Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śrīgaṇeśāyanamaḥ||śrīnāthāditrayaṃgurūṃgaṇapatiṃpīṭhatrayaṃbhairavaṃsiddhaughaṃbaṭukatrayaṃpadayugaṃdyūtikramaṃśābhavaṃ vireśāṣṭhacatuṣkaṣaṣṭinavakaṃvīrāvalipaṃcakaṃśrīmanmālimaṃtrarājasahitaṃvadegurormaṃḍalaṃ1oṃaiṃhrīṃśrīṃsamudre madhyamānīyakṣirābdhausāgarottame matrotpannaṃsurādevī kanyakārūpadhāriṇī2aṣṭhādaśabhujāṃdevīṃghū rṇitāyenalocanā trinetrāṃdīrghatatvaṃgīkālāgnisadṛśopamā 3 maṃḍalecaivasthitvātupheṇenāmṛtabhūṣaṇī āpitāpītavarṇābhākṛṣṇavarṇācapāṃḍurā 4 taptakāṃcanavarṇābhāśuddhavarṇasuśobhitā gomutrakṣīravarṇā bhāsarvavarṇāparāśubhā 5 trāsayitvāsuronityaṃdevānāmabhayaṃkarīṃ yāsurāsāumādevīyomadaḥsamaheśvaraḥ yogaṃdhassabhavedbrahmayohlādaḥsajanārdanaḥ svādetisaṃsthitaḥsomopheṇecā*nalucyate7 ichāyāṃmanmatho devonālāṃbuvarabhairavaḥ dravyagaṃgāsamākhyātāghaṭasthāḥsarvasāgarāḥ 8 anenaghaṭasūtreṇajāyatedravyaśodhanaṃ | 1 |
pṛ0 1a) dravyatvaṃśaktirūposibrahmaṇānirmitaḥpurā|9||apavitraṃparityajyasādhakaḥsiddhimarpayet||ityabhimaṃtrya||kalaśaṃ pūrayitvā||tatrapātramadhyetīrthamāpūrayet||gaṃgecayamunecaiva0kuru||10||iyaṃmegaṃgeyamunesarasvatīśutudristomaṃsa catāparūṣṭya**yā||asiktyāmarūdvṛdhevitastayārjīkīyeśṛṇuhyāsuṣomayā||11||sitāsitesariteyatrasaṃgathetatrāplu tāsodivamutpataṃti||evaitanva1*visṛjaṃtidhīrāstenāmṛtatvaṃbhajaṃte||12||svavāmekalaśaṃpūjayet||dakṣiṇesā dhāraṇaṃśaṃkhaṃpratiṣṭhāpya||tayovipnuḍbhirātmānaṃpūjopakaraṇānisaṃprokṣya||tajjalenaivaśaṃkhadakṣiṇabhāgetriko ṇavṛtaṣaṭkoṇacaturasrātmakaṃmaṃḍalaṃkṛtvā||mūlenamadhyesaṃpūjya trikoṇetrikṣarividyāṃcasaṃpūjyaṣaṭkoṇeṣaḍaṃ gāni||aiṃagnimaṃḍalāyadaśakalātmanearghyapātrādhārāyanamaḥ||ititripādikāṃsaṃsthāpya||tasyāmagrādi prādakṣiṇyenatataḥtriḥaiṃklīṃsauḥetatbījenapratināmnānipaṭhet||oṃhrīṃśrīṃdhūmrārciṣeoṃhrīṃśrīṃnamaḥ||oṃhrīṃśrīṃuṣmāyaiśrīṃhrīṃoṃnamaḥ||2||oṃhrīṃśrīṃjvalinyaiśrīṃhrīṃ | 2 |
