Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ṣoḍaśaḥ prakāśaḥ | 2 |
[antaryāganirūpaṇapratijñā] | 3 |
athāntaryajanaṃ vakṣye caturvargaphalapradam || 1 || | 4 |
[nirguṇasyāpi paramātmanaḥ sṛṣṭipravṛttiḥ] | 5 |
ekamāsīt paraṃ brahma sūkṣmaṃ nityamatīndriyam | jalīyabhāge cātīte sisṛkṣā samapadyata || 2 || | 6 |
1 | evaṃ pañcadaśabhiḥ prakāśairnyāsaprakriyāntamabhidhāya avasarasaṅgatyā pūjākrame vaktavye - | 7 |
ātmasthāṃ devatāṃ tyaktvā bahirdevaṃ vicinvate | karasthaṃ kaustubhaṃ tyaktvā bhramate kācatṛṣṇayā || | 8 |
pratyakṣīkṛtya hṛdaye bahisthāṃ pūjayecchivām | yasya yasya ca devasya yathā bhūṣaṇavāhanam || | 9 |
tadeva pūjane tasya cintayet parameśvari | | 10 |
ityādi-śāktānandataraṅgiṇīṣaṣṭhollāsavacanena, | 11 |
antaryāgavidhiṃ kṛtvā bahiryāgaṃ samācaret | bahiryāge nādhikārī antaryāgavivarjitaḥ || | 12 |
bahiryāgaphalaṃ nāsti vinā'ntaryajanaṃ kadā | tasmāt prayatnato vīraścāntaryāgaṃ samārabhet || | 13 |
iti kaulāvalīnirṇayatṛtīyollāsavacanena ca bahiryāgasyāntaryāgapūrvakatvaśravaṇāt prakāśe'sminnantaryāgakramamabhidhatte - athetyādinā | atheti pūjāṅganyāsanirūpaṇānantaramityarthaḥ | | 14 |
2 | evamantaryāgakramanirūpaṇaṃ pratijñāya - | 15 |
kāraṇe sarvabhūtānāṃ tattvānyapi ca cintayet | bījabhāvena līnāni vyutkramāt paramātmani || | 16 |
p. 543) [samāsataḥ sṛṣṭiprakriyā] | 17 |
saṃhārasyāntaraṃ sṛṣṭaṃ budbudākāramuttamam | tadantarbhuvanāni syustadaṇḍaṃ dvividhaṃ bhavet || 3 || | 18 |
evaṃ vicintya deveśi pārthivāṃśaṃ jale gatam | jalañca tejaso rūpaṃ tejorūpaṃ vicintayet || | 19 |
ityādi-gandharvatantraikādaśapaṭaloktadiśā tattvāntarāṇāṃ krameṇa kāraṇabhūtāyāṃ prakṛtau prakṛteśca paramātmani laye tanmātrasvarūpanirbhāsalakṣaṇāmavasthāmabhidhatte - ekamāsīdityādinā | tathāca prāguktalayakramamabhidhāya | 20 |
mahāntaṃ prakṛtau līnaṃ cintayet parameśvari | mumukṣuścintayellīnāṃ prakṛtiṃ paramātmani || | 21 |
ityantena prakṛtyantānāṃ paramātmani layamuktvā | 22 |
nāho na rātrirna sandhyā na sūryo naiva candramāḥ | idaṃ tamomayaṃ sarvamāsīd bhuvanavarjitam | aprajñātamalakṣyañca prasuptamiva sarvataḥ | cintayitvā maheśāni na kiñcidapi bhāvayet || ekamāsīt paraṃ brahma nityaṃ sūkṣmamatīndriyam | nityānandamayaṃ dhāma tejorūpaṃ sanātanam | | 23 |
ityādinā tātkālikī paramātmanirbhāsamātrātmikā'vasthā tatraivābhihitā | bhagavatā manunā'pi - | 24 |
āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam | apratarkyamavijñeyaṃ prasuptamiva sarvataḥ || | 25 |
ityādinā mahāpralayāvasthā'nayaiva diśopavarṇitā | sisṛkṣāyāṃ hetumāha- jalīyabhāga iti | jalamantareṇa sṛṣṭeḥ sṛṣṭānāṃ jīvānāṃ sthiteścāsasambhavādityarthaḥ | sisṛkṣeyam āpo jāyantāṃ kṣitirjāyatāmityādyabhidhānamātreṇa, tadaikṣata bahu syāṃ prajāyeye ti chāndogyaśruteḥ | | 26 |
3-4 | atha sṛṣṭiparipāṭīṃ darśayati - saṃhārasyetyādinā | etena prathamameva jalasṛṣṭirityuktaṃ bhavati | gandharvatantrīyaikādaśapaṭale'pi - | 27 |
p. 544) brahmāṇḍābhyantare toyaṃ tatraiva bhekamavyayam | | 28 |
[niruktabhekapṛṣṭhe kālādyarcā] | 29 |
yajet pṛṣṭhe tasya mantrī kālāgnirudrarūpakam || 4 || | 30 |
Showing 1 to 30 of 4,172 entries