapūjā || khphreṁ ātmane caṇḍanaṃ pādukāṃ || khphreṁ akṣataṃ pādukāṃ || khphreṁ vīlabhasma pādukāṃ || khphreṁ sarvajanamohanī pādukāṃ || khphreṁ oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ ātmane puṣpaṃ pādukāṃ || khphreṁ sakalaśatrūpramathanī anantaśaktidhāmne astrāya phaṭ || anena mantrena ātma śiraśi siṃcayet || 3 || hnasakanasa || āvāhanayāya || khphreṁ hrīṁ śrīṁ yā sā parā parā devī khaḍgastha khasvarūpiṇī || | 9 |
p. 4a) suralokagatā saumyā āyāntu iha maṇḍale || idaṃ āvāhiṣye āvāhayāmiḥ || triyāñjali || navātmā || aiṁ 5 hskṣmlvryūṁ ānandaśaktibhairavānanda vīrādhipataye śkṣmlvryīṁ śrīnavātmā gurumaṇḍalabhaṭṭārakāya pādukāṃ || karma || aiṁ 5 hskṣmlvryūṁ ānandaśaktibhairavānanda vīrādhipataye śkṣmlvryīṁ aṣṭaviṃśati karmabhabhaṭṭārikāya pādukāṃ || mūlasthāna || aiṁ 5 hskṣmlvryūṁ ānandaśaktibhairavānanda virādhipataye śkṣmlvryīṁ śrīpaścimamūlasthānabhaṭṭārikāyai pādukāṃ || tumbuleśvarī || aiṁ hrīṁ śrīṁ hskṣmlvryū śkṣmlvryīṁ śrījayatumbureśvarī pādukāṃ || śikhā || aiṁ 5 hsphreṁ hsphrīṁ hsphrūṁ śrīśikhāsvacchandabhairavāya pādukāṃ || | 10 |
p. 4b) mahākāla || aiṁ 5 hūṁ mahākāla mahābhairavāya sarvaśatrupramathanāya pādukāṃ || ugracaṇḍā || oṃ hrīṃ rājaprade hsphre ugracaṇḍe ripumardanī hūṁ phreṁ sadā rakṣa 2 tvāṃ māṃ juṃ saḥ mṛtyuhare pādukāṃ || ugracaṇḍī || oṃ hrīṁ rājaprade hsphreṁ ugracaṇḍī ripumardanī hūṁ phreṁ sadā rakṣa 2 tvāṃ māṃ juṃ saḥ mṛtyuhare pādukāṃ || siddhilakṣmī || aiṁ 5 oṃ hrīṁ hūṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ || kālī || oṃ phreṁ siddhikarāli hrīṁ chrīṁ hūṁ strīṁ phreṁ namaḥ || tripurayā || aiṁ klīṁ sauṁ kilhrīṁ hskhrhrīṁ sklhrīṁ brahmacakre oḍiyānamahāpīṭhe caryānandanāthātmike śrīmahātripurasundarī devī parabrahmātmaśakti pādukāṃ || thvate mantraṇa pūjā || āvāhana | 11 |
p. 5a) sthāpanacaṇḍamākṣatapuṣpaṃ namaḥ || yonimudrāṃ darśayet || taṃ hārapo pūjāyāya || oṃ gaṃgāyai namaḥ || oṃ yamunāyai namaḥ || oṃ narmadāyai namaḥ || oṃ kālaveryai namaḥ || oṃ kauśikyai namaḥ || oṃ gaṃḍakyai namaḥ || oṃ sarasvatyai namaḥ || oṃ saṃpūrṇakalaśāya namaḥ || aiṁ 5 hskṣmlvryūṁ kulavṛkṣa mahāsena saṃmohana sakalatīrthamantrai devatā kalātatva tatvādhipataye brahmaviṣṇurudrātmane ātmavidyā śivatatvāya hskṣmlvryūṁ śkṣmlvryīṁ saṃpūrṇakalasamūttaye pādukāṃ || āvāhanādi || dhenumudrāṃ darśayet || āmnāya vākyakāyā vahmasakanasa || snānaṃ || * *? || ūkāraṃ vāyubījaṃ tadupari varuṇaṃ vajrapāṇintadūrdhvaṃ kalaṃ varṇāntayuktaṃ tadupari paramaṃ | 12 |
