Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ namaḥ svātmāmṛtavapuṣe paramaśivāya || | 2 |
atha | 3 |
stavacintāmaṇiḥ | | 4 |
śrībhaṭṭanārāyaṇaviracitaḥ | śrīkṣemarājakṛtavivṛtyupetaḥ | | 5 |
prakāśamāne paramārthabhānau naśyatyavidyātimire samaste | tadā budhā nirmaladṛṣṭayo'pi kiṃcinna paśyanti bhavaprapañcam || 1 || | 6 |
namaḥ śivāya satataṃ pañcakṛtyavidhāyine | cidānandaṣanasvātmaparamārthāvabhāsine || 2 || | 7 |
antaḥ spandāndolanānandasaṃpad - bāhyaspandāmandasaṃdohinībhiḥ | saṃviddhārādhoraṇībhiḥ samantāt siñcan viśvaṃ svātmaśaṃbhunarmasyaḥ || 3 || | 8 |
(page 2) | 9 |
nārāyaṇaḥ svahṛdayāmbunidherviveka - bhūbhṛdvimardarabhasocchalitaṃ yadetat | śrīśaṃkarastutirasāyanamācakarṣa taccarvaṇādiha budhā vibudhā bhavantu || 4 || | 10 |
iha stotrādau stotrakāraḥ sarvopaniṣatpradarśitasatsaṃpradāyodghā- ṭanamukhaṃ svātmaparamārthaparameśvarasvarūpasamāveśaṃ vyutthāne vimraṣṭumāha | 11 |
sugirā cittahāriṇyā paśyantyā dṛśyamānayā | jayatyullāsitānanda - mahimā parameśvaraḥ || 1 || | 12 |
prakāśānandarūpaḥ parameśvaraḥ paramānandātmakasvātantryaśaktisvarūpaparāvāgāliṅgitamūrtiḥ anayaiva śaktyā śiva - mantramaheśvara - mantreśvara - mantravijñānākalātmaśuddhādhvapramātṛmayīṃ bhāratīṃ vācaṃ paśyantīṃ, maṇḍali - śrīkaṇṭha - krodheśa - vīrabhadra - śatarudrānanta - bhuvaneśvaraprathātmikāṃ madhyamām, etadatiriktabhuvaneśvara - | 13 |
(page 3) vicitrapralayākala - sakalaniṣṭhāṃ tattannānārūpaprapañcaparābhāsāṃ pūrvapūrvavākchaktivyāptāṃ vaikharīṃ ca vācaṃ svabhittāvavabhāsayan, avarohakrameṇa viśvavaicitryamaracayati | itthaṃ ca vaikharīpradhānasakalapramātṛpade'pi yathoktavyāptikapara - parāpara - madhyamākhyavāktrayāviyoga eva | ata eva anujighṛkṣuḥ bhagavān vaikharīmadhyamāpraśamanapuraḥsaraṃ paśyantīdaśāmunmajjya yathoktānāśritaśivaparyantavyāptikāṃ tāṃ vedyatvena ābhāsya vedyavedakasvātmasattām ārohaṇakrameṇa āveśayan bhaktibhājaḥ, sarvotkarṣeṇa vartate, - ityayamatra vākyārthaḥ | padārthastu - paramaḥ, - cidātmarūpaḥ īśvaro jayati - svadharāntāśeṣaviśvotkarṣeṇa vartate, kīdṛk ? vaikharīmadhyamāpekṣayā śobhanā vyakhyātaparamārthā yā iyam avibhāgākramasatatāvabhāsarūpā madhyamādivāgvyāpinī paśyantī, tayā dṛśyamānayā - sphuṭam unmagnarūpatvena sphurantyā, ata | 14 |
(page 4) eva buddhyupārūḍhasakramasaṃkalpavikalpakāri madhyamātmakaṃ cittaṃ, tadanuṣaṅgeṇa ca varṇavyañjakavaikharyāśrayaṃ prāṇamapi tācchīlyena harantyā - niḥśeṣaṃ praśamayantyā, dṛśyamānayā ca - anāśritaparyante rūpe vedakatāpraśamanena vedyātmanaiva avabhāsamānayā hetubhūtayā ullāsitaḥ, - pratyabhijñāpadavīṃ nītaḥ parāvāgātmā ānandamahimā yena, vikalpapraśamanapuraḥsaraṃ paśyantībhūmimunmajjya taddhārādhirūḍhānāśritapadavīmapi vedyatvena ābhāsya paramānandātmakaparamādvayaparamapramātṛtāmunmīlayan anugṛhṇāti parameśvara ityarthaḥ | ayameva ca sarvarahasyeṣu sārabhūtaḥ samāveśopāya āmnātaḥ | yathoktaṃ śrīmālinīvijaye | 15 |
