Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
|| tārātantram || | 1 |
prathamaḥ paṭalaḥ | | 2 |
oṃ nama stārinyai * || | 3 |
kailāsaśikhare ramye devadevaṃ maheśvaram | | 4 |
papraccha bhairavī devī śayanīye sukhoṣitā || 1/1 || | 5 |
purā yau kathitau buddhavaśiṣṭhau kulabhairavau | | 6 |
tena mantreṇa deveśa ! siddhau tau vada me prabho ! || 1/2 || | 7 |
bhairava uvāca | | 8 |
kṣa eva paramo devo buddharūpī janārddanaḥ | | 9 |
ugratārā - mahāmantraṃ pañcārṇaṃ parijapya ca || 1/3 || | 10 |
sṛṣṭyādikarmakartā ca ajarāmaratāṃ yayau | | 11 |
vaśiṣṭhopyena mārādhya nakṣatralokamāgataḥ || 1/4 || | 12 |
p. 2) yogasiddhīśvaro bhūtvā dyotate'dyāpi vallabhe ! | | 13 |
taduddhāramataṃ vakṣye yataḥ sarveśvaro bhavet || 1/5 || | 14 |
praṇavaṃ pūrvvamuddhṛtya hṛllekhā kulakāminī | | 15 |
kūrcamastraṃ mantrarājo devadruma ivāparaḥ || 1/6 || | 16 |
anenaiva samārādhya sarvveśo'bhūt sadāśivaḥ | | 17 |
durvvāsāḥ - vyāsa - vālmīki - bhāradvājādikaḥ kaviḥ || 1/7 || | 18 |
bhīmasenārjjunādyāste kṣatriyā jayino'bhavan | | 19 |
iti te kathitaṃ devi ! rahasyaṃ paramottamam || 1/8 || | 20 |
gopanīyaṃ prayatnena yadi sneho'sti māṃ prati || 1/9 || | 21 |
bhairavyuvāca | | 22 |
tvatprasādādahaṃ deva ! śruto mantraḥ suradrumaḥ | | 23 |
bauddhadevena yaccīrṇaṃ prātaḥ kṛtyaṃ vadasva me || 1/10 || | 24 |
bhairava uvāca | | 25 |
prātaḥkṛtyaṃ pravakṣyāmi yena siddho bhavennaraḥ | | 26 |
uttaraprahare mantrī sahasradalapaṅkaje || 1/11 || | 27 |
karṇikāntargate pīṭhe candramaṇḍalasannidhau | | 28 |
śuddhasphaṭikasaṅkāśaṃ śuddhakṣaumavirājitam || 1/12 || | 29 |
varābhayakaraṃ śāntaṃ prasannavadanekṣaṇam | | 30 |
Showing 1 to 30 of 579 entries