Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śrīśrītantrarājatantram | | 1 |
śrī-ārthāra-evalanena pravarttitaṃ paryyavekṣitañca | | 2 |
mahāmahopādhyāya śrīlakṣmaṇaśāstriṇā sampāditam | | 3 |
kalikātānagaryyāṃ | 4 |
mahāmāyāyantre | 5 |
śrīsiddheśvaracaturdhuriṇā mudritam | | 6 |
laṇḍanarājadhānyāṃ lujyāk eṇḍa kāṃ karttakeṇa | 7 |
prakāśitam | | 8 |
khṛ : 1929 | 9 |
10 | |
śrīgaṇeśāya namaḥ | | 11 |
atha tantrarājaḥ | | 12 |
manoramāṭīkāsahitaḥ | | 13 |
prathamaḥ paṭalaḥ | | 14 |
15 | |
anādyanto'parādhīnaḥ svādhīnabhuvanatrayaḥ | jayatyavirato vyāptaviśvaḥ kālo vināyakaḥ || 1 || | 16 |
-------------------------------------------- | 17 |
manoramāṭīkā prārabhyate | | 18 |
śrīgaṇeśāya namaḥ | | 19 |
ādyaślokena prabandhavākyārthagarbhaṃ vināyakastutiḥ kriyate | tatra anādyantaḥ kālasyā'dyantarahitatvāt | aparādhīnaḥ itarapreraṇāvidhuraḥ | svādhīnabhuvanatrayaḥ svāyattajñātṛjñānajñeyātmabhuvanatrayaḥ | jayati viśvotkṛṣṭobhavatītyarthaḥ avirataḥ kālasya santanyamānatvāt | vyāptaviśvaḥ deśarūpābhyāmanavacchinnattvāt | kāla iti viśeṣaṇasya nāma | vināyakaḥ vighneśvaro vigatanāyaka iti ca | etaduktaṃ bhavati evamuktaḥ kālarūpo vināyakaḥ sarvotkṛṣṭo bhavatīti tathāvidho vigatanāxakaḥ kālo viśvotkṛṣṭo bhavatīti ca | tena kālarūpaparamārthāyā lalitānityāyā viśvamayatvaṃ sādhakānāṃ tādātmyaṃ ca prabandhavākyārthatvenātra sūcitamityupadiśanti pūjyapādāḥ || 1 || | 20 |
-------------------------------------------- | 21 |
p. 2) bhagavan ! sarvatantrāṇi bhavatoktāni me purā | nityānāṃ ṣoḍaśānāṃ ca navatantrāṇi kṛtsnaśaḥ || 2 || | 22 |
teṣāmanyonyasāpekṣyājjāyate mativibhramaḥ | tasmāttu nirapekṣaṃ me tantraṃ tāsāṃ vada prabho || 3 || | 23 |
śṛṇu kādimataṃ tantraṃ pūrṇamanyānapekṣayā | gopyaṃ sarvaprayatnena gopanaṃ tantracoditam || 4 || | 24 |
kathaṃ kādimataṃ nāmnā tanme brūhi maheśvara ! | kādikālītiśaktī staḥ purā tattanmate mayā || 5 || | 25 |
prokte tantre kādikālīmatākhye tena nāmataḥ | śṛṇu tatsarvatantrāṇāṃ rājānaṃ sarvasiddhidam || 6 || | 26 |
kādisaṃjñā bhavadrūpā sā śaktiḥ sarvasiddhaye | tantraṃ maduktaṃ bhuvane navanāthairakalpayat || 7 || | 27 |
tayā tairbhuvane tantraṃ kalpe kalpe vijṛmbhate | avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajecca mām || 8 || | 28 |
-------------------------------------------- | 29 |
atha bhagavannityādibhiḥ vrajecca māmityantaiḥ saptabhiḥ ślokaistantrāvatāra kramamupadiśati | tatra sarvatantrāṇi nityāṣoḍaśakārṇavoktarudrayāmalādicatuḥṣaṣṭimukhāni tantrāṇi | navatantrāṇi sundarīhṛdayanityāṣoḍaśakārṇavacandrajñānamātṛkātantrasaṃmohanata ntra-vāmakeśvarabahurūpāṣṭakaprastāracintāmaṇimeru prastārākhyāni iti | anyonyasāpekṣyāt tantrāntaroktārthapūjāṅgīkāreṇoktatvāt | vibhramaḥ tryāmohaḥ | tāsāṃ ṣoḍaśānāṃ nityānām | anyānapekṣayā itaratantroktārthapūjāṅgīkāramakṛtvopadeśāt | gopanaṃ tantracoditamiti pañcatriṃśe paṭale ṣaṭpañcāśatślokoktasaṅketavidhānenetyarthaḥ | navanāthaiḥ dvitīyapaṭale pratipāditasvarūpaiḥ | akalpayat prasārayati sma | tayā kādiśaktyā | taiḥ navanāthaiḥ | sā taiḥ sārddhaṃ vrajecca māṃ kalpāvasāneṣu sā | 30 |
Showing 1 to 30 of 6,135 entries