Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
tārārahasyavṛttikā | 2 |
prathamaḥ paṭalaḥ | 3 |
urjitānandagahanāṃ sarva-deva-svarūpiṇīm | parāṃ vāgrūpiṇīṃ vande mahānīlasarasvatīm || svaprakāśa-vimarṣākhya-bījādyaṅkurarūpiṇīm | pūrṇānandamayīṃ vande mahānīlasarasvatīm || nīlatantraṃ samājñāya siddhasārasvataṃ param | vīratantraṃ matsyasūktaṃ gāndharvaṃ pheravīntathā || gurūṇāñca mataṃ jñātvā gurubhiḥ śuddha-bhūmikā | kṛtā śrīśaṅkareṇaiṣā tārārahasyavṛttikā || nityapūjā-pramāṇantu prathame paṭale tathā | dīkṣā-vidhirdvitīye syāt puraścaryā tṛtīyake || naimittikaṃ caturthe syāt pañcame kāmya-nirṇayaḥ | rahasya-niyamaḥ ṣaṣṭhe kumārī saptame tathā || aṣṭame tu puraścaryā-rahasyāḥ parikīrtitāḥ | navame paṭale devyā mantrāṇāṃ parinirṇayaḥ || | 4 |
(p. 2) | 5 |
daśame paṭale stotraṃ phalamekādaśe tataḥ | dvādaśe paṭale samyagbhāvānāṃ parinirṇayaḥ || nityapūjā-prayogastu paṭale ca trayodaśe | samyag vidhānaṃ homasya tārāyāśca caturdaśe || pañcadaśe tu mantrāṇāṃ vāsanā-yoganirṇayaḥ | iti tārārahasye tu samyak paṭalanirṇayaḥ || | 6 |
nanu vaiṣṇavādi-mataṃ vihāya kathaṃ śaktiviṣaye yatnaḥ kriyate? taireva bhukti-muktī bhavataḥ | kimaneneti ? tathā ca śrutiḥ (īśopaniṣat ) || | 7 |
yo'vidyāmupāsate so'ndhantamaḥ praviśati || iti | | 8 |
maivaṃ vaktavyam | saṃsāra-niyatirūpā stvavidyeti sureśvarācāryaḥ | tathāca śāmbhava-sūtre � | 9 |
mamedaṃ khalu kartavyamakartavyamidaṃ mama | itthaṃ niyamanasyāsya heturniyati rucyate || tena tucchā'vidyā-pareyaṃ śrutiḥ | anuṣṭup śrutirapi � | 10 |
jīvāśrayā brahma-padā hyavidyā tatvavinmatā | iti | jīvāśrayeti | jīvānāṃ mokṣa-daśāyāṃ brahmapadā brahmasvarūpā iti yāvat | prāmāṇika-vacanamapi � yatrāsti bhogo na ca tatra mokṣo yatrāsti mokṣo na ca tatra bhogaḥ | śivā-padāmbhoja yugārcakānāṃ bhogaśca mokṣaśca karastha eva || eva manyebhyo darśanebhyo bhoga-mokau ekatraiva na staḥ, cirakālābhyāsena kadācidapi sālokyādirūpo bhavati na veti | tathā ca ūrddhvāmnāye � yo'nyebhyodarśanebhyaśca bhuktiṃ muktiñca kāṅkṣati | svapnalabdha-dhanenaiva dhanavān sa bhaved yadi || | 11 |
(p. 3) | 12 |
