Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
* * * * * * * * prathitoścolamaṇḍale | lebhe sekottarāṃ dīkṣāṃ asmādasmatpitāmahaḥ || | 2 |
nāmnā sadāśivo loke sabhāpatiriti śrutaḥ | sa mahābhāgyayogena mahādevamajījanat || | 3 |
so'pi labdhādhikāro'smāt abhūtsiddhāntapāragaḥ | īśānaśiva ityanyaddīkṣāyāmapi bhakti yaḥ || | 4 |
vidvatsandehanāśāya nirvicāraḥ pravartate | | 5 |
sarvādhvordhvapade sthitaṃ paraśivaṃ bhaktiṃ gate śaṃ guru nnatvā somaśivoktapaddhati paraṃ durbodhako'dhośakaḥ | jñātvā sadgurutaśca śāstrasamayā jñātaprasaṅgakramā - dāmardāśramadeśikānvayabhava śrīnetraśambhusphuṭam || | 6 |
tatra tāvadāmardācāryaḥ prārabdhopsitaprabandhasyāpi vighnaparisamāptyarthaṃ vakṣyamāṇakarmakalāpodayamūlabhūtaṃ paramādyena namaskṛtya dvitīyena tatpratibandhapratipādyaṃ nityādikaṃ prtijānīte - viśvabodhavidhātāramityādi viśveṣāṃ cidacitāṃ bhūtānāñca bodho viśvabodhaḥ | | 7 |
tatra citāṃ bodha dvividhaḥ | karmanibandhanaḥ pākanibandhanaśceti | ādyo mogalakṣyaḥ | taduktaṃ śrīmatsvāyambhuve - | 8 |
karmatassarvamevedaṃ sukhaduḥkhātmakaṃ phalam || | 9 |
iti | | 10 |
bhogo'sya vedanā puṃsassukhaduḥkhātmalakṣaṇā || | 11 |
ceti | | 12 |
p. 2) śrīmṛgendre - | 13 |
iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ | bodha ityucyate bodhavyaktibhūmi tathā paśoḥ || | 14 |
iti | tathā'nyatrāpi - | 15 |
buddhibodhaḥ pra * * * māyādi ca tadarthataḥ | | 16 |
atha mokṣalakṣaṇaḥ asya sarvajñānavyaktilakṣaṇaḥ | taduktaṃ | 17 |
śrīmanmṛgendre - | 18 |
tataśśaktyadhikārasya nivṛttestatparicyutau | vyana * * * * nantu jagadbandhuraṇośśivaḥ || | 19 |
mokṣakārikāyāmapi - | 20 |
malādipāśavicchittiḥ sarvajñānakriyodbhavaḥ | mokṣastatkāraṇaṃ śambhuṃriti || | 21 |
tathā vā citāṃ malamāyādīnāṃ bodha udbodha uttejanamiti yāvat tadekaprakāraṃ tatra malasyodbodhaka khaṇāñca kramau | saṃsāramāyāyāśca udbodhakāreṇa śaktirūpeṇa sthitānāṃ sṛṣṭau svavyāpārasamarthādhārāñca | etadeva hi sarvānugrahalakṣaṇamityuktaṃ bhojadevena - | 22 |
bhuktimuktimaṇu * * * * * * padane samarthādhārā jaḍavargasya vidhatte sarvānugrāhakaśśambhuriti | evaṃ vidhasya bodhsya vidhātāramanekakartṛtvamuktaṃ syāt | sarva kiṃ rūpa ityāha - | 23 |
p. 3) | 24 |
jñānaṃ viśvajñānaṃ viśvaṃ viśeṣeṇa jñāyate'neneti jñānam | karaṇaṃ rūpasāmarthyaṃ | tathā cādiṣṭam - | 25 |
karaṇañca na śaktyanyacchaktinnācetanā citaḥ | | 26 |
iti | tadvigraho yasya sa tathoktaṃ bhavati | tattaccharīra - kāryakaraṇopādhi bhedabhinnā cidrūpāśśaktaya evāsya śarīram na tu mantreśvarādivadbaindavādikaṃ | tathā ca śrutiḥ - | 27 |
itthaṃ śaktiḥ kurvandehābhāvāducyate dehaśabdaiḥ | 28 |
iti | avadhūtadevenāpyuktaṃ - | 29 |
gauṇagrāhanikagranthamamalaṃ vigrahaṃ vinā | śaktidehoparassvakta svādhikārakarā iti || | 30 |
Showing 1 to 30 of 1,870 entries