Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) | 2 |
oṃ namaḥ śivāya || | 3 |
asmiṃstu troṭale taṃtre tvaritā nāma vā smṛtā | siddhidā sā samuddiṣṭā vidyeyaṃ kāmarūpiṇī || | 4 |
suparṇasya mukhodgīrṇā devadevena bhāṣitā | sā vidyā paramā guhyā guhyānāmapi guhyakā || | 5 |
guhyānāṃ ca parā vidyā sā vidyā sarvakāmikā | daśalakṣasya taṃtrasya pūrvameva samuddhṛtā || | 6 |
anyataṃtrasahasrāṇi asya vidyā viniḥsṛtā | etatastvaritā nāma vijeyāstu navākṣarā || | 7 |
mardanī sarvanāgānāṃ saptapātāla kṣobhaṇī | utpattiḥ sarvabījānāṃ yonirevā prakīrtitā || | 8 |
eṣā vidyā parā guhyā guhyāguhyeśvarī smṛtā | īśvarī sarvaguhyānāṃ yat tūrṇāsādhyamuttamā || | 9 |
hṛdayaṃ sarvadevīnāṃ siddhasiddheśvareśvarī | sarvakarmakarī vidyā aśeṣabhuvanāyikā || | 10 |
siddhidā sarvakāmeṣu ihaloke paratra ca | durlabhā sarvadevānāṃ ṛṣīṇāṃ yogināmapi || | 11 |
kalpe kalpe nayā siddhā devagandharvakinnarāḥ | ṛṣayaśca tapo dṛṣṭvā munividyā dharādayaḥ || | 12 |
yakṣarakṣapiśācāśca siddhayogeśvareśvarī | hṛdayaṃ sarvadevānāṃ siddhānāṃ yoginīṣu ca || | 13 |
mardanī sarvanāgānāṃ saptapātāla vāsinām | trailokye ca imāṃ vidyāṃ daśalakṣeśvareśvari || | 14 |
mānuṣāṇāṃ hitārthāya phalametāvatāritā | imāṃ vidyāpurā siddhā vratacaryā vivarjitā || | 15 |
klimpanti mānuṣā martye sarvakarme śubhāśubhe | yena siddhyanti vai kṣipramokṣaṃ yānti parāparam || | 16 |
vidyādharatvamicchanti cakravarti sureśvaram | nāgakrīḍā prakurvanti martye kautūhalānvitā || | 17 |
ye khecaratvamicchanti siddhayogeśvaraiḥ saha | svacchandamṛtyumicchanti yāvadeva sadāśivam || | 18 |
rājyasiddhiṃ prayacchanti dravyasiddhistvanekadhā | ākarṣaṇādikarmāṇi tat tavyā kurute dhruvam || | 19 |
māraṇoccāṭanaṃ vaśyaṃ staṃbhanaṃ chedabhedanam | parasainyavibhedaṃ ca yaṃtrāṇāṃ ca nikṛntanam || | 20 |
mohanī sarvaduṣṭānāṃ bhayāhārākṣasādibhiḥ | ya imāṃ dhārayed vidyāṃ sakṛduccāraṇādapi || | 21 |
jvalanto dṛśyate so hi suparṇo hi śūlinam | śatamaṣṭottare japte pūrvasaṃdhyā tu mānavaḥ || | 22 |
yaḥ smareta imāṃ na sa rogaistu pīḍyate | vāksiddhiḥ prathame paścādākarṣacchedana trayam || | 23 |
uttiṣṭha svanyavādaṃ ca viṣakarma caturthakam | paṃcamaṃ khecaratvaṃ ca ṣaṣṭhaṃ nirvāṇadaṃ padam || | 24 |
vidyā kāmaduhā sṛṣṭā sarvakarmeśvareśvarī | imāṃ vidyāṃ mahaṃ tārkṣa udgirāmi sa lakṣaṇam || | 25 |
yena karmamakurvanti vratayāgavivarjitam | lakṣaṇaṃ saṃpravakṣyāmi saṃkṣepeṇa nibodhata || | 26 |
aiṃ hūṃkāradvaya saṃyuktaṃ khecadve padabhūṣitam | vargātītaṃ visargaśca strīṃ hūṃ kṣaiṃ phaṭ ca vai smṛtā || | 27 |
eṣā vidyā mahāvidyā svayaṃ tārkṣa sureśvarī | yena karma vinā nāsti tatprayogaṃ vadāmyaham || | 28 |
anuloma vilomena samastavyastayogataḥ | prayogaṃ yena vindanti tatresmin trottalottare || | 29 |
aprayogāt kutaḥ siddhiḥ kutaḥ karma vipaścitam | asmiñchāstre samutpannā maṃtrakoṭyāhyanekaśaḥ || | 30 |
Showing 1 to 30 of 184 entries