śuktī rajata-vibhrāntiryathā jāyeta pārvati | tathānya darśanebhyaśca bhuktiṃ muktiñca kāṅkṣti || rudrajāmale'pi � vāma-dakṣiṇa siddhānta soma-pāśupatādiṣu | sālokyādyaṃ bhavettatra sāyujyaṃ matkulāgame || kulaṃ mātṛ-māna-meyam tasmācchaktyupāsakānāṃ sāyujyamuktireva | nanvevaṃ jñātaṃ, niḥsandigdho'smi | tathāpi pṛcche, - śaktyā paramparayā muktiḥ kiṃ vā sākṣāt somapānādivat ? taduktaṃ durvāsasā bhagavatā divyamahimnastutau � saccittattvamasāti vākyaviditairbrahmātmavidyāśivaiḥ ātmādyai ratula-prabhāva-sahitaistattvaistribhiḥ sadguroḥ | tvadrūpasya mukhāravinda-vivarāt saṃprāpya dīkṣāmato yastvāṃ vindati tattvatastadaha mityārye sa mukto bhavet || apica siddhāntarbahubhiḥ purāṇagaditai ranyairavidyātamo nakṣatrairiva sarvamandhatamasaṃ tāvanna nirbhidyate | yāvatte saviteva sammatamidaṃ nodeti viśvāntare jantorjanmanivāraṇaika-bhiduraṃ śrīśāmbhavi śrīśive || evaṃ śuddha-sādhana-śīlānāṃ kulajñānāṃ mukhādvidyāprāptimātreṇa jīvanmuktā bhavantīti | tathā corddhvāmnāye � dhanairmāheśvarairdivyaḥ pratyabhijñānaśantibhiḥ | sva-parijñānamātreṇa jīvanmuktā bhavanti hi || | 13 |
(p. 4) | 14 |
etāsāṃ vidyānāṃ svakulādi vicāro nāstīti keṣāñcinmataṃ siddhamantratvāt | tatra | māyātantre � nāśrayedarimantrantu mitramantraṃ samāśrayet | ityādi vacanādvicāro yukta eva | yathā kālī tathā nīleti vacanādarimitrādidūṣaṇaṃ nātra mantavyamiti | tathāpi viśeṣo yathā vārāhītantre � nakṣatra-śuddhistāriṇyā nānyaccakraṃ vicārayet iti prādhānyenoktamajñātaviṣaye | idānīṃ prātaḥkṛtyamāha | brāhma muhūrte utthāya oṃ kulavṛkṣebhyo nama iti kula-vṛkṣaṃ namaskṛtya guruṃ dhyāyet | taduktaṃ rudrajāmale � prātarutthāya mantrajñaḥ kulavṛkṣaṃ praṇamya ca | śiraḥ padme guruṃ dhyātvā yajettannamapūrvakam || kulacūḍāmaṇī ca � sādhusiddha tarucchrāyaṃ kulavṛkṣaṃ praṇasya ca | mūlādi brahmarandhrāntaṃ kulaṃ dhyātvā guruṃ smaret || tataḥ śiraḥ paṅkaje paramaśivarūpaṃ gurumabhipūjya dyāyet | tadāha � sahasra-dala paṅkaje sakala śītaraśmiprabhaṃ varābhayakarāmbujaṃ vimalagandhapuṣpāmbaram | prasannavadanekṣaṇaṃ sakaladevatārūpiṇaṃ smarecchirasi haṃsagaṃ tadabhidhānapūrvaṃ gurum || haṃsagaṃ sarvottirṇa-pīṭhastham | tato mānasairupacārairārādhya namaskuryāt | tathā coktaṃ viśvamate � kaniṣṭhā pṛthivītattvaṃ tadyogādgandhayojanam | aṅguṣṭhā gaganaṃ tattvaṃ tenaiva puṣpayojanam || tarjanī vāyutattvaṃ syādrūpaṃ tenaiva yojayet | tejastattvaṃ madhyamā syāt dīpaṃ tenaiva yojayet || anāmā jalatattvaṃ syāt tenaiva yojayeccarum || | 15 |
(p. 5) | 16 |
laṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi ityādikrameṇa sampūjyāṣṭottaraśataṃ vāgbhavaṃ (aiṃ) japitvā japaṃ samarpya namaskuryāt | taduktaṃ bhairavatantre � tato mānasa gandhādyai rarcayet svasvamudrayā | tatastu vāgbhavaṃ japyādaṣṭottaraśataṃ sudhīḥ || japaṃ samarpya bhaktyā ca praṇameddaṇḍavadbhuvi | praṇāma mantrastu � akhaṇḍa maṇḍalākāraṃ vyāptaṃ yena carācaram | tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || tato mūlādhārapadme trikoṇāntargatādhomukha svayambhuliṅgaveṣṭanīṃ taḍitkoṭikaḍārāṃ mūlavidyāmayīṃ kulakuṇḍalinīṃ dhyātvā suṣumnāvartmanā paramaśive saṅgamayya tadamṛtadhārayā lolībhūtāṃ caitanyamayīṃ punarmūlādhāramānayet | tathāca prāmāṇikavacanam � prakāśamānāṃ prathame prayāṇe pratiprayāṇepyamṛtāyamānām | antaḥpadavyāmanusañcarantī mānandarupā mavalāṃ prapadye || tata utthāyāvaśyakaṃ karma kuryāt | taduktaṃ matsyasūkte � utthāya cottare yāme kuṇḍalīṃ taḍidākṛtim | dhyātvā siddhīśvarī bhūtvā muktibhāgī bhavennaraḥ || nīlatantre'pi | utthāya cottare yāme cintayedugratāriṇīm | mūlādi brahmārandhrāntaṃ visatantu svarūpiṇīm || mūlamantramayīṃ sākṣādamṛtānandarūpiṇīm | sūryakoṭipratīkāśāṃ candrakoṭisuśītalām | | 17 |
(p. 6) | 18 |
taḍitkoṭisamaprakhyāṃ kāmānalaśikhopari | tatprabhāpaṭalavyāptapāṭalīkṛta-dehavān || iti prātaḥkṛtyam | tataśca vahirgatvāvaśyakaṃ vidhāya sarvamaṅgalasampannaḥ snānakarma samācaret | mṛkuśānapi saṃgṛhya gatvā jalāntikaṃ tataḥ || malāpakarṣaṇaṃ snātvā mantrasnānaṃ samācaret | vīratantre � vidyayā trirnimajjyaiva mācāmet pāthasā tathā | mūlānte tarpayāmīti svāhāntaṃ tarpaṇaṃ matam || evaṃvidham snāna-karma kṛtvā pāpakṣayo bhavet | tataḥ snānakāle saṃprāpte yathāvidhi snātvā sandhyā tarpaṇe kṛtvā devarṣi pitṛ tarpaṇaṃ kṛtvā mūlavidyānte śrīnīlasarasvatīmugratārāmekajaṭāṃ vā tarpayāmi svāheti tristarpayet | taduktaṃ nīlatantre � punarnimajjya payasi saṅkalpañca samācaret | iṣṭadevyāḥ pūjanārthaṃ kuryāt snānaṃ jalāśaye || kuśīda-moḍra puṣpañca kulapuṣpaṃ kulodakam | prasthagrāhi tāmrapātre kṛtvā cārghyaṃ nivedayet || mūlānte codyadādityamaṇḍalamadhyavartinyai | śivacaitanyamayyai ca svāheti tanmanuḥ smṛtaḥ || sūryāyārghyaṃ pradāyaiva pūjā-sthānaṃ samāviśet | iti vacanāddevyarghyadānānantaraṃ sūryārghya dānamāyāti, kintu tantrāntaraikavākyatvāt devyarghya dānāt pūrvaṃ sūryārghyaṃ dānamiti saṃpradāyaḥ | nīlatantroktaṃ snānamidaṃ | 19 |
(p. 7) | 20 |
