Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
tejobindūpaniṣat | 1 |
saha nāvavatu- iti śāntiḥ | 2 |
prathamo'dhyāyaḥ | 3 |
nirviśeṣatejobindusvarūpam | 4 |
tejobinduparaṃ dhyānaṃ viśvātmahṛdi saṃsthitam | aṇuvaṃ śāṃbhavaṃ śāntaṃ sthūlasūkṣmaparaṃ ca yat || 1 || | 5 |
duḥkhāḍhyaṃ ca durārādhyaṃ duṣprekṣyaṃ muktamavyayam | durlabhaṃ tatsvayaṃ dhyānaṃ munīnāṃ ca manīṣiṇām || 2 || | 6 |
vivaraṇam | 7 |
yatrācinmātrakalanā yātyapahnavamañjasā | taccinmātramakhaṇḍaikarasaṃ brahma bhavāmyaham || | 8 |
iha khalu kṛṣṇayajurvedapravibhakteyaṃ tejobindūpaniṣat svātiriktakhaṇḍācinmātrāpahnavasiddhākhaṇḍānandacinmātrarūpā-vasthānalakṣaṇavikalebara kaivalyārthabodhinī vijṛmbhate | asyā upodghātādikaṃ kaṭhavallyādisamam | asyā brahmamātrānubhavaprakāśikāyāḥ tejobindūpaniṣadaḥ svalpagranthato vivaraṇamārabhyate | | 9 |
p. 46) vakṣyamāṇaśivaskanda ṛbhunidāghapraśnaprativacanākhyāyikā tu vidyāstutyarthā | atrādau tāvat prathamādhyāye praśnaprativacanakalanāṃ vinā śrutiḥ svayameva yathoktādhikāribhyaḥ pañcadaśāṅgayogasādhanasiddhaṃ nirviśeṣabrahmatattvamupadiśati- tejobindviti | ye svātmayāthātmyamananecchavo munayaḥ teṣāṃ munīnāṃ nirviśeṣabrahmadhyāne yeṣāṃ manīṣā vidyate teṣāṃ manīṣiṇāṃ ca svātiriktāvidyāpadatatkāryadhvāntāpahnavasiddhaṃ niṣpratiyogikasvamātratejobindusvarūpaṃ tatparaṃ tadviṣayakaṃ dhyānaṃ vakṣyāmīti śeṣaḥ | dhyeyaṃ kīdṛśam ? ityata āha- viśveti | svājñaiḥ svātirekeṇāstīti viśvasanīyaṃ viśvaṃ svāvidyāpadatatkāryajātameva yasyātmā śarīraṃ so'yaṃ viśvātmā virāṭ, tasya hṛtkamale tadvṛttisahasrāvabhasakatayā sthitam | nirādhāram avidyāpadaṃ kathaṃ tiṣṭhet ityata āha- aṇ.viti | aṇu avidyāpadasarvasvam ādikūrmādirūpeṇa antaryāmirūpeṇa sarvādhiṣṭhānarūpeṇa vā vahatīti aṇuvam | svāpekṣayā asya paricchinnatvāt aṇutvam | śam asmāt bhavatīti śaṃbhuḥ pratyak, tadviṣayakasukhasya tadadhīnatvāt | tadyāthātmyaṃ nirviśeṣaṃ brahma śāṃbhavam | vastutaḥ viśvavirāḍādikalanāśāntam | svājñadṛṣṭyā sthūlasūkṣmādiprapañcakalanāprasaktau yattadāropāpavādādhikaraṇaṃ tat sthūlasūkṣmādiprapañcāt paraṃ vilakṣaṇamityarthaḥ | ca śabdāt turyabhāgādapi vailakṣaṇyaṃ dyotyate || 1 || tasya svājñadṛṣṭigrahaṇārādhanāśakyatayā duḥkhāḍhyaṃ durārādhyaṃ duṣprekṣyaṃ ca | svajñadṛṣṭyā tatsarvakalanāmuktam, ata eva avyayaṃ vyayahetusvātiriktabhramāsaṃbhavāt | śrutyācāryaprasādaṃ vinā tatsvarūpaṃ tadviṣayakadhyānaṃ vā svayaṃ svato durlabhaṃ, śrutyācāryaprasādataḥ tadavagantuṃ sulabhamevetyarthaḥ || 2 || | 10 |
nirviśeṣabrahmāvagatisādhanāni | 11 |
yatāhāro jitakrodho jitasaṅgo jitendriyaḥ | nirdvandvo nirahaṃkāro nirāśīraparigrahaḥ || 3 || | 12 |
p. 47) agamyāgamakartāro gamyāgamanamānasāḥ | mukhe trīṇi ca vindanti tridhāmā haṃsa ucyate || 4 || | 13 |
paraṃ guhyatamaṃ viddhi hyastatandrī nirāśrayaḥ | somarūpakalā sūkṣmā viṣṇostat paramaṃ padam || 5 || | 14 |