p. 5b) vahnibījaṃ sahaṃsaṃ | induṃ binduṃ layāntaṃ sitakamalavaraṃ kṣīradhārāśravantaṃ dṛṣṭvākūtaṃ tu nityaṃ dahati kulamalaṃ meru tulyaṃ hi pāpaṃ || duduyā || payasāṃ paya bhūmaiva pṛthivyāṃ yūtameva ca | kāmadhenu śravaṃ nityaṃ snāpayāmi śivājñayā || dharīyā || dadhicomāpatiṃ devaṃ devānāṃ priya vallabhaṃ | snāpayāmi sadā nityaṃ suprītā devatāḥ sadā || gherayā || ghṛtapūtapinākinaṃ li"ngapūta pinākinaṃ | agni sarpi svarūpeṇa trilokaṃ janakaṃ śivaṃ || kastiyā || gomukhī śaktinodbhūtaṃ devānāṃ priya vallabhaṃ | vācchākalpatarusthena yena snānena labhyate || sākharayā || khaṇḍametat mahāsvādu manasā śītalaṃ sadā | p. 6a) khaṇḍedu snāpitā devī akhaṇḍita varapradā || tathā pañcādi payasaṃ pañcabrahmādi vāsanaṃ | paṃcadravya samāyuktaṃ pañcāmṛtaiḥ snāpayāmyahaṃ || hna sakanasalaṃkhadhārahāyake || aiṁ 5 śrīsaṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā sṛṣṭinyāya catuṣkaṃ tva kulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ | catvāroḥ pañcakonyaḥ punarapi caturastatvato maṇḍaledaṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || thaṇḍilasalaṃkhanahāya || ūkāraṃ vāyubījaṃ tadupari varuṇaṃ vajrapāṇintadūrddhvaṃ kālaṃ varṇāntayuktaṃ tadupari paramaṃ vahnibījaṃ sahaṃ sa | induṃ binduṃ layāntaṃ sitakamalavaraṃ kṣīradhārā śravantaṃ dṛkṣvākūṭaṃ tu nityaṃ dahati kulamalaṃ meru tulyaṃ hi pāpaṃ || | 13 |
p. 6b) alisnānaṃ || śkṣmlvryīṁ || | 14 |
cet || śrīkhaṇḍacaṇḍanaṃ divyaṃ gaṃdhāḍhyaṃ sumanoharaṃ || ābhūṣitaṃ lalātākhyaṃ candanaṃ pratigṛhyatā || candanairlepitaṃ puṇyaṃ pavitraṃ pāpanāśanaṃ | āpadā harate nityaṃ lakṣmīrājye sukhapradaṃ || | 15 |
sindūla || vīreśvarī mahāvīra vīrabhasmavibhūṣitaṃ | trailokyākarṣaṇī devī siṃdūrāruṇamuttamaṃ || | 16 |
aduvāra || vastraṃ pavitra paramaṃ sukhasaubhāgyadāyakaṃ | kārpāsikaṃ jagaṃ mātarvastraṃ gṛhna namostute || | 17 |
dṛṣṭi || svargamartyaika pātāle caturdaśa pradarśakaṃ | divyacakṣu phalāptyarthaṃ dṛṣṭikaṃ pratigṛhyatāṃ || | 18 |
karṇapatākā || śurddhasiṃdūravarṇābhā patākāṃ karṇasaṃjñakāṃ | p. 7a) gṛhāṇaparameśāni catuḥkoṇāṃ suśobhanāṃ || | 19 |
pañcapatākā || varṇārtha yugalaṃ devi patākāṃ pañcavarṇikāṃ | pañcasiddhi phalāptyarthaṃ gṛhāṇadhvajamuttamaṃ || | 20 |
akṣata || akṣayaṃ akṣayaṃ kāmaṃ dharmakāmārthasiddhidaṃ | ipsitaṃ me varaṃ dehi paratre ca parā"ngatiṃ || | 21 |
jajamakā || yajñopavitaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt | āyuṣyamagryaṃ pratimañca śubhraṃ yajñopavītaṃ balamastu tejaḥ || | 22 |
caphumāsu? || chatraṃ cintāmaṇindivyaṃ pūrṇacaṇḍanibhaṃsitaṃ | tena dattena deveśi dehi me cintitaṃ phalaṃ || | 23 |