nīlasarasvatīpakṣe, athavā gāyatrādyanuṣṭhānayuktaṃ (kto) māyātantrokta ekajaṭādividyāyāḥ snāna vidhirlikhyate | brāhme muhūrte utthāya śiraḥ padme guruṃ smaran | mūlādi brahmarandhrāntaṃ mūlavidyāṃ vibhāvayet || udyatsūrya pratīkāśāṃ kuṇḍalīṃ paradevatām | yātāyātakrameṇaiva amṛtīkṛtavigrahām || mūlavidyāṃ japed dhyātvā cāṣṭottaraśataṃ kramāt | mṛtkuśānapi saṃgṛhya gatvā nadyantike sudhīḥ || mṛttikāṃ mūlamantreṇa saṃgṛhya ca karadvaye | sūryāya darśayettacca paścādvilepanaṃ smṛtam || go-karīṣaṃ nāsikāyāṃ va mantreṇa puṭadvaye | jalāñjalitrayaṃ dadyān mūddhni hṛnnābhikeṣu ca || tata ācamanaṃ kuryāt trikoṇaṃ dakṣiṇena tu | gṛhītaṃ pāṇinā devi śaṅkhāvartakrameṇa tu || vilokya tatra nirmajje daghamarṣaṇakaṃ tridhā | kūrcabījena dakṣiṇahaste trikoṇaṃ kṛtvā tatra jalamādāya, tatra kūrcabījaṃ tridhā japtvā tajjalaṃ śuklavarṇaṃ miḍayākṛṣyāntargata malaṃ prakṣālya kajjalābhaṃ tajjalaṃ dakṣiṇa nāsāpuṭena niḥsārya, dakṣiṇe vajrapāṣāṇe kṣipet | etadevāghamarṣaṇam | dadyā jjalāñjalīn trīṇi varuṇāya tataḥ param | somāya bhānave paścājjalādutthāya vāsasī || paridhāya tato mantrī yathāvidhi samācaret | tilakaṃ raktagandhena gopīcandanakena tu || | 21 |
(p. 8) | 22 |
devyastraṃ vilikhedbhāle tārābījaṃ tato hṛdi | śaktiṃ madhyagatāṃ kuryāt prāṇāyāmaṃ samācaret || ācamya prāṅmukho bhūtvā upaviśya ca mantravit | prasaṅgāt śāktācamanaṃ likhyate � taduktaṃ mālinītantre � ācāmedātmatattvādyaiḥ praṇavādyairdviṭhāntakaiḥ | mantraistridhā tathā vaktraṃ nāsā'kṣi-śrotranābhi hṛt mastakāṃsān spṛśenmantī kuryāt śrotrābhivandanam | ātma vidyā śivāstattvaṃ praṇavaṃ vāgbhavaṃ matam || aghamarṣaṇakaṃ tatra kūrcabījajapo mataḥ | ācamanepi kūrcabījaṃ yojyaṃ tārāpraṇavatvāt | trikoṇaṃ mūlabījena savitre haṃsakaṃ japan | upasthāpya japeddevīṃ gāyatrīṃ śṛṇu sundari | tārāyai vidmahe proktā mahogrāyai ca dhīmahi | tanno devīti śabdānte dhiyo yo naḥ pracodayāt || gāyatryeṣā samākhyātā sarvapāpanikṛntanī | vāmapādaṃ tataḥ kuryāddakṣapāde sureśvari | upasthāya punarhaṃsamūrddhavāhustridhā japet || tatra haṃsa ṛgyathā � oṃ haṃsaḥ śuci ṣadvasurantarikṣasadghotā vedisadatithirdūronasat | nṛṣaharasadṛtasadvyomasadañjā gojā ṛtajā adrijā ṛtaṃ vṛhat iti | | 23 |
(p. 9) | 24 |