uttamādhikāriṇāṃ tadavagatiḥ bhavatyeva | mandamadhyamānāṃ tadavagatiḥ kathamityatra sādhanānyupadiśati- yateti | he svājñaloka, yadi tvaṃ madupadeśaprabhavasvajñānataḥ svapadaṃ prāptumihase tadā maduktasādhanasaṃpanno bhūtvā viṣṇostat paramaṃ padaṃ yāsyasītyanvayaḥ | | 15 |
āhārasya ca bhāgau dvau tṛtīyamudakasya ca | vāyoḥ saṃcaraṇārthāya caturthamavaśeṣayet || | 16 |
iti yenāhāro yato niyataḥ sa tvamādau yatāhāro bhava, āhāraśuddhau tattvaśuddhiḥ ityādi śruteḥ | kāmālābhajaḥ krodho yena jitaḥ sa tvaṃ jitakrodho bhava | svavikalpitendriyendriyārtheṣu saṅgo yena jitaḥ sa tvaṃ jitasaṅgo jitendriyavargo bhava | śītoṣṇādidvandvo yasmānnirgataḥ sa tvaṃ nirdvandvo bhava | śarīratraye ahaṃkāro yasmānnirgataḥ sa tvaṃ nirahaṃkāro bhava | svātiriktaviṣaya bhogānaśitumicchā āśīḥ yasmānnirgatā sa tvaṃ nirāśīḥ bhava | prāṇamātradhāraṇānukūlaparigrahetaraparigraho yenāgṛhītaḥ sa tvam aparigraho bhava || 3 || svajñaikadeśino yatpadaṃ vindanti tatpadamādāvupāssvetyāha- āgamyeti | kevalasvājña[jñā]gamye svāvidyāpadāropādhikaraṇe viśvavirāḍotrādau tadbhāvābhāvitadhiyā agamanaṃ kurvantīti agamyāgamakartāraḥ, svājñadṛṣṭigamye svāvidyāpadatatkārye yeṣāṃ mānasaṃ gamanaṃ na bhajati te hi gamyāgamanamānasāḥ | 17 |
p. 48) śabalabrahmaśaraṇāḥ svajñaikadeśinaḥ | netrasthaṃ jāgaritaṃ vidyāt dakṣiṇākṣimukhe viśvaḥ iti śrutisiddhe mukhe jāgrajjāgradādau vyaṣṭisamaṣṭitadubhayaikyādhikaraṇatayā viśvaviśvādivirāḍvirāḍādyotrotrādibhedena trīṇi trīṇi rūpāṇi, caśabdāt tattatturyarūpāṇyapi, svābhedena vindanti jānanti | evaṃ trīṇi dhāmāni yasya so'yaṃ tridhāmā haṃsa ucyate | svajñānataḥ svabhajatsvātmānaṃ hantīti haṃsaḥ parameśvara ityarthaḥ || 4 || tametaṃ haṃsaṃ so'hamityupāsya tatprasādato hi astā tandrī jāmitā yasya saḥ tvam astatandrī san svātmetarāśrayābhāvāt nirāśrayo bhūtvā yanmayocyate tatsarvāpavādādhikaraṇatayā jāgrajjāgradādikalanāyāḥ param anadhikāriṇe avaktavyatvāt guhyataṃ brahma adhiṣṭheyasāpekṣādhiṣṭhānatāpāye niṣpratiyogikasvamātramiti viddhi jānīhi | kiṃ tadityata āha- someti | umayā svavidyayā sahitamunisamyagjñānaviditā kalā cinmātrarūpiṇī somarūpakalā nirviśeṣatayā sūkṣmā, saiva, svājñadṛṣṭivikalpitavyāpyaprasaktau, vyāpakabhāvamāpannasya viṣṇoḥ samyagjñadṛṣṭyā vyāpyavyāpakatāpahnavasiddhaṃ yat tat paramaṃ niṣpratiyogikaniratiśayaṃ tanmātratayā padyata iti padaṃ svamātramavaśiṣyata ityarthaḥ || 5 || | 18 |
paravastuna eva saviśeṣatvādibhāvāḥ | 19 |
trivaktraṃ triguṇaṃ sthānaṃ tridhātuṃ rūpavarjitam | niścalaṃ nirvikalpaṃ ca nirākāraṃ nirāśrayam || 6 || | 20 |
upādhirahitaṃ sthānaṃ vāṅmano'tītagocaram | svabhāvaṃ bhāvasaṃgrāhyamasaṃghātaṃ padācyutam || 7 || | 21 |
p. 49) anānānandanātītaṃ duṣprekṣyaṃ muktamavyayam | cintyamevaṃvinirmuktaṃ śāśvataṃ dhruvamacyutam || 8 || | 22 |
tadbrahmaṇastadadhyātmaṃ tadviṣṇostatparāyaṇam | acintyaṃ cinmayātmānaṃ yadvyoma paramaṃ sthitam || 9 || | 23 |
aśūnyaṃ śūnyabhāvaṃ tu śūnyātītaṃ hṛdi sthitam | na dhyānaṃ ca na ca dhyātā na dhyeyo dhyeya eva ca || 10 || | 24 |