pṛ0 1ba) oṃnamaḥ||3||oṃhrīṃśrīṃjvālinyaiśrīṃhrīoṃnamaḥ||4||oṃhrīṃśrīṃvisphuliṃginyaiśrīṃhrīṃoṃ||5||oṃhrīṃśrīṃsuśriyai0|6|oṃhrīṃśrīṃ surūpāyai0||7oṃhrīṃśrīṃkapilāyai08||oṃhrīṃśrīṃhavyavāhāyai0||oṃhrīṃśrīṃkavyavāhāyai0||10||itidaśakalātmanesaṃ pūjya||tadupariklīṃsūryamaṃḍalāyadvādaśakalātmanearghyapātrāyanamaḥ||itipātrasaṃsthāpya|tasmin||oṃhrīṃśrīṃ tapinyaiśrīṃhrīṃoṃnamaḥ|evasarvatra||oṃhrīṃśrīṃtāpinyai0||oṃhrīṃśrīṃdhūmrāyai0||oṃhrīṃśrīṃviśvāyai0||oṃhrīṃśrīṃbodhinyai0||oṃhrīṃśrīṃ dhāriṇyai0||oṃhrīṃśrīṃkṣamāyai0||itisamabhyarcya||tanmadhyesauḥsomamaṃḍalāyaṣoḍaśakalātmanearghyāmṛtāya0|| ityādimamāpūryādimadhye3tri||oṃhrīṃśrīṃoṃaṃamṛtāyaiśrīṃhriṃoṃnamaḥ||evasarvatra||oṃhrīṃśrīṃoṃāṃmāna | 3 |
pṛ0 2a) oṃhrīṃśrīṃoṃiṃpūṣāyaiśrīṃhrīṃoṃnamaḥ3oṃhrīṃśrīṃoṃīṃtuṣṭyai0oṃhrīṃśrīṃoṃuṃpuṣṭyai0 oṃhrīṃśrīṃoṃūṃratyai0 oṃhrīṃ śrīṃoṃṛṃdhṛtyai0oṃhrīṃśrīṃoṃṛśaśinyai0 oṃhrīṃśrīṃoṃḷcaṃdrikāyai0oṃhrīṃśrīṃoṃḹṃkāṃtyai0 oṃhrīṃśrīṃoṃ eṃjotsnāyai0oṃhrīṃśrīṃoṃaiṃśrīyai0 oṃhrīṃśrīṃoṃoṃprītyai0 oṃhrīṃśrīṃoṃauṃaṃgadāyai0 oṃhrīṃśrīṃoṃaṃ pūrṇāyai0 oṃhrīṃśrīṃoṃaḥpūrṇāmṛtāyai0 tataḥkāmarājenadvitiyāṃnikṣipya oṃamṛtāyai0oṃmā nadāyai0 oṃpuṣṭyai0 oṃtuṣṭyai0 oṃpriyāyai0 oṃvaradāyai0 oṃmanojñāyai0 oṃdivyāmṛtasomāyainamaḥ athakalaśamaṃtraḥ|madhuvātāṛtāyate|| vājevājetavavājinonodhaneṣuviprāmṛtāṛtajñāḥ asyamadhvaḥpivatamādayadhvaṃtṛsāyātapathibhirdevayānaiḥ||akathādipaktiṃmayaṃmukhādiprādakṣiṇye | 4 |
pṛ0 2ba) nalakṣasaṃyutaṃkṛtvā tathaivakumārībījatrayasahitasamadhyamaṃvilikhyavicitya haṃsamitimaṃtreṇasamārādhya iti athadravyaśodhanam||athasurāgāyatriaṣṭāviṃśativāraṃjapet oṃaiṃśrīṃhrīṃsurādevīvidmahe amṛtodravīdhīmahi tannora ktākṣipracodayāt athaśāpavimocanaṃ oṃaiṃhrīṃśrīṃamṛteamṛtodbhaveamṛteśvarīamṛtavarṣiṇīamṛ taṃśrāvaya 2 amṛtaṃdrāvaya 2 amṛtaṃplāvaya 2 mamapātreamṛtaṃpūraya 2 caṃdramaṃḍalanivāsiniśukraśāpaṃmocaya 2 dravyaṃ pavitrīkuru 2 svāhāoṃkroṃdaityanāthāyaśukranāthāyanamaḥitisaptavāramabhimaṃtrya oṃaiṃhrīṃśrīṃsarvapanyujanachi drisparśadoṣāyahuṃphaṭnamaḥitihetumadhyepuṣpākṣataprakṣepeṇadoṣaṃnirasya oṃaiṃhrīṃśrīṃaiṃblūṃhsaujūṃsaḥamṛte amṛtodbhaveamṛteśvariamṛtavarṣiṇiamṛtaṃsrāvaya2svāhāitimaṃtreṇāmṛtaṃśrāvayaśukrādiśāpānsurā | 5 |