tīrthodakaṃ tila kalkaṃ kṣīrākṣatasamanvitam | uttarāśāmukho bhūtvā devīmātraṃ pratarpayet || mulānte tāriṇīṃ proktvā tarpayāmyagnivallabhā | svarṇapātreṇa raupyeṇa tāmrapātreṇa vā punaḥ || ṛjukuśatrayeṇaiva santarpya bhaktitaḥ sudhīḥ | dakṣiṇāśā mukhī bhūtvā saṃgṛhya moṭakaṃ tataḥ || trapyantu pitaraḥ proktvā etattarpaṇamādiśet | sūryasya vandanañcaiva mabhedena tayorapi | gāyatrīṃ prajapeddhīmānaghamarṣaṇameva ca || etat sandhātraye caiva arddharātrī ca vandanam | mahārātrāvapi tathā kāryā deśikasattamaiḥ || iti | tatraiva � arddha rātrāt paraṃ yacca muhūrtadvayameva ca | sā mahārātri ruddiṣṭā tatra kṛtvā'kṣayaṃ bhavet || tato vidyāṃ hṛdi dhyātvā aṣṭottaraśataṃ japet | avahirmānaso yogī yāgabhūmi mathāviśet || yāgasthānamāha phetkārīye ekaliṅge śmaśāne vā śūnyāgāre catuṣpathe | tatrasthaḥ sādhayedyogī vidyāṃ tribhuvaneśvarīm || ekaliṅga lakṣaṇaṃ tatraiva � pañcakrośāntare yatra na liṅgāntaramīkṣyate | tadeka liṅgamākhyātaṃ tatra siddhiranuttamā || catuṣpatha lakṣaṇaṃ yathā tantrāntare � catuṣpathaṃ vijānīyād yatrāste tāriṇī śilā | tatra yatnena gantavyaṃ japtavyaṃ siddhikāṅkṣibhiḥ || | 25 |
(p. 10) | 26 |
anyatrāpi � urrjaṭe parvate vāpi nirjane vā catuṣpathe | devāgāre ca śūnye ca nirjanekānta veśmani || vīratantre'pi � śūnyāgāre śmaśāne yadi japati jaḍastvekaliṅge taḍāge gaṅgāgarbhe girau vā śuci ramalamatiḥ sarvadā bhaktiyuktaḥ | vidyāṃ śrīnīlavāṇyā bhuvanajanapatiḥ sarvaśāstrārthavettā dehānte yogi mukhyaḥ paramasukhapadaṃ brahma � nirvāṇameti || etadanyatamaṃ sthānamāsthāya tatra pīṭhaṃ cintayet | taduktaṃ gāndharvākhye � śmaśāne tatra sañcintya tatra kalpadrumaṃ smaret | tanmūle maṇipīṭhañca nānāmaṇi vibhūṣitam | nānālaṅkāra bhūṣāḍhyaṃ munidevaiśca maṇḍitam | śivābhirvahumāṃsāsthimodamānābhirantataḥ || caturdikṣu śavān muṇḍāṃścitāṅgārāsthi bhūṣitān | tanmadhye bhāvayeddevīṃ yathoktadhyāna yogataḥ | iti pīṭhaṃ sañcintya jalādiśodhanaṃ kuryāt | oṃ vajrodake hūṃ phaṭ | 27 |
(p. 11) | 28 |
svāhā iti jalamadhiṣthāya oṃ viśuddhadharmagātri ! sarvapāpāni śamayāśeṣavikalpamapanaya hūṃ phaṭ svāhā ityanena pādau prakṣālya oṃ hrīṃ phaṭ svāhā ityācamya oṃ maṇidhari vajriṇi ! sarvavaśaṅkari ! hūṃ phaṭ svāhā iti śikhāvandhanam | oṃ rakṣa rakṣa hūṃ phaṭ svāhā iti jalābhiṣekād bhūmiśodhanam | oṃ sarvavighānutsāraya hūṃ phaṭ svāhā iti nārāca mudrayā'kṣataprakṣepāttrividhavighnānutsārayet | oṃ pavitra yajñabhūme ! hūṃ phaṭ svāhā iti bhūmimāmantrā, tatra mṛdu kambala komala viṣṭarādyāsana māstīrya āḥ surekhe vajrarekhe hūṃ phaṭ svāhā iti raktacandanapuṣpābhyāṃ tadabhyarcya svastikādikrameṇa tatropaviśet | taduktaṃ matsyasūkte � | 29 |
(p. 12) | 30 |
Showing 1 to 30 of 245 entries