akiñciccintakasyaiva guruṇā pratibodhataḥ | utpadyate ya āveśaḥ śāṃbhavo'sāvudīritaḥ || | 16 |
iti | asmatparameṣṭhinā śrīpratyabhijñākṛtāpi | 17 |
vikalpahānenaikāgryātkrameṇeśvaratāpadam | | 18 |
(page 5) iti | śrījñānagarbhe'pi | 19 |
vihāya sakalāḥ kriyā janani mānasīḥ sarvato vimuktakaraṇakriyānusṛtipāratantryojjvalam | sthitaistvadanubhāvataḥ sapadi vedyate sā parā daśā nṛbhiratandritāsamasukhāmṛtasyandinī || | 20 |
iti | yathā kayācit hṛdayahāriṇyā taruṇyā priyatamānurañjakamadhuragirā parasparānurāgavaśataḥ sābhilāṣaṃ dṛśyamānayā, paśyantyā ca, udañcadromāñcādisakalasāttvikabhāvadarśanonnīyamānānandamahimā kaścit īśvaro jayati; tathā vyākhyātakrameṇāyamapi paramaśivātmā svātmā, - ityanuraṇanaśaktyā śleṣadhvaniḥ | paśyantyādīnāṃ svarūpaṃ tatrabhavatā bhartṛhariṇā uktam, yathā | 21 |
avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā | svarūpajyotirevāntaḥ sukṣmā vāganapāyinī || kevalaṃ buddhyupādānā kramarūpānupātinī | prāṇavṛttimatikramya madhyamā vāk pravartate || sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā | vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā || | 22 |
(page 6) iti || 1 || | 23 |
evaṃ śaktimatpradhānāṃ śāṃbhavīṃ bhuvaṃ stutvā śaktipradhānāṃ stotumāha | 24 |
yaḥ sphītaḥ śrīdayābodha - paramānandasaṃpadā | vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ || 2 || | 25 |
sa - bhagavān, aparājito - viśvātiśāyī jayati, - tameva utkṛṣṭatayā parāmṛśantaḥ samāviśāmaḥ | śrīḥ - aśeṣakāraṇavibhavaprathābhittiḥ parā caitanyalakṣmīḥ, dayā - viśvānugrahātmā parecchāśaktiḥ, bodhaḥ - jñānaśaktiḥ, paramānandaḥ - svātantryaśaktiḥ, saṃpat - svaprathārūpasamṛddhyātmā kriyāśaktiḥ, śrīśca dayā ca bodhaśca paramānandaśca saṃpacca tat śrīdayābodhaparamānandasaṃpat tena cidicchā - jñānānanda - kriyātma - sphāra - | 26 |
(page 7) rūpeṇa śaktipañcakena yaḥ sphītaḥ - paripūrṇaḥ, tata eva viśvānugrahapravaṇatvāt vidyayā - ahameva sarvam iti ahantedantāsāmānādhikaraṇyaprathātmanā śuddhavidyāśaktyā, uccairdyotitaṃ - parādvayamayatvena anugrāhyāṇāṃ prakaṭīkṛtaṃ māhātmyaṃ - jñānakriyāsphāro yena || 2 || | 27 |
evaṃ śaktipradhānaṃ bhagavadrūpaṃ stutvā narapradhānamapi stotumāha | 28 |
prasaradbindunādāya śuddhāmṛtamayātmane | namo'nantaprakāśāya śaṃkarakṣīrasindhave || 3 || | 29 |
śaṃ - parādvayaprathārūpaṃ śreyaḥ karoti yaḥ sa eva svacchatva - prakāśaghanatva - āhlādakatvasarvasaṃpadāspadatvādidharmayogāt kṣīrasindhuriva, tasmainamaḥ - śarīrādiprahvībhāvayuktyā tadeva tattvaṃ | 30 |
Showing 1 to 30 of 667 entries