pṛ0 3a) nmocaya2svāhā punaḥgāyatrī oṃaiṃhrīṃśrīṃaiṃsudhādevyaividmahe klīṃkāmeśvaryaidhīmahi sauḥtannostuṣṭipracoda yāt ityabhimaṃtrya astreṇasaṃrakṣa kavacenāvaguṭhya amṛtabījenāmṛtikṛtya punaḥoṃkroṃdaityanāthāyaśukra nāthāyanamaḥitisaptavāramabhimaṃtrya dhenuyonimudrāṃpradarśa matsyamudrayāāchādya oṃaiṃhrīṃśrīṃoṃbrāṃbrīṃbrūṃ braiṃbrauṃbraḥ brahmaśāpavimocakāyaisudhādevyaisvāhā itidvādaśavāramabhimaṃtrya oṃaiṃhrīṃśrīṃoṃkrāṃkrīṃkrūṃkraiṃkrauṃ kraḥkṛṣṇaśāpavimocakāyasudhādevyaisvāhāitidaśavāramabhimaṃtrya oṃaiṃhrīṃśrīṃoṃsāṃsīṃsūṃsaiṃsauṃsaḥśukraśā pavimocakāyaisudhādevyaisvāhetidvādaśavāraṃmaṃtrya evamevaparaṃbrahmasthūlasūkṣmamayaṃdhṛvaṃ kacodbhavāṃbrahmahatyāṃ tenatenāśayāmyahaṃ 1 sūryamaṃḍalasaṃbhūtevaruṇālayasaṃbhave amābījaṃmayādeviśukraśāpavimucyatāṃ 2 vedā | 6 |
pṛ0 3ba) nāṃpraṇavobījaṃbrahmānaṃdamayaṃyadi tenasatyenamedevibrahmahatyāvyapohatiu|oṃnamobhagavativāruṇijalamūrta yeśukrādiśāpavimocaniidaṃdravyaṃpavitraṃkuru2amṛtaṃkuru2svāhā aiṃśukraśāpāyaklīṃamoghāstrāyasauḥmoca ya2svāhā dravyatvaṃśaktirūpāsitrailokyasyasadāpriye apavitraṃparityajya sādhakasveṣṭasidhaye itidhyātvā pathikabaliṃdadyāt oṃnamobhagavativāruṇijalamūrtayegrāmeśvarīpathikadevatāyaisakaladoṣānmocaya sakalaśāpāṃvimocayasvāhā oṃhrīṃpathikadevatābhyonamaḥityanenamaṃtreṇagaṃdhākṣatākuṃkumamiśritajalaṃ sakaladravyāṇāmuparibhrāmayitvā udicyāṃkṣipet vauṣaṭitivikṣaṇaṃmūlenaprokṣaṇaṃgāyatryābhimaṃtrya mūlavidyāṣṭavāramabhimaṃtryadattagaṃdhākṣatapuṣpadhūpadīpaḥ tadvitpuṅbhiprokṣitapūjyādravyasarvaṃbrahmamayaṃbhāva | 7 |
pṛ0 4a) itvārcyitvāetadadhīśodhanamitiśivaṃ||oṃhrīṃmūlamaṃtramūccāryaśrīsveṣṭadevatāehi2pīṭhadhyoavatara2 āgacha2sanmukhaṃsannidhiṃkuru2itimaṃtreṇāvāhya athapātrāsādhanam ādaukuṃbhaṃtathāśaṃkhaṃśrīpātraṃśa ktipātrakaṃ balipātraṃbaṭukapātraṃgurupātramṛtaḥsmṛtaḥ tataḥśaṃkhāduttarataḥ trikoṇaṃṣaṭkoṇaṃvṛttaṃcaturasraṃ maṃḍalaṃkṛtvāgnimaṃḍalāyadaśakalātmadevyāpātrādhārāyanamaḥ vahnerdaśakalāhyetādaśadharmaphalapradaḥya tobhiḥsahitorakṣāmādityaṃkurutesadā oṃaiṃhrīṃśrīṃamṛteamṛtodbhaveamṛtavarṣiṇiamṛtaplāvini pātreamṛtaṃpūraya 2 caṃdramaṃḍalanivāsiniśukraśāpamuṃcaya 2 dravyapavitrikuru2svāhetisaptavāraṃjapet athatatvaśodhanam||oṃaiṃprakṛtyahaṃkārabuddhimanaśrotratvakcakṣujihvāghrāṇavākpāṇipādapāyupastha | 8 |
