Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ekādaśaḥ prakāśaḥ | 2 |
(śāktakāmarājavidyā, lopāmudrābhedanirūpaṇam, śāktapañcamībhedanirūpaṇañca) | 3 |
(prāguktamantradoṣasmāraṇam) | 4 |
prakāśe daśame'mutra śrīvidyāviṣaye kila | abhiśaptasya mantrasya kāraṇaṃ likhitaṃ mayā || 1 || | 5 |
(athākīlitavidyānirūpaṇapratijñā) | 6 |
athāto'kīlitāṃ vidyāṃ śāktāṃ paramadurlabhām | ūrddhvāmnāyamahātantre śivena parikīrtitām | saṅketena pravakṣyāmi śrīguroḥ kṛpayā parām || 2 || | 7 |
(śāktakāmarājavidyā, tatra vāgbhavakūṭam) | 8 |
vāmākṣī bhagavarṇastu kāmamindrau(?)maheśvarī | | 9 |
(kāmarājaśaktikūṭe) | 10 |
pūrvavat kāmaśaktyākhyau varṇau niṣkīlitātmakau || 3 || | 11 |
__________________________________________________________ | 12 |
1-2 | pūrvaṃ daśame prakāśe kamalākaropākhyānenābhiśaptasya śāmbhavakāmarājamantrasya siddhipratibandhakatvaṃ viśeṣeṇopapādya prakāśe'smiṃstat smārayati-prakāśa ityādinā | sā śāmbhavakāmarājavidyā kīlitatvadoṣaparihārakramānusaraṇamantareṇānārādhitā siddhiṃ pratibadhnāti | vakṣyamāṇaśāktakāmarājavidyā tu kīlitatvādidoṣaparihīnatayā sādhakaiḥ sutarāmupādeyetyevāha-athāta ityādinā | | 13 |
3 | idānīṃ tāmakīlitāṃ śāktakāmarājavidyāmūrddhvāmnāyatantrānusāriṇīmāha- vāmākṣītyādinā | vāmākṣī īkāraḥ, bhagavarṇa ekāraḥ, kāmaḥ kakāraḥ indro lakāraḥ, | 14 |
(p. 326) (asyā niṣkīlitatvaṃ prakarṣaśca) | 15 |
niṣkīlitā mahāvidyā śāktā sarvārthasiddhidā | savīryā mokṣadā nityā trailokyavaśakāriṇī || 4 || | 16 |
(asyā āmnāyaviśeṣānugatatvam) | 17 |
pūrvāmnāyamahāvidyā sugoptavyā prayatnataḥ || 5 | | 18 |
(paścimāmnāyānugatalopāmudrānirūpaṇapratijñā) | 19 |
lopāmudrāṃ pravakṣyāmi paścimāmnāyayojitām || 6 || | 20 |
(śāmbhavalopāmudrā) | 21 |
hasau kāmaḥ śakro bhuvanabhayabhaṅgavyasaninī śivaḥ somaḥ sūryo madanadahanaḥ śakragirije | vidhurbrahmā bhūmirbhuvanajananībījaghaṭitā bhajantyete dhanyāḥ paramapadavijñānanipuṇāḥ || 7 || | 22 |
_____________________________________________________________ | 23 |
maheśvarī hrīṃ | evañca ī e ka la hrīmiti vāgbhavakūṭamiti paryavasyati | pūrvavaditi | atrāyamabhiprāyaḥ � pūrvaṃ śāmbhavakāmarājavidyāyāṃ ka e ī la hrīmiti niruktavāgbhavakūṭasamāveśenaiva tasyāḥ kīlitatvam, atastadvāgbhavakūṭaparityāgena yadyaparakūṭadvayam ī e ka la hrīmityetanmantroktavāgbhavakūṭena saṃyojyeta, tadā na kīlitatvadoṣaḥ | imamevārthaṃ sūcayitumatra tadvilakṣaṇaṃ vāgbhavakūṭamātramabhidhāya pūrvavat kāmaśaktyākhyāvityādinā ha sa ka ha la hrīṃ, sa ka la hrīmityetayoḥ kāmarājaśaktikūṭayorgrahaṇaṃ samuditamantrasya niṣkīlitatvañcābhihitamiti niṣkarṣaḥ | kūṭatrayavibhāgapūrvakaṃ samudito mantraḥ pradarśyate � | 24 |
7 | śāmbhavīṃ lopāmudrāṃ saṃhāradoṣayuktāmāha-hasāvityādinā | hasāviti | 25 |
(p. 327) (niruktakūṭatrayasvarūpam) | 26 |
śuklaṃ vāgbhavamādibījamuditaṃ śāstreṣu buddhiprada raktaṃ koṭisitetarāṃśusadṛśaṃ kāmādhirājaṃ param | vaśyaṃ yasya carācarādi jagato yoniśca yā kīrtitā śāktaṃ gauramanantatāpaśamanaṃ bījaṃ śivaṃ sādhakaiḥ || 8 || | 27 |
(asyāḥ prakarṣaḥ) | 28 |
śivaśaktimayī devī sākṣāttripurasundarī | durlabhā paramā vidyā saṃhāradoṣasaṃyutā || śāmbhavī sā samuddiṣṭā | 29 |
(śāktalopāmudrā tatra vāgbhavakūṭam) | 30 |
Showing 1 to 30 of 2,677 entries