svāna || nānāpuṣpasugandhāḍhyaṃ mālatī kusumodayaṃ | saubhāgyasiddhidaṃ bhadre puṣpārohaṇamuttamaṃ || hnasakanakāyāvathaṇḍilakene | | 24 |
p. 7b) pūrṇacandranibhaṃ śubhraṃ darpaṇa śatru darpahaṃ | ātmabimbadharaṃ yasya sa pradāya jayāya ca || thamaṃ yajamānaṃ snānalakhanahāya || vācakaracchāya || iti chāyā snānaviddhi samāpta || | 25 |
atha thaṇḍilārcanaṃ || tritatvenācamya khphreṁ hrāṁ ātmatatvāya svāhā khphreṁ hrīṁ vidyātatvāya svāhā || khphreṁ hrūṁ śivatatvāya svāhā || khphreṁ hrāṁ hrīṁ hrūṁ sarvatatvāya svāhā || sūryārgha || adyādi || vākye || varṇāntaṃ bījamuddhṛtya tasyopari śivaṃ nyaset | ādimadhyāvaśāne tu agni traya vibhūṣitaṃ || varmaṇā dīpitaṃ kṛtvā sāvitryā caiva muddharet | eṣa kūṭavaraḥ śreṣṭho mahāmāttaṇḍabhairavaḥ || arghaṃ namaḥ || puṣpaṃ namaḥ || hrāṁ hrīṁ | 26 |
p. 8a) hrūṁ hraiṁ hrauṁ hraḥ hrīṁ saḥ śrīkulamārtaṇḍabhairavāya prakāśaśakti sahitāya namaḥ || rhrkṣrūṁ śrīmahāmārtaṇḍabhairavāya namaḥ || guruna * skāraḥ || aiṁ hrīṁ śrīṁ hsphreṁ hsauṁ || a * aṇḍamaṇḍarākālaṃ vyāptaṃ yena carācaraṃ | tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || guru brahmā guru viṣṇurgurudeva maheśvaraḥ | gururdeva jagatsarvvaṃ tasmai śrīgurave namaḥ || aiṁ 5 paramagurubhyo namaḥ || aiṁ 5 parameṣṭhīgurubhyo namaḥ || aiṁ 5 paramācārya gurubhyo namaḥ || valisaḥ || padmāsanāya pādukāṃ || thavake kurmāsanāya pādukāṃ || pārśve akṣatavikaraṇaṃ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ pādukāṃ || vajramudrayā mukhaveṣṭanaṃ || khphreṁ hūṁ phaṁ vajrapañjale svāhā || | 27 |
p. 8b) nyāsa || khphreṁ sakalaśatrupramathani anantaśaktidhāmne astrāya phaṭ || karaśodhanaṃ || 4 || khphreṁ paramahaṃsini sarvajñātāśaktidhāmne a"nguṣṭhābhyāṃ namaḥ || khphreṁ nirvāṇamārgade tṛptiśaktidhāmne tarjanībhyāṃ namaḥ || khphreṁ viṣamopaplava praśamani anādibodhaśaktidhāmne madhyamābhyāṃ namaḥ || khphreṁ sakaladuritāriṣṭa kleśadalani svatantraśaktidhāmne anāmikābhyāṃ namaḥ || khphreṁ sarvāpadāmbhodhitaraṇi aluptaśaktidhāmne kaniṣṭhābhyāṃ namaḥ || khphreṁ sakalaśatrupramathani anantaśaktidhāmne karatalapṛṣṭhābhyāṃ namaḥ || iti karanyāsaḥ || | 28 |
khphreṁ namaḥ sarvasiddhiyonībhyaḥ pūrvavaktranātha pādukāṃ || khphreṁ namaḥ sarvasiddhimātṛbhyo dakṣiṇavaktranātha pādukāṃ || khphreṁ | 29 |
p. 9a) namo nityoditānanda nanditāyai uttaravaktranātha pādukāṃ || khphreṁ sakalakulacakranāyikāyai paścimavaktranātha pādukāṃ || khphreṁ bhagavatyai caṇḍakāpālinyai ūrddhvavaktranātha pādukāṃ || iti vaktraṃ nyāsaḥ || | 30 |
Showing 1 to 30 of 338 entries