pṛ0 4ba) śabdasparśarūparasagaṃdhākāśavāyavyāgnisalilabhūmyātmaneaṃ15aṃityādipaṃcadaśavārātma tattvāyātmatattvātmaneviśvapuruṣāyaviśvapuruṣātmanesarasvatihiraṇyagarbhasahitāyasarasvatihira ṇyagarbhasahitātmaneaṇavakamalaśodhanārthaṃsthūladehamādhāreātmatatvenaśodhayāmisveṣṭadevamū laṃ idaṃtāpātrasaṃbhūtamahatāparamāmṛtaṃ parahatāmayevahnaujūhomiśivarūpatāṃ aiṃ ātmatatvaṃśo dhayāminamaḥsvāhā 1 klīṃmāyākalāvidyārāgakālaniyaṃtipuruṣātmanekaṃ 25 paṃcaviṃśati vāraṃ vidyātatvāyavidyātatvātmanetaijasapuruṣāyataijasapuruṣātmanelakṣmīnārāyaṇasahitā tmanekārmikamalaśodhanārthaṃsūkṣmadehaṃhṛdayevidyātattvenaśodhayāmimūlaṃ aṃtarniraṃtaraniraṃ | 9 |
pṛ0 5a) dhanamaṃdhamānemohāṃdhakāraparipathinasaṃvidyūgnaukasmiṃścidbhutamarīcivikāśabhūmauvijuhomi vasudhādisivāvasānaṃ 2 klīṃvidyātatvaṃśodhayāminamaḥsvāhā sauḥśivaśaktisadāśiveśvaraśu ddhavidyātmaneyaṃ 10 daśavāraśivatattvāyaśivatattvātmaneprājñapuruṣāyaprājñapuruṣātmanevidyāśaṃkarasahitā yavidyāśaṃkarasahitātmanemāikakamalaśodhanārthaṃkāraṇadehāṃśivatatvenaśodhayāmimūlaṃ tṛpyaṃtumātaraḥsarvābhairavāḥsavināyakāḥkṣetrapālāścayoginyaimamadehavyavasthitāḥsauḥ śivatatvaṃśodhayāminamaḥsvāhā aiṃklīṃsauḥ prakṛtihaṃkārabuddhimanaśrotratvakcakṣujihvā ghrāṇavākpāṇipādapāyupasthaśabdasparśarūparasagaṃdhākāśavāyavyāgnisalilabhūmimā | 10 |
pṛ0 5ba) yākalāvidyārāgakālaniyaṃtipuruṣaśivaśaktisadāśiveśvaraśuddhavidyātmaneaṃāṃityā dikṣakārāṃtaṃsarvatattvāyasarvatattvātmaneviśvataijasaprājñapuruṣāyaviśvataijasaprājñapuruṣātma nesarasvatīhiraṃṇyagarbhalakṣmīnārāyaṇavidyāśaṃkarasahitāyasarasvatīhiraṇyagarbhalakṣmī nārāyaṇavidyāśaṃkarasahitātmaneaṇavakārmikamāyikakamalaśodhanārthaṃsthūlasūkṣma kāraṇamahākāraṇadehaṃsarvāṃgejīveparamātmayoraikyenasarvatatvenaśodhayāmi mūlaṃ dharmā dharmahavirdipteātmāgnaumanasāsrucā||suṣumnāvartamānānityamakṣavṛtijūhomyahaṃ aiṃ klīṃsauḥsarvatatvenaśodhayāminamaḥsvāhā pātramādhāresaṃsthāpyamūlādhārādbrahmaraṃdhraparyaṃ | 11 |
pṛ0 6) taṃkuṃḍalinīyathārūpāṃdhyātvāmudrāḥpradarśayathāśaktimūlamakṣamālayājaptvānivedayet iti tatvaśodhanama||ititatvaśodhanamsampūrṇammabde 1727 varṣautaubhādrekṛṣṇa 13 trayodaśyāṃ gurausvārthaparārthaṃca vāstavyamallāragaḍe || athadīpanāthaprakaraṇam||oṃśrīgurubhyonamaḥya tragrāmesthitomaṃtrītatragrāmeamukadevatāmukaśarmmaṇeāmukadīpanāthāyapratiṣṭhāpya||tataḥ | 12 |
########### END OF FILE ####### | 13 |
Showing 1 to 13 of 13 entries