Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ | 2 |
kāśmīrasaṃskṛtagranthāvaliḥ | | 3 |
granthāṅkaḥ 42 | 4 |
spandakārikāḥ | 5 |
kṣemarājakṛtanirṇayopetāḥ | | 6 |
śrībhāratadharmamārtaṇḍa kaśmīramahārājaśrīpratāpasiṃhavarapratiṣṭhāpitā | 7 |
pratnavidyāprakāśa (risarca) kāryālaye | 8 |
tadadhyakṣapaṇḍitamadhusūdana kaulaśāstriṇā | 9 |
uddiṣṭakāryālayasthapaṇḍitasahāyena | 10 |
saṃgṛhya saṃśodhanāṅlabhāṣānuvādādisaṃskaraṇottaraṃ | 11 |
pāścātyavidvatpariṣatsaṃmatādhunikasugamaśuddharātyupatyāsasaṃskāraiḥ pariṣkṛtya | 12 |
śrīnagare | 13 |
kaśmīra pratāpa stīma presa mudraṇālaye mudrāpayitvā prakāśyaṃ nītāḥ | | 14 |
khaistābda 1925 | 15 |
kāśmīra śrīnagara | 16 |
asya granthasya sarve prakāśana mudrāpaṇādyadhikārāḥ proktamahārājavaryaiḥ svāyattīkṛtāḥ santi | 17 |
18 | |
śrīsomānandanāthaprabhṛtiguruvarādiṣṭasannītimārgo labdhvā yatraiva samyakpaṭimani ghaṭanāmīśvarādvaitavādaḥ | kaśmīrebhyaḥ prasṛtya prakaṭaparimalo rañjayansarvadeśyān deśe'nyasminnadṛṣṭo ghusṛṇavisaravatsarvavandyatvamāpa || 1 || | 19 |
tarata tarasā saṃsārābdhiṃ vidhatta pare pade padamavicalaṃ nityālokapramodasunirbhare | vimṛśata śivādiṣṭādvaitāvabodhasudhārasaṃ prasabhavilasatsadyuktyāntaḥ samutplavadāyinam || 2 || | 20 |
1) | 21 |
atha | 22 |
spandanirṇayaḥ | 23 |
śrīkṣemarājaviracitaḥ | | 24 |
sarvaṃ svātmasvarūpaṃ makuranagaravatsvasvarūpātsvatantrasvacchasvātmasvabhittau kalayati dharaṇītaḥ śivāntaṃ sadā yā | dṛgdevī mantravīryaṃ satatasamuditā śabdarāśyātmapūrṇā hantānantasphurattā [g: nandeti pāṭhaḥ |] jayati jagati sā śāṅkarī spandaśaktiḥ || 1 || | 25 |
spandāmṛte carvite'pi spandasaṃdohato manāk | pūrṇastaccarvaṇābhogodyoga eṣa mayāśritaḥ || 2 || | 26 |
samyaksūtrasamanvayaṃ parigatiṃ tattve parasminparāṃ tīkṣṇāṃ yuktikathāmupāyaghaṭanāṃ spaṣṭārthasadvyākṛtim | jñātuṃ vāñchatha cecchivopaniṣadaṃ [k, kh, g: ciditi pāṭhaḥ | ] śrīspandaśāstrasya tadvṛttāvatra dhiyaṃ nidhatta sudhiyaḥ spandaśriyaṃ māpnuta || 3 || | 27 |
iha hi viśvānujighṛkṣāparaparamaśivāveśonmīlitamahimā svapnopalabdhopadeśaḥ śrīmānvasuguptācāryo mahādevaparvatādbhagavadicchayaiva | 28 |
2) | 29 |
mahāśilātalollikhitānyatirahasyāni śivasūtrāṇyāsādya prasannagambhīrairekapañcāśatā ślokairāgamānubhavopapattyaikīkāraṃ pradarśayansaṃgṛhītavān | tatra 1 pañcaviṃśatyā svarūpaspandaḥ 2 saptabhiḥ sahajavidyodayaspandaḥ 3 ekonaviṃśatyā vibhūtispanda uktaḥ iti triniḥṣyandamidaṃ spandaśāstram | tatra prathamaniḥṣyande'smin stutipūrvaṃ prakaraṇārthaḥ ślokenopakṣiptaḥ | tataścaturbhiḥ ślokaiḥ sopapattikaṃ spandatattvaṃ vyavasthāpitam | tataḥ ślokābhyāṃ sābhijñānaṃ tatprāptāvupāya uktaḥ | ślokenopāyavipratipattirnirastā | ślokenopāya evopeyaprāptyānurūpyakathanenopodvalitaḥ | tata ekena tadupāyalabhyaṃ yādṛgupeyasya svarūpaṃ tadupadarśitam | tatastadavaṣṭambhātsaṃsārābhāvaḥ ślokenoktaḥ | dvayenābhāvavādimataṃ vyudasyatā tadvailakṣaṇyaṃ spandatattvasyoktam | ślokena tadullāsitasya kāryasya kṣayitve'pi tadakṣayamityākhyātam | etadeva ślokābhyāmupapādyābhāvavāda evonmūlitaḥ | tata ekena suprabuddhasya sadaivaitatprāptiḥ prabuddhasya tu pūrvāparakoṭyorityāveditam | ekena suprabuddhasya pratīterviṣayavibhāga uktaḥ | tato'nyena suprabuddhasyāvaraṇābhāve yuktirupakṣiptā | ślokenāprabuddhasya sthagitasvarūpatoktā | tata ekena suprabuddhatālābhāya satatamudyantavyamityuktam | ślokena vyavahārāvasthā eva kāścittaditarasakalavṛttikṣayarūpā udyogasya viṣaya ityāveditam | tato'pi prāptaprabodhena suprabuddhatāyai yogyucitasauṣuptatamovaraṇavidalane prajāgaritavyamityuktaṃ ślokatrayeṇa iti yasyonmeṣa ityādeḥ prabuddhaḥ syādanāvṛta ityantasya tātparyam | atha granthārtho vyākhyāyate | 30 |
Showing 1 to 30 of 516 entries