Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
umāsaṃhitā || | 2 |
locanaivamumukṣūṇāṃ manuṣyāṇāṃ kāśyāṃ śrotriya * * * * * * * * * dakṣyāmi hāmini | | 3 |
tasyopadeśamantreṇa muktiṃ vindanti mānavāḥ | uccārya * * * * * * * * * * mānavaḥ || | 4 |
amṛte kathayiṣyāmi itihāsaṃ purātanam | avanti viṣaye kaścit brāhmaṇoveda * * * || | 5 |
śrutādhyayanasaṃpanno vidyādhara iti śrutaḥ | dhanināṃ śrotriyādīnāṃ svādhyāyavrata ṣālinām || | 6 |
kule * to viśeṣeṇa snānānuṣṭhānatatparaḥ | svayamasmai dvijagaṇairvedapāṭha paraśca saḥ || | 7 |
satkanyāṃ śrotriyakule pariṇīya śucismitām | mandasāseti vikhyātāṃ rāmāṃ sarvāṅgasundarīm || | 8 |
dīkṣito * n sadākāle juhotisma vidhānataḥ | evaṃ bhūto dvijavaro vedavādabahiṣkṛtaiḥ || | 9 |
p. 2) | 10 |
kadācitkṛtasaṃvādastatra saṃkhyamarocata | vihāya vaidikāndharmāñchrutismṛtyurarīkṛtān || | 11 |
pāṣaṇḍaiḥ kṛtsaṃsargaḥ paradāraparāyaṇaḥ | veśyāpatirabhūnnityaṃ dravyatyāga kṛtādaraḥ || | 12 |
evaṃ dhaneṣu gacchatsu vibhajya bhrātaro dhanam | upekṣāñcakuraniśaṃ taṃ dvijaṃ vedadūṣakam || | 13 |
naṣṭeṣu dravyajāteṣu svadāranirato bhavat | sāpinī vurujā dagdhā pañcatvaṃ gamitā bhṛśam || | 14 |
* * * meti vijñāya cintayāno divāniśam | * * * * * * ñcintya hārāmeti rurodaha || | 15 |
hārāma rāma rāmeti hārāmeti manorame | iti śabdaṃ sa bahudhā kṛtvā sañcarati kṣitau || | 16 |
evaṃ kāle bahugate gatakalmaṣa pañjaraḥ | rāmasmaraṇa māhāmtyājjīvanmuktaśca cāra saḥ || | 17 |
evaṃ bhūtadvijavaraṃ kiṃ karāḥ kālacoditāḥ | sañcālya sarva prāṇāni kraṣṭumu * * * * * || | 18 |
* * prāṇeṣu saṃyojya prāṇastejasi yojitaḥ | kṛṣyamāṇe tejasitu ta * vavilayaṃ gataḥ || | 19 |
p. 3) | 20 |
vidyādharo na dṛṣṭotra kvagato brāhmaṇādhamaḥ | iti śaktitacittāste mā gatesma parasparam || | 21 |
mārgitvā bahukālaṃ tu dūtāssvinna mukhā bhṛśam | rājñe nivedayāmāsurbrāhmaṇānadhanakriyām || | 22 |
bho bho preta pate yuṣmadgaṇakasya mukhācchrutam | vākyamākarṇya vegena gatāsma brāhmaṇāntikam || | 23 |
mahāntaṃ yatnamāsthāya brāhmaṇagrahaṇe sati | na tatra kiñcinna dṛṣṭaṃ nirāśā jīvite vayam || | 24 |
asmānnukaṃ svarājendra tavājñākāriṇo vayam | ityukta * * * * na citraguptamathāhvayat || | 25 |
yamaḥ- | 26 |
citragupta tvayā sarvaṃ jñātaṃ sarvaja * * * | * * * * * * paṃ vai pāpināṃ dharmiṇāṃ tathā || | 27 |
adya vidyādharākhyasya brāhmaṇasya viceṣṭitam | ālocyā ca * * ṇaka pakṣapātavivarjitam || | 28 |
patrajālaṃ paraṃ mṛśya citro daṇḍadharaṃ vacaḥ | provāca nātha madvākyaṃ yathāvacchṛṇu sūryaja || | 29 |
janmaprabhṛti vipreṇa paradārābhimarśanam | vṛṣalīgamanaṃ caiva śūdrastrīgamanaṃ tathā || | 30 |
Showing 1 to 30 of 1,655 entries