sarvaṃ ca na paraṃ śūnyaṃ na paraṃ na parātparam | acintyamaprabuddhaṃ ca na satyaṃ na paraṃ viduḥ || 11 || | 25 |
munīnāṃ saṃprayuktaṃ ca na devā na paraṃ viduḥ | lobhaṃ mohaṃ bhayaṃ darpaṃ kāmaṃ krodhaṃ ca kilbiṣam || 12 || | 26 |
śītoṣṇo kṣutpipāse ca saṃkalpakavikalpakam | na brahmakuladarpaṃ ca na muktigranthisaṃcayam || 13 || | 27 |
na bhayaṃ na sukhaṃ duḥkhaṃ tathā mānāvamānayoḥ | etadbhāvavinirmuktaṃ tadbrahma brahma tatparam || 14 || | 28 |
tadeva svājñādidṛṣṭyā saviśeṣatāṃ tatpratiyogikanirviśeṣatāṃ, paramārthadṛṣṭyā niṣpratiyogikanirvikalpatāṃ ca bhajatīva bhātītyāha- trivaktramiti | viśvataijasaprājñabhedena trivaktraṃ, virāṭsūtrādibhedena triguṇaṃ, sthānaṃ muktaprāpyatvāt, otranujñātranujñābhedena brahmaviṣṇvīśabhedena vā tridhātuṃ, vastuta uktatrivaktrādisvarūpavivarjitaṃ, calavikalpākṛtyāśrayavairalyāt | 29 |
p. 50) niścalaṃ nirvikalpaṃ ca nirākāraṃ nirāśrayam || 6 || upādhirahitaṃ nirupādhikatvāt | sthānam uktārtham | vāṅmano'tītaturyatayā gocaram | svayameva bhavatīti svabhāvam | bhāvarūpeṇaiva samyaggrāhyaṃ sanmātratvāt | asaṃghātaṃ karaṇagrāmabāhyatvāt | svasvabhāvādacyutam || 7 || nānānandano jīvaḥ sa na bhavatīti anānānandanaḥ sākṣī tadbhāvādapyatītam | duṣprekṣyaṃ muktamavyayam iti padatrayaṃ vyākhyātam | sadā avyayatayā cintyam | cintitasya saviśeṣaprasaktau evaṃvinirmuktam, kenāpyacintyatvāt | aśāśvataviśvābhāvāt śāśvatam | adhruvamāyāpāyāt dhruvam | sarvaprakāreṇāpi cyutyabhāvāt acyutam || 8 || yadevaṃbhūtaṃ tadbrahmaṇaḥ svarūpam | tat pratyagrūpeṇa sarvātmānaṃ virājamadhikṛtya bhavatīti adhyātmam | tadeva viṣṇoḥ svarūpamapi | tadeva tatparāyaṇaṃ muktaprāpyanārāyaṇatvāt | nirviśeṣātmanā acintyam | antaḥkaraṇābhāvāt | cinmayātmānam iti, vibhaktiliṅgacyatyayaḥ chāndasaḥ, cinmayātmakam | yadvyoma cidākāśatvāt | paramaṃ vyākhyātam | sthitaṃ sattāmātratvāt || 9 || ata eva aśūnyam | pūrṇatvāt svātiriktaśūnyabhāvam | tuśabdo'vadhāraṇārthaḥ | śūnyabhāvamāpannasvātiriktādapyatītaṃ niṣpratiyogikatvāt | pratyagādirūpeṇa hṛdi sthitam | tasya pratyaktve tripuṭī syādityata āha- neti | svātirekeṇa na dhyānaṃ ca na ca dhyātā na dhyeyaḥ | svāvaśeṣatayā dhyeya eva ca || 10 || svātirekeṇa yadi sarvaṃ prasaktaṃ tadā na ca sarvam asti | yadi syāt tadā svasmāt paraṃ śūnyam | ata eva na param asti | sāpekṣaparāt param api svayaṃ na bhavati | svātirekeṇa cintituṃ boddhuṃ draṣṭum aśakyatayā munayaḥ acintyamaprabuddhaṃ ca na satyaṃ na paraṃ viduḥ || 11 || yatparam atiriktaṃ neti nunīnām- tṛtīyārthe ṣaṣṭhī- munibhiḥ yat saṃprayuktam avadhṛtaṃ tatra devāḥ sūkṣmabuddhyo'pi tataḥ param astīti na viduḥ | lobhamityādau liṅgavyatyayo draṣṭavyaḥ | na hi tatra lobhamohādyantaḥkaraṇavṛttayaḥ śītoṣṇādidvandvaṃ kṣutpipāsādiṣaḍūrmayaḥ saṃkalpavikalpādimānasavṛttayaḥ brahmādikulaprasūto'smīti darpaśca bandhamokṣādigranthisaṃcayaśca mānāvamānavṛttayo vā vidyante | yat etat sarvabhāvavinirmuktaṃ | 30 |
Showing 1 to 30 